Рет қаралды 2,934
गोपि गीत (Gopi Geet) श्रीमद्भागवत महापुराण के दशम स्कंध के 31वें अध्याय में वर्णित एक अत्यंत मधुर और भक्तिमय स्तुति है। यह गोपियों द्वारा भगवान श्रीकृष्ण के विरह में गाया गया भजन है। जब श्रीकृष्ण रासलीला के दौरान अंतर्धान हो गए, तब गोपियों ने उनके प्रेम में व्याकुल होकर इस गीत का गायन किया।
Devi Richa Mishra Ji Presents : दिल से गया हुआ ये गोपी गीत आपके दिल को छू लेगा 100% ❤️ Gopi Geet With Hindi Lyrics - Richa Mishra Ji
✌ Create Reel Here : 👉 Instagram Link / 1397887338216832
Bhajan : Gopi Geet ( गोपी गीत )
Singer : Devi Richa Mishra Ji
Lyrics : Traditional
Music : Pritam Rawat
Label : Devi Richa Mishra Ji
Digital : Fatafat Digital
FD24122318086/Tr30630
♪ Gopi Geet - Audio is now available on popular music stores. Click below to listen:
👉 Gaana : gaana.com/song...
👉 JioSaavn: N/A
👉 KZbin Music: • Gopi Geet
👉 Spotify : N/A
👉 Apple Music: music.apple.co...
👉 Amazon Music : music.amazon.i...
#gopigeet #devirichamishraji #गोपी_गीत #gopibhajan #gopigeet2025 #bhajan #richamishrabhajan #richamishra #devirichamishra #devirichamishrajibhajan #krishanbhajan #krishanbhajan2025
श्रीमद भागवत के अन्तर्गत आने वाले गोपियों के पञ्च प्रेम गीत (वेणुगीत, युगल गीत, प्रणय गीत, गोपी गीत और भ्रमर गीत) इनमें से गोपी गीत का वर्णन इस प्रकार है।
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका
स्त्वयि धृतासवस्त्वां विचिन्वते ॥1॥
शरदुदाशये साधुजातसत्स-
रसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ॥2॥
विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया
दृषभ ते वयं रक्षिता मुहुः ॥3॥
न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले ॥4॥
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥5॥
व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ॥6॥
प्रणतदेहिनांपापकर्शनं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम् ॥7॥
मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥8॥
तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ॥9॥
प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥10॥
चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥11॥
दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥12॥
प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥13॥
सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥14॥
अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥15॥
पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥16॥
रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥17॥
व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ॥18॥
यत्ते सुजातचरणाम्बुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित्कू
र्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥19॥
इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं
नामैकत्रिंशोऽध्यायः ॥
#gopi_geet
#gopigeetwithlyrics
#gopigeetinhindi
#gopigeetiskcon
gopi geet,gopi geet with lyrics,gopi geet in hindi,gopi geet iskcon,gopi geeta,gopi geet lyrics,gopi geet hindi mein,gopi geet arth sahit,full gopi geet,gopi gita,gopi geetam,iskcon gopi geet,bhagwat gopi geet,gopi geet hindi mai,gopi geet indresh ji,gopi geet in gujarati,gopi geet with hindi lyrics,gopi geet by hita ambrish ji,gopi geet ambrish ji maharaj,gopi geet amarendra prabhu ji,shri gopi geet lyrics in hindi,gopi geet with lyrics in hindi
गोपी गीत,गोपी गीत संस्कृत,गोपी गीत हिंदी में,गोपी गीत अर्थ सहित,गोपी गीत हिंदी अर्थ सहित,गोपी गीत कथा,गोपी गीत हिंदी,गोपी गीत हिंदी मे,गोपी गीत गोपी गीत,गोपी गीत - gopi geet,गोपी गीत अर्थ साहित्य,गोपी गीत लिरिक्स के साथ,गोपी गीत गायें और प्रेम पायें,गोपी गीत की अद्भुत व्याख्या,गोपी गीत | ब्रज गोपियों का विरह गीत,गोपी गोपी,गोपी बहू,गोपीगीत,गोपी गीत | श्रीमद्भागवत गोपी गीत | भाग 01 | कृष्ण | चैनल दिव्य,गोपीगीत संस्कृत श्लोक सहित