बोधिसत्वहरुले भावअभावलाई शून्यताको रुपमा बुझेर निमित्त नगरेको कारणले सम्यकसम बुद्ध प्राप्त गर्दछन्।

  Рет қаралды 368

NB TV

NB TV

Күн бұрын

Пікірлер: 4
@sendershare7271
@sendershare7271 2 ай бұрын
धन्यवाद ,नमस्कार । सरल व्याख्या को लागि।
@karunatamang1574
@karunatamang1574 2 ай бұрын
🙏🙏🙏🙇‍♀️
@PasangdorjeLama-n8x
@PasangdorjeLama-n8x 2 ай бұрын
🎉🎉🎉
@PushpanepalVajracarya
@PushpanepalVajracarya 2 ай бұрын
अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेदवोचत् कथं पुनरायुष्मन् सुभूते चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् ? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्र मेतवोचत् सचेदायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो न रुपे चरति, न रुपनिमित्ते चरति, न रुपं निमित्तमिति चरति, न रुपस्योत्पादे चरति, न रुपस्य निरोधे चरति, न रुपस्य विनाशे चरति, न रुपं शून्यमिति चरति, नाहं चरामीति चरति, नाहं बोधिसत्त्व इति चरति । एवं सचेन्न वेदनायां न संज्ञायां न संस्कारेषु । सचेन्न विज्ञाने चरति, न विज्ञाननिमित्ते चरति, न विज्ञानं नमित्तमिति चरति, न विज्ञानस्योत्पादे चरति, न विज्ञानस्य निरोधे चरति, न विज्ञानस्य विनाशे चरति, न विज्ञानं शून्यमिति चरति, नाहं चरामीति चरति, नाहं बोधिसत्त्व इति चरति । सचेत्पुनर्नास्यैवं भवति य एवं चरति, स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितां भावयतीति । एवं चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् । स हि चंरश्चरामीति नोपैति, न चरामीति नोपैति, चरामि च न चरामि चेति नोपैति, नैव चरामि न न चरामीति नोपैति, चरिष्यामीति नोपैति, न चरिष्यामीति नोपैति, चरिष्यामि च न चरिष्यामि चेति नोपैति, नैव चरिष्यामि न चरिष्यामीति नोपैति । तत्कस्य हेतोर्नोपैति ? सर्वधर्मा हृयनुपगता अनुपात्ताः । अयमुच्यते सर्वधर्मानुपादानो नाम समाधिर्बाेधिसत्त्वस्य महासत्त्वस्य, विपुलः पुरस्कृतोद्रप्रमाण नियतोद्रसाधारणः सर्वश्रावकप्रत्येकबुद्ध्रैः । अनेनैव समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते ।। बुद्धानुभावेन आयुष्मान् सुभूतिः स्थविर एवमाह व्याकृतोद्रयं भगवन् बोधिसत्त्वो महासत्त्वः पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, योद्रनेन समाधिना विहरति । स तमपि समाधिं न समनुपश्यति, न च तेन समाधिना मन्यते अहं समाहितः, अहं समाधिं समापत्स्ये, अहं समाधिं समापद्ये, अहं समाधिसमापन्नः, इति, एकं तस्य सर्वेण सर्वं सर्वथा सर्वं न संविद्यते ।। एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् कतमेनायुष्मन् सुभूते समाधिना विहरन् बोधिसत्त्वो महासत्त्वस्तथागतैरर्हद्भिः सम्यक्संबुद्धैव्र्याक्रियतेद्रनुत्तरायां सम्यक्संबोधौ ? शक्यः स समाधिर्दर्शयिमुत् ? सुभूतिराह नो हीदमायुष्मन् शारिपुत्र । तत्कस्य हेतोः ? तमपि हि स कुलपुत्रः समाधिं न जानाति, न संजानीते । आयुष्मान् शारिपुत्र आह न जानाति न संजानीते इत्यायुष्मन् सुभूते वदसि ? आयुष्मान् सुभूतिराह न जानाति न संजानीते इत्यायुष्मन् शारिपुत्र वदामि । तत्कस्य हेतोर्न जानाति न संजानीते ? अविद्यमानत्वेन तस्य समाधेस्तं समाधिं न जानाति न संजानीते । अथ खलु भगवान् आयुष्मते सुभूतये साधुकारमदात्साधु साधु सुभूते । एवमेतत्सुभूते, एवमेतत् । यथापि नाम तथागतानुभावेन ते प्रतिभाति, तथागताधिष्ठानेनोपदिशसि । एवं चात्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् । तत्कस्य हेतोः ? एवं हि शिक्षमाणो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते ।।
НИКИТА ПОДСТАВИЛ ДЖОНИ 😡
01:00
HOOOTDOGS
Рет қаралды 2,6 МЛН
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 10 МЛН
Flipping Robot vs Heavier And Heavier Objects
00:34
Mark Rober
Рет қаралды 59 МЛН
НИКИТА ПОДСТАВИЛ ДЖОНИ 😡
01:00
HOOOTDOGS
Рет қаралды 2,6 МЛН