Bhaja Govindam Adi Shankracharya Chanting(HD QUALITY)

  Рет қаралды 133,364

COMPLEX INDIAN

COMPLEX INDIAN

6 жыл бұрын

lyrics to sing along.
भज गोविन्दम्
'आदि शंकराचार्य '
भज गोविन्दं भज गोविन्दं,
गोविन्दं भज मूढ़मते।
संप्राप्ते सन्निहिते काले,
न हि न हि रक्षति डुकृञ् करणे॥१॥
मूढ़ जहीहि धनागमतृष्णाम्,
कुरु सद्बुद्धिमं मनसि वितृष्णाम्।
यल्लभसे निजकर्मोपात्तम्,
वित्तं तेन विनोदय चित्तं॥२॥
नारीस्तनभरनाभीदेशम्,
दृष्ट्वा मागा मोहावेशम्।
एतन्मान्सवसादिविकारम्,
मनसि विचिन्तय वारं वारम्॥३॥
नलिनीदलगतजलमतितरलम्, तद्वज्जीवितमतिशयचपलम्।
विद्धि व्याध्यभिमानग्रस्तं,
लोक शोकहतं च समस्तम्॥४॥
यावद्वित्तोपार्जनसक्त:,
तावन्निजपरिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे,
वार्तां कोऽपि न पृच्छति गेहे॥५॥
यावत्पवनो निवसति देहे,
तावत् पृच्छति कुशलं गेहे।
गतवति वायौ देहापाये,
भार्या बिभ्यति तस्मिन्काये॥६॥
बालस्तावत् क्रीडासक्तः,
तरुणस्तावत् तरुणीसक्तः।
वृद्धस्तावच्चिन्तासक्तः,
परे ब्रह्मणि कोऽपि न सक्तः॥७॥
का ते कांता कस्ते पुत्रः,
संसारोऽयमतीव विचित्रः।
कस्य त्वं वा कुत अयातः,
तत्त्वं चिन्तय तदिह भ्रातः॥८॥
सत्संगत्वे निस्संगत्वं,
निस्संगत्वे निर्मोहत्वं।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः॥९॥
वयसि गते कः कामविकारः,
शुष्के नीरे कः कासारः।
क्षीणे वित्ते कः परिवारः,
ज्ञाते तत्त्वे कः संसारः॥१०॥
मा कुरु धनजनयौवनगर्वं,
हरति निमेषात्कालः सर्वं।
मायामयमिदमखिलम् हित्वा,
ब्रह्मपदम् त्वं प्रविश विदित्वा॥११॥
दिनयामिन्यौ सायं प्रातः,
शिशिरवसन्तौ पुनरायातः।
कालः क्रीडति गच्छत्यायुस्तदपि
न मुन्च्त्याशावायुः॥१२॥
द्वादशमंजरिकाभिरशेषः
कथितो वैयाकरणस्यैषः।
उपदेशोऽभूद्विद्यानिपुणैः, श्रीमच्छंकरभगवच्चरणैः॥१२अ॥
काते कान्ता धन गतचिन्ता,
वातुल किं तव नास्ति नियन्ता।
त्रिजगति सज्जनसं गतिरैका,
भवति भवार्णवतरणे नौका॥१३॥
जटिलो मुण्डी लुञ्छितकेशः, काषायाम्बरबहुकृतवेषः।
पश्यन्नपि च न पश्यति मूढः,
उदरनिमित्तं बहुकृतवेषः॥१४॥
अङ्गं गलितं पलितं मुण्डं,
दशनविहीनं जतं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं,
तदपि न मुञ्चत्याशापिण्डम्॥१५॥
अग्रे वह्निः पृष्ठेभानुः,
रात्रौ चुबुकसमर्पितजानुः।
करतलभिक्षस्तरुतलवासः,
तदपि न मुञ्चत्याशापाशः॥१६॥
कुरुते गङ्गासागरगमनं,
व्रतपरिपालनमथवा दानम्।
ज्ञानविहिनः सर्वमतेन,
मुक्तिं न भजति जन्मशतेन॥१७॥
सुर मंदिर तरु मूल निवासः,
शय्या भूतल मजिनं वासः।
सर्व परिग्रह भोग त्यागः,
कस्य सुखं न करोति विरागः॥१८॥
योगरतो वाभोगरतोवा,
सङ्गरतो वा सङ्गवीहिनः।
यस्य ब्रह्मणि रमते चित्तं,
नन्दति नन्दति नन्दत्येव॥१९॥
भगवद् गीता किञ्चिदधीता,
गङ्गा जललव कणिकापीता।
सकृदपि येन मुरारि समर्चा,
क्रियते तस्य यमेन न चर्चा॥२०॥
पुनरपि जननं पुनरपि मरणं,
पुनरपि जननी जठरे शयनम्।
इह संसारे बहुदुस्तारे,
कृपयाऽपारे पाहि मुरारे॥२१॥
रथ्या चर्पट विरचित कन्थः,
पुण्यापुण्य विवर्जित पन्थः।
योगी योगनियोजित चित्तो,
रमते बालोन्मत्तवदेव॥२२॥
कस्त्वं कोऽहं कुत आयातः,
का मे जननी को मे तातः।
इति परिभावय सर्वमसारम्,
विश्वं त्यक्त्वा स्वप्न विचारम्॥२३॥
त्वयि मयि चान्यत्रैको विष्णुः,
व्यर्थं कुप्यसि मय्यसहिष्णुः।
भव समचित्तः सर्वत्र त्वं,
वाञ्छस्यचिराद्यदि विष्णुत्वम्॥२४॥
शत्रौ मित्रे पुत्रे बन्धौ,
मा कुरु यत्नं विग्रहसन्धौ।
सर्वस्मिन्नपि पश्यात्मानं,
सर्वत्रोत्सृज भेदाज्ञानम्॥२५॥
कामं क्रोधं लोभं मोहं,
त्यक्त्वाऽत्मानं भावय कोऽहम्।
आत्मज्ञान विहीना मूढाः,
ते पच्यन्ते नरकनिगूढाः॥२६॥
गेयं गीता नाम सहस्रं,
ध्येयं श्रीपति रूपमजस्रम्।
नेयं सज्जन सङ्गे चित्तं,
देयं दीनजनाय च वित्तम्॥२७॥
सुखतः क्रियते रामाभोगः,
पश्चाद्धन्त शरीरे रोगः।
यद्यपि लोके मरणं शरणं,
तदपि न मुञ्चति पापाचरणम्॥२८॥
अर्थंमनर्थम् भावय नित्यं,
नास्ति ततः सुखलेशः सत्यम्।
पुत्रादपि धनभजाम् भीतिः,
सर्वत्रैषा विहिता रीतिः॥२९॥
प्राणायामं प्रत्याहारं,
नित्यानित्य विवेकविचारम्।
जाप्यसमेत समाधिविधानं,
कुर्ववधानं महदवधानम्॥३०॥
गुरुचरणाम्बुज निर्भर भक्तः, संसारादचिराद्भव मुक्तः।
सेन्द्रियमानस नियमादेवं,
द्रक्ष्यसि निज हृदयस्थं देवम्॥३१॥
मूढः कश्चन वैयाकरणो,
डुकृञ्करणाध्ययन धुरिणः।
श्रीमच्छम्कर भगवच्छिष्यै,
बोधित आसिच्छोधितकरणः॥३२॥
भजगोविन्दं भजगोविन्दं,
गोविन्दं भजमूढमते।
नामस्मरणादन्यमुपायं,
नहि पश्यामो भवतरणे॥३३॥

Пікірлер: 93
@raghavsh8560
@raghavsh8560 3 жыл бұрын
भज गोविन्दं भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते । सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृङ्करणे ॥ १॥ मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ २॥ नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम् । एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम् ॥ ३॥ नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् । विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥ ४॥ यावद्वित्तोपार्जनसक्त- स्तावन्निजपरिवारो रक्तः । पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे ॥ ५॥ यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥ ६॥ बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः । वृद्धस्तावच्चिन्तासक्तः परमे ब्रह्मणि कोऽपि न सक्तः ॥ ७॥ का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं कः कुत आयात- स्तत्त्वं चिन्तय तदिह भ्रातः ॥ ८॥ सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९|| वयसि गते कः कामविकारः शुष्के नीरे कः कासारः । क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ॥ १०॥ मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११॥ दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायु- स्तदपि न मुञ्चत्याशावायुः ॥ १२॥ का ते कान्ता धनगतचिन्ता वातुल किं तव नास्ति नियन्ता । त्रिजगति सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ॥ १३॥ जटिलो मुण्डी लुञ्छितकेशः काषायाम्बरबहुकृतवेषः । पश्यन्नपि च न पश्यति मूढो ह्युदरनिमित्तं बहुकृतवेषः ॥ १४॥ अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ १५॥ अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुकसमर्पितजानुः । करतलभिक्षस्तरुतलवास- स्तदपि न मुञ्चत्याशापाशः ॥ १६॥ कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् । ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥ १७॥ सुरमंदिरतरुमूलनिवासः शय्या भूतलमजिनं वासः । सर्वपरिग्रहभोगत्यागः कस्य सुखं न करोति विरागः ॥ १८॥ योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः । यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ॥ १९॥ भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता । सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥ २०॥ पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् । इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ॥ २१॥ रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः । योगी योगनियोजितचित्तो रमते बालोन्मत्तवदेव ॥ २२॥ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः । इति परिभावय सर्वमसारम् विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३॥ त्वयि मयि चान्यत्रैको विष्णु- र्व्यर्थं कुप्यसि मय्यसहिष्णुः । भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २४॥ शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ । सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥ २५॥ कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं भावय कोऽहम् । आत्मज्ञानविहीना मूढा- स्ते पच्यन्ते नरकनिगूढाः ॥ २६॥ गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् । नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥ २७॥ सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः । यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥ २८॥ अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ २९॥ प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम् । जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् ॥ ३०॥ गुरुचरणाम्बुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः । सेन्द्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥ ३१॥
@amritbodh126
@amritbodh126 3 жыл бұрын
आपका धन्यवाद । आपने देवनागरी में लिखकर हमारे जैसे लोगों को डाक्टर साहब के सुर में सुर मिलाकर गाने को प्रेरित किया ।हम आभारी हैं आपके और गायक डाॅक्टर साहब के इतने स्पष्ट स्वर में गाने के लिए ।
@sudeshnasarkar8781
@sudeshnasarkar8781 2 жыл бұрын
🙏🙏🙏
@kunjigehlot8045
@kunjigehlot8045 2 жыл бұрын
You have done a job which is going to take you to the greatest abode of Narayana.
@vadularama2977
@vadularama2977 9 ай бұрын
🙏
@GayatriJyotiSangeetPrashikhyan
@GayatriJyotiSangeetPrashikhyan 28 күн бұрын
Thanks for exlent chanting.
@ramachandrannambisan1137
@ramachandrannambisan1137 5 күн бұрын
Very. Good. Singing
@saradam1359
@saradam1359 Ай бұрын
Very nice .clear pronounciations. No unnecessary ' meer' or dipthonging of words that make them unintelligible. This type of clear pronounciations may help pipularise all dtotras, bhajabs.
@bharatgoswami8524
@bharatgoswami8524 Жыл бұрын
Adi Guru Sankracharya Bhagwan ko Namskaar
@sanskarazad332
@sanskarazad332 3 жыл бұрын
आपको धन्यवाद आद्यगुरु शंकराचार्य
@Hritikawasthy
@Hritikawasthy 2 жыл бұрын
Rooh ki trpiti hai ye 🙏🙏❤️❤️
@SenapatiKiSena
@SenapatiKiSena Жыл бұрын
Splendid 🙏🏻 So soothing 🙏🏻 Relaxing 🙏🏻 Divine 🙏🏻 Best ever 🙏🏻 Thank you 🙏🏻
@ab-fk2ol
@ab-fk2ol 3 жыл бұрын
Shankara! Shankara! ♥️
@medicalprayojanam9391
@medicalprayojanam9391 Жыл бұрын
excellant beloved too much listenable forever music
@devendrakumarchaturvedi348
@devendrakumarchaturvedi348 3 жыл бұрын
Poojy aadya guru Bhagwat pad Shankarachary ji ke abhootapoorv karyon ke liye bharatavarsh ka kan ~ kan sadaiv Rini rahega shat shat naman🙏
@devendrakumarchaturvedi348
@devendrakumarchaturvedi348 3 жыл бұрын
Chanting bhaj govindam song has been captured my heart when I listen this song I feel very good and a great peace
@krushnapachpande1768
@krushnapachpande1768 Жыл бұрын
Marvelous , Ultimate bhajana , Thank s for such a nice musicians
@SunilSharma-fx3md
@SunilSharma-fx3md 3 жыл бұрын
This is the best recitation of Bhaj Govindam that I have listened to so far. Thank you so much 🙏🙏
@complexindian
@complexindian 3 жыл бұрын
thankyou for your positive feedback Sunil ji
@suneilsharma8617
@suneilsharma8617 2 жыл бұрын
Try ms subbalaxmi version as well. This and that one are very good
@terezacarvalho3392
@terezacarvalho3392 3 жыл бұрын
baja govindam
@devendrarao959
@devendrarao959 2 жыл бұрын
Think from a perspective that Bhagwad Govindpad was the guru of Adi Shankacharya. Guru and his teaching are everything; above anything; the ultimate refuge.
@shripadnimbhorkar7503
@shripadnimbhorkar7503 5 ай бұрын
13:10 13:10 😅😮you tccct🎉?y
@medicalprayojanamprivateli5431
@medicalprayojanamprivateli5431 2 жыл бұрын
Music of this shlok we like too much
@vadularama2977
@vadularama2977 9 ай бұрын
This bhajana is easy to repeat as the rhythm that emanates is very soothing. It remains in your mind and keeps vibrating even after the song ended. I have heard this shloka, called “Mohamudgaram” that has come out from the divine lips of the great Acharya, from different famous singers like M S Subbulakshmi. Although they too are melodious to hear in their own way, this piece has caught my mind like a benign addiction. I am listening to it again and again day in and day out, day and night
@medicalprayojanamprivateli5431
@medicalprayojanamprivateli5431 2 жыл бұрын
I like to utmost & feel world's the greatest music,word,excellant bhajan too nothing is better than this in all respect
@SaatwikMandir
@SaatwikMandir 2 жыл бұрын
हे गोविंद!🙏
@devendrakumarchaturvedi348
@devendrakumarchaturvedi348 2 жыл бұрын
Bhajgovidam is a very good bhajan .it is a voice of soul. It is a indication to listen the voice of the God
@kishorekumarbanerjee6372
@kishorekumarbanerjee6372 2 жыл бұрын
dinayaaminyau saayaM praataH shishiravasantau punaraayaataH . kaalaH kriiDati gachchhatyaayuH tadapi na muJNcatyaashaavaayuH .. (12) Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the storm of desire never leaves. dvaadashamaJNjarikaab- hirasheshhaH kathito vaiyaakaraNasyaishhaH . upadesho bhuudvidyaanipuNaiH shriimachch- hankarabhagavachchharaNariH .. (12a) This bouquet of twelve verses was imparted to a grammarian by the all-knowing Shankara, adored as the bhagavadpada. kaate kaantaa dhana gatachintaa vaatula kiM tava naasti niyantaa . trijagati sajjanasaM gatiraikaa bhavati bhavaarNavataraNe naukaa .. (13) Oh mad man ! Why this engrossment in thoughts of wealth ? Is there no one to guide you ? There is only one thing in three worlds that can save you from the ocean from samsara. Get into that boat of satsangha quickly. Stanza attributed to Padmapada. jaTilo muNDii luJNchhitakeshaH kaashhaayaamba- rabahukRitaveshhaH . pashyannapi cana pashyati muuDhaH udaranimittaM bahukRitaveshhaH .. (14) There are many who go with matted locks, many who have clean shaven heads, many whose hairs have been plucked out; some are clothed in saffron, yet others in various colors - all just for a livelihood. Seeing truth revealed before them, still the foolish ones see it not. Stanza attributed to Totakacharya. aNgaM galitaM palitaM muNDaM dashanavihiinaM jataM tuNDam. vRiddho yaati gRihiitvaa daNDaM tadapi na muJNcatyaashaapiNDam.. (15) Strength has left the old man’s body; his head has become bald, his gums toothless and leaning on crutches. Even then the attachment is strong and he clings firmly to fruitless desires. Stanza attributed to Hastamalaka. agre vahniH pRishhThebhaanuH raatrau chubukasamarpitajaanuH . karatalabhikshastarutalavaasa- H tadapi na muJNcatyaashaapaashaH .. (16) Behold there lies the man who sits warming up his body with the fire in front and the sun at the back; at night he curls up the body to keep out of the cold; he eats his beggar’s food from the bowl of his hand and sleeps beneath the tree. Still in his heart, he is a wretched puppet at the hands of passions. Stanza attributed to Subodha. kurute gaNgaasaagaragamanaM vrataparip- aalanamathavaa daanam.h . GYaanavihinaH sarvamatena muktiM na bhajati janmashatena .. (17) One may go to gangasagar(ganes), observe fasts, and give away riches in charity ! Yet, devoid of jnana, nothing can give mukthi even at the end of a hundred births. Stanza attributed to Sureshwaracharya. sura ma.ndira taru muula nivaasaH shayyaa bhuutala majinaM vaasaH . sarva parigraha bhoga tyaagaH kasya sukhaM na karoti viraagaH .. (18) Take your residence in a temple or below a tree, wear the deerskin for the dress, and sleep with mother earth as your bed. Give up all attachments and renounce all comforts. Blessed with such vairagya, could any fail to be content ? Stanza attributed to Nityananda. yogarato vaabhogaratovaa saN^garato vaa saNgaviihinaH . yasya brahmaNi ramate chittaM nandati nandati nandatyeva .. (19) One may take delight in yoga or bhoga, may have attachment or detachment. But only he whose mind steadily delights in Brahman enjoys bliss, no one else. Stanza attributed to Anandagiri. bhagavad.h giitaa kiJNchidadhiitaa gaNgaa jalalava kaNikaapiitaa . sakRidapi yena muraari samarchaa kriyate tasya yamena na charchaa .. (20) Let a man read but a little from Gitaa, drink just a drop of water from the ganges, worship murari (govinda) just once. He then will have no altercation with Yama. Stanza attributed to dR^iDhabhakta. punarapi jananaM punarapi maraNaM punarapi jananii jaThare shayanam.h . iha saMsaare bahudustaare kRipayaa.apaare paahi muraare .. (21) Born again, death again, birth again to stay in the mother’s womb ! It is indeed hard to cross this boundless ocean of samsara. Oh Murari ! Redeem me through Thy mercy. Stanza attributed to Nityanatha.
@devendrakumarchaturvedi348
@devendrakumarchaturvedi348 Жыл бұрын
Beautiful expressed
@medicalprayojanam9391
@medicalprayojanam9391 5 ай бұрын
Madhurattam Sangita Most favourable Music may be listen 24 Hours---------HSChauhan,CEO
@shrikantdeshpande9096
@shrikantdeshpande9096 3 жыл бұрын
Bahut hi sunder. Man ekdam shant ho jata hai
@sanjaygite4309
@sanjaygite4309 3 жыл бұрын
Shreeguru hanuman Jay Jay shreeram
@anilachuthankutty2315
@anilachuthankutty2315 3 жыл бұрын
Jai Shree Ram🌺🌺🌺 Har Har Mahadev Aur Jai Shree Mahakaal💞💞💞🙏🙏🙏
@medicalprayojanam9391
@medicalprayojanam9391 2 жыл бұрын
Excellant Music for ever
@ananthavihari6670
@ananthavihari6670 2 жыл бұрын
భజగోవిందం 🚩🙏🏻🚩
@parikshitrana1994
@parikshitrana1994 Жыл бұрын
Thanks for sharing this.
@devendrakumarchaturvedi348
@devendrakumarchaturvedi348 Жыл бұрын
The great chanting of the song is able to feel rhe meaning of the real life we are anxious about plans but theses are nathing after sometimes when the time passed then we thik about this. It is voice of soul. We should alwaya tryto understand the reality of life the voice of Singer really captured my heart
@medicalprayojanamprivateli5431
@medicalprayojanamprivateli5431 2 жыл бұрын
Execellant Music
@sivasankarm.n6938
@sivasankarm.n6938 3 жыл бұрын
Very melodius singing. Sincere thanks to the great singer . Many many thanks for providing lyrics . Such chantings need to be popularised among youth. Possibilities may be explored to play such chantings in colleges on weekly basis tocreate awareness among youth. Thanks again. My heart is filled with the melody. God bless the singer & presenter. Hari Om!!!.
@yadavallisuryanarayanarao3937
@yadavallisuryanarayanarao3937 3 жыл бұрын
1111q1q
@sibaprasaddalabehera9294
@sibaprasaddalabehera9294 3 жыл бұрын
Jay Jagannath Jay govinda
@krsna302
@krsna302 2 жыл бұрын
Phenomenal perennial philosophy.
@devendrakumarchaturvedi348
@devendrakumarchaturvedi348 2 жыл бұрын
The great chanting of bhjgovidam has been able to change the way of life and deep divine feelings the singer of the great chanting is fully apriciable and lot of thanks for this work
@SantoshPandey-ww5nt
@SantoshPandey-ww5nt 3 жыл бұрын
Wow...amazing thanks for sharing
@bhagat-e-ajam1192
@bhagat-e-ajam1192 3 жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@gamer--vk2686
@gamer--vk2686 3 жыл бұрын
Nice chanting I love it
@devendrakumarchaturvedi348
@devendrakumarchaturvedi348 2 жыл бұрын
The great chanting of bhaj govindam has been changed myself and my ideas of life I feel a great peace when I listen it
@rakeshagarwal501
@rakeshagarwal501 3 жыл бұрын
shree radhe radhe
@aparnapinge2891
@aparnapinge2891 3 жыл бұрын
🙏🙏
@sadasivaahobala7853
@sadasivaahobala7853 Жыл бұрын
I like this unique different style of singing so melodiously - Btw who is this great singer? Kudos to him.
@suryamahapatra309
@suryamahapatra309 3 жыл бұрын
Great. No worries. No problem...
@siddxyz
@siddxyz 3 жыл бұрын
Awesome…tnx for sharing
@drprasantrout3874
@drprasantrout3874 2 жыл бұрын
1
@dolanchakraborty8465
@dolanchakraborty8465 3 жыл бұрын
Very
@vasantha.p.pillai2109
@vasantha.p.pillai2109 3 жыл бұрын
🙏🕉️🙏🌹
@devendrakumarchaturvedi348
@devendrakumarchaturvedi348 Жыл бұрын
The great chanting of bhajgovindam and voice of singer is able to feel the divine feeling it is the real voice of i feel peace in my heart when i listen this song
@meeraraval8424
@meeraraval8424 3 жыл бұрын
Very nice song
@hanumanjichalisa
@hanumanjichalisa 3 жыл бұрын
WAAH WAAH THOUSAND NAMASKARS TO YOU FOR UPLOADING SUCH BEAUTIFUL AND DIVINE CHANT May I know who is the great singer?
@MegaAnamik
@MegaAnamik 3 жыл бұрын
P0lpll
@ketanrana9048
@ketanrana9048 3 жыл бұрын
My son
@rashmideshpande1203
@rashmideshpande1203 2 жыл бұрын
T I ll Usha
@rashmideshpande1203
@rashmideshpande1203 2 жыл бұрын
👍👍👍👍
@sadasivaahobala7853
@sadasivaahobala7853 Жыл бұрын
@@ketanrana9048 His name
@thotslayer4949
@thotslayer4949 3 жыл бұрын
Wow
@mohamudgaram4753
@mohamudgaram4753 2 жыл бұрын
Thankyou very much. Who is the singer?
@familyghalsasi5251
@familyghalsasi5251 3 жыл бұрын
Thank you very much. Please do not delete this link.
@saradam1359
@saradam1359 3 жыл бұрын
Filled my heart ! Who is this great singer please ? Shall like to listen to other stotras by him
@zunilkapur9259
@zunilkapur9259 3 жыл бұрын
Madhuji of Chinmaya Mission UK
@bfulsoul
@bfulsoul 3 жыл бұрын
Who is this soulful singer
@harshdixit2562
@harshdixit2562 3 жыл бұрын
Amazing.... No words... Ise sunte nahi saath me gaa bhi sakte hain... Alllaaah!!! 🙏
@RaviSharma-sd8dh
@RaviSharma-sd8dh 3 жыл бұрын
allah... 😂
@srichakrahubli
@srichakrahubli 2 жыл бұрын
Allah? He won't like it
@harshdixit2562
@harshdixit2562 2 жыл бұрын
My dear friends... Perhaps couldn't understand what the "Adwait Vedanta" is all about ......though u listened to this great Bhajan " Bhaj Govindam" still you couldn't got the meaning of it ....... Words are mere expression (even though they don't exist in reality) ... ...... Who are you? Who Am I ??? Who is Brahman and Who is Allah????? ......... Think upon this after knowing a little bit of "Adwait Vedant " ..... May Lord bless you...Bhavatu Sarv Mangalam 🙏🙏🙏
@srichakrahubli
@srichakrahubli 2 жыл бұрын
@@harshdixit2562 try telling this to believers in Allah. You will come to your senses.
@harshdixit2562
@harshdixit2562 2 жыл бұрын
VINAY NAYAK I really don't need to tell this to anyone.... What you believe is yours and what I is for me. See the word "wow" is for what ? For tribal community it may sense differently... So , I have sympathy for you my friend because you couldn't read the words I used before but u stick to the last one ( even though the last word too is very pious ), and understanding of emotions of words is perhaps difficult for you ... By the way, my fellow, won't take my words otherwise...I am really happy for you that you listen to this great chant " Bhaj Govindam" .... I pray sooner may you realise the sense of it as well .... 🙏🙏🙏
@georgegungah8616
@georgegungah8616 2 жыл бұрын
Mind blowing. Insert lyrics in English so one can sing along
@complexindian
@complexindian 2 жыл бұрын
BHAJA GOVINDAM bhaja gōvindaṃ bhaja gōvindaṃ gōvindaṃ bhaja mūḍhamatē । samprāptē sannihitē kālē nahi nahi rakṣati ḍukriṅkaraṇē ॥ 1 ॥ mūḍha jahīhi dhanāgamatṛṣṇāṃ kuru sadbuddhim manasi vitṛṣṇām । yallabhasē nija karmōpāttaṃ vittaṃ tēna vinōdaya chittam ॥ 2 ॥ nārī stanabhara nābhīdēśaṃ dṛṣṭvā mā gā mōhāvēśam । ētanmāṃsa vasādi vikāraṃ manasi vichintayā vāraṃ vāram ॥ 3 ॥ naḻinī daḻagata jalamati taraḻaṃ tadvajjīvita matiśaya chapalam । viddhi vyādhyabhimāna grastaṃ lōkaṃ śōkahataṃ cha samastam ॥ 4 ॥ yāvad-vittōpārjana saktaḥ tāvan-nijaparivārō raktaḥ । paśchājjīvati jarjara dēhē vārtāṃ kōpi na pṛchChati gēhē ॥ 5 ॥ yāvat-pavanō nivasati dēhē tāvat-pṛchChati kuśalaṃ gēhē । gatavati vāyau dēhāpāyē bhāryā bibhyati tasmin kāyē ॥ 6 ॥ bāla stāvat krīḍāsaktaḥ taruṇa stāvat taruṇīsaktaḥ । vṛddha stāvat-chintāmagnaḥ paramē brahmaṇi kōpi na lagnaḥ ॥ 7 ॥ kā tē kāntā kastē putraḥ saṃsārōyamatīva vichitraḥ । kasya tvaṃ vā kuta āyātaḥ tatvaṃ chintaya tadiha bhrātaḥ ॥ 8 ॥ satsaṅgatvē nissaṅgatvaṃ nissaṅgatvē nirmōhatvam । nirmōhatvē niśchalatattvaṃ niśchalatattvē jīvanmuktiḥ ॥ 9 ॥ vayasi gatē kaḥ kāmavikāraḥ śuṣkē nīrē kaḥ kāsāraḥ । kṣīṇē vittē kaḥ parivāraḥ jñātē tattvē kaḥ saṃsāraḥ ॥ 10 ॥ mā kuru dhanajana yauvana garvaṃ harati nimēṣāt-kālaḥ sarvam । māyāmayamidam-akhilaṃ hitvā brahmapadaṃ tvaṃ praviśa viditvā ॥ 11 ॥ dina yāminyau sāyaṃ prātaḥ śiśira vasantau punarāyātaḥ । kālaḥ krīḍati gachChatyāyuḥ tadapi na muñchatyāśāvāyuḥ ॥ 12 ॥ dvādaśa mañjarikābhira śēṣaḥ kathitō vaiyā karaṇasyaiṣaḥ । upadēśō bhūd-vidyā nipuṇaiḥ śrīmachChaṅkara bhagavachCharaṇaiḥ ॥ 13 ॥ kā tē kāntā dhana gata chintā vātula kiṃ tava nāsti niyantā । trijagati sajjana saṅgatirēkā bhavati bhavārṇava taraṇē naukā ॥ 14 ॥ jaṭilō muṇḍī luñjita kēśaḥ kāṣāyānbara bahukṛta vēṣaḥ । paśyannapi cha na paśyati mūḍhaḥ udara nimittaṃ bahukṛta vēṣaḥ ॥ 15 ॥ aṅgaṃ galitaṃ palitaṃ muṇḍaṃ daśana vihīnaṃ jātaṃ tuṇḍam । vṛddhō yāti gṛhītvā daṇḍaṃ tadapi na muñchatyāśā piṇḍam ॥ 16 ॥ agrē vahniḥ pṛṣṭhē bhānuḥ rātrau chubuka samarpita jānuḥ । karatala bhikṣas-tarutala vāsaḥ tadapi na muñchatyāśā pāśaḥ ॥ 17 ॥ kurutē gaṅgā sāgara gamanaṃ vrata paripālanam-athavā dānam । jñāna vihīnaḥ sarvamatēna bhajati na muktiṃ janma śatēna ॥ 18 ॥ suramandira taru mūla nivāsaḥ śayyā bhūtalam-ajinaṃ vāsaḥ । sarva parigraha bhōgatyāgaḥ kasya sukhaṃ na karōti virāgaḥ ॥ 19 ॥ yōgaratō vā bhōgaratō vā saṅgaratō vā saṅgavihīnaḥ । yasya brahmaṇi ramatē chittaṃ nandati nandati nandatyēva ॥ 20 ॥ bhagavadgītā kiñchidadhītā gaṅgā jalalava kaṇikā pītā । sakṛdapi yēna murārī samarchā kriyatē tasya yamēna na charchā ॥ 21 ॥ punarapi jananaṃ punarapi maraṇaṃ punarapi jananī jaṭharē śayanam । iha saṃsārē bahu dustārē kṛpayāpārē pāhi murārē ॥ 22 ॥ rathyā charpaṭa virachita kanthaḥ puṇyāpuṇya vivarjita panthaḥ । yōgī yōga niyōjita chittaḥ ramatē bālōnmattavadēva ॥ 23 ॥ kastvaṃ kōhaṃ kuta āyātaḥ kā mē jananī kō mē tātaḥ । iti paribhāvaya nija saṃsāraṃ sarvaṃ tyaktvā svapna vichāram ॥ 24 ॥ tvayi mayi sarvatraikō viṣṇuḥ vyarthaṃ kupyasi mayyasahiṣṇuḥ । bhava samachittaḥ sarvatra tvaṃ vāñChasyachirād-yadi viṣṇutvam ॥ 25 ॥ śatrau mitrē putrē bandhau mā kuru yatnaṃ vigraha sandhau । sarvasminnapi paśyātmānaṃ sarvatrōt-sṛja bhēdājñānam ॥ 26 ॥ kāmaṃ krōdhaṃ lōbhaṃ mōhaṃ tyaktvātmānaṃ paśyati sōham । ātmajñnāna vihīnā mūḍhāḥ tē pachyantē naraka nigūḍhāḥ ॥ 27 ॥ gēyaṃ gītā nāma sahasraṃ dhyēyaṃ śrīpati rūpam-ajasram । nēyaṃ sajjana saṅgē chittaṃ dēyaṃ dīnajanāya cha vittam ॥ 28 ॥ sukhataḥ kriyatē rāmābhōgaḥ paśchāddhanta śarīrē rōgaḥ । yadyapi lōkē maraṇaṃ śaraṇaṃ tadapi na muñchati pāpācharaṇam ॥ 29 ॥ arthamanarthaṃ bhāvaya nityaṃ nāsti tataḥ sukha lēśaḥ satyam । putrādapi dhanabhājāṃ bhītiḥ sarvatraiṣā vihitā rītiḥ ॥ 30 ॥ prāṇāyāmaṃ pratyāhāraṃ nityānitya vivēka vichāram । jāpyasamēta samādhi vidhānaṃ kurva vadhānaṃ mahad-avadhānam ॥ 31 ॥ guru charaṇāmbhuja nirbharabhaktaḥ saṃsārād-achirād-bhava muktaḥ । sēndiya mānasa niyamādēvaṃ drakṣyasi nija hṛdayasthaṃ dēvam ॥ 32 ॥ mūḍhaḥ kaśchina vaiyākaraṇō ḍukṛṇkaraṇādhyayana dhurīṇaḥ । śrīmachChaṅkara bhagavachchiṣyaiḥ bōdhita āsīchChōdita karaṇaiḥ ॥ 33 ॥
@neetuchaitanya211
@neetuchaitanya211 2 жыл бұрын
Thanks for lyrics and beautiful singing. If you can please give meaning will be so nice.
@georgegungah8616
@georgegungah8616 2 жыл бұрын
Very blissful. It would be nice if lyrics was inserted in English so one can sing along. Sai Aspirant of South Africa
@rkanjilal6187
@rkanjilal6187 3 жыл бұрын
Could someone upload the lyrics of this melodious bhajan. I would really appreciate it. Bhajan and kirtan is something that everyone should join in singing. Only then it is effective.
@complexindian
@complexindian 3 жыл бұрын
Thanks for your suggestion. It has been updated today. Please find the lyrics in the discription.
@meeraraval8424
@meeraraval8424 3 жыл бұрын
Woh jagatguru shankracharya was great men who give us such a nice bhajan
@steveaustin6334
@steveaustin6334 3 жыл бұрын
Who is the Singer?
@kvshivaswamy
@kvshivaswamy 3 жыл бұрын
Well sung sir very pleasant to listen. Can also listen to my Bhagavadgita on KZbin by typing my name.
@dolanchakraborty8465
@dolanchakraborty8465 3 жыл бұрын
V
@dolanchakraborty8465
@dolanchakraborty8465 3 жыл бұрын
Khub valo laglo
@kishorekumarbanerjee6372
@kishorekumarbanerjee6372 2 жыл бұрын
bhajagovindaM bhajagovindaM govindaM bhajamuuDhamate . saMpraapte sannihite kaale nahi nahi rakshati DukRiJNkaraNe .. (1) Worship Govinda, Worship Govinda, Worship Govinda. Oh fool! Rules of Grammar will not save you at the time of your death. mUDha jahiihi dhanaagamatRishhNaaM kuru sadbuddhiM manasi vitRishhNaam. yallabhase nijakarmopaattaM vittaM tena vinodaya chittam. .. (2) Oh fool ! Give up your thirst to amass wealth, devote your mind to thoughts to the Real. Be content with what comes through actions already performed in the past. naariistanabhara naabhiideshaM dRishhTvaa maagaamohaavesham. etanmaaMsaav- asaadi vikaaraM manasi vichintaya vaaraM vaaram. .. (3) Do not get drowned in delusion by going wild with passions and lust by seeing a woman’s navel and chest. These are nothing but a modification of flesh. Do not fail to remember this again and again in your mind. naliniidalagata jalamatitaralaM tadvajjiivitama- tishayachapalam . viddhi vyaadhyabhimaanagrastaM lokaM shokahataM cha samastam .. (4) The life of a man is as uncertain as rain drops trembling on a lotus leaf. Know that the whole world remains a prey to disease, ego and grief. yaavadvittopaarjana saktaH staavannija parivaaro raktaH . pashchaajjiivati jarjara dehe vaartaaM ko.api na pRichchhati gehe .. (5) So long as a man is fit and able to support his family, see the affection all those around him show. But no one at home cares to even have a word with him when his body totters due to old age. yaavatpavano nivasati dehe taavatpRichchhati kushalaM gehe . gatavati vaayau dehaapaaye bhaaryaa bibhyati tasminkaaye .. (6) When one is alive, his family members enquire kindly about his welfare. But when the soul departs from the body, even his wife runs away in fear of the corpse. baalastaavatkriiDaasa- ktaH taruNastaavattaruNiisaktaH- . vRiddhastaavachchintaasaktaH p- are brahmaNi ko.api na saktaH .. (7) The childhood is lost by attachment to playfulness. Youth is lost by attachment to woman. Old age passes away by thinking over many past things. But there is hardly anyone who wants to be lost in parabrahmam. kaate kaantaa kaste putraH saMsaaro.ayamatiiva vichitraH . kasya tvaM kaH kuta aayaataH tattvaM chintaya tadiha bhraataH .. (8) Who is your wife ? Who is your son ? Strange is this samsara. Of whom are you ? From where have you come ? Brother, ponder over these truths here. satsaNgatve nissN^gatvaM nissaNgatve nirmohatvam.h . nirmohatve nishchalatattvaM nishcalatattve- jiivanmuktiH .. (9) From Satsangh comes non-attachment, from non-attachment comes freedom from delusion, which leads to Self-settledness. From self-settledness comes Jeevan Mukti. vayasigate kaH kaamavikaaraH shushhke niire kaH kaasaaraH . kshiiNevitte kaH parivaaraH GYaate tattve kaH saMsaaraH .. (10) What good is lust when youth has fled ? What use is a lake which has no water ? Where are the relatives when wealth is gone ? Where is samsara when the Truth is known ? maa kuru dhana jana yauvana garvaM harati nimeshhaatkaalaH sarvam.h . maayaamayamidamakhilaM hitvaa brahmapadaM tvaM pravisha viditvaa .. (11) Do not boast of wealth, friends, and youth. Each one of these are destroyed within a minute. Free yourself from the illusion of the world of Maya and attain the timeless Truth. dinayaaminyau saayaM praataH shishiravasantau punaraayaataH . kaalaH kriiDati gachchhatyaayuH tadapi na muJNcatyaashaavaayuH .. (12) Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the storm of desire never dies
@mangalakokatnur9768
@mangalakokatnur9768 2 жыл бұрын
What a melodious chanting namskara to sadguru shankaracharyaji
@radhadevi1007
@radhadevi1007 3 жыл бұрын
🙏
Bhaja Govindam by Swami Brahmananda ||Jagadguru Adi Shankaracharya
14:43
JK Mission & Media
Рет қаралды 34 М.
ИРИНА КАЙРАТОВНА - АЙДАХАР (БЕКА) [MV]
02:51
ГОСТ ENTERTAINMENT
Рет қаралды 13 МЛН
When You Get Ran Over By A Car...
00:15
Jojo Sim
Рет қаралды 18 МЛН
🌊Насколько Глубокий Океан ? #shorts
00:42
Bhaja Govindam
16:31
Participants Of South India Female Choir - Topic
Рет қаралды 432 М.
Srila Prabhupada chanting 1round
7:29
NITAIS KIDZ Medchal
Рет қаралды 11 М.
Gujarati Bhajan - Bhaj Govindam By Rameshbhai Oza (in Gujarati)
18:06
Nikhil Tambat
Рет қаралды 390 М.
ИРИНА КАЙРАТОВНА - АЙДАХАР (БЕКА) [MV]
02:51
ГОСТ ENTERTAINMENT
Рет қаралды 13 МЛН