Рет қаралды 11,773
On the eve of Maha Shivaratri [ 18-2-2023 ], D A Srinivas wishes
you all with this divine ashtakam, given to the world by sri Maarkandeya
maharshi, son of Mrikandu mahamuni !
" Mama kim karishyati vai Yamah ? " [ why should i fear Yama , when
lord Chandrashekhara is with me ]
As per Purana , this Ashtakam was chanted instantly by the sage
when Yama , the god of death came to him to take his life !
The lord Shiva appeared before him, punished Yama and blessed
the baala Maarkandeya with eternity !!!
Chandrashekhara Paahimaam !
Chandrashekhara Rakshamaam !!
programming
video edit
and chanting by D.A.Srinivas
Lyrics:
Chandrasekhara Ashtakam
chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ।
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ (2)
ratnasānu śarāsanaṃ rajatādri śṛṅga nikētanaṃ
śiñjinīkṛta pannagēśvara machyutānala sāyakam ।
kṣipradagda puratrayaṃ tridaśālayai-rabhivanditaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 1 ॥
pañchapādapa puṣpagandha padāmbuja dvayaśōbhitaṃ
phālalōchana jātapāvaka dagdha manmadha vigraham ।
bhasmadigdha kaḻēbaraṃ bhavanāśanaṃ bhava mavyayaṃ
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 2 ॥
mattavāraṇa mukhyacharma kṛtōttarīya manōharaṃ
paṅkajāsana padmalōchana pūjitāṅghri sarōruham ।
dēva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ
chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ॥ 3 ॥
yakṣa rājasakhaṃ bhagākṣa haraṃ bhujaṅga vibhūṣaṇam
śailarāja sutā pariṣkṛta chāruvāma kaḻēbaram ।
kṣēḻa nīlagaḻaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam
chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ॥ 4 ॥
kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛṣavāhanaṃ
nāradādi munīśvara stutavaibhavaṃ bhuvanēśvaram ।
andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 5 ॥
bhēṣajaṃ bhavarōgiṇā makhilāpadā mapahāriṇaṃ
dakṣayajña vināśanaṃ triguṇātmakaṃ trivilōchanam ।
bhakti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 6 ॥
bhaktavatsala-marchitaṃ nidhimakṣayaṃ haridambaraṃ
sarvabhūta patiṃ parātpara-mapramēya manuttamam ।
sōmavārina bhūhutāśana sōma pādyakhilākṛtiṃ
chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ॥ 7 ॥
viśvasṛṣṭi vidhāyakaṃ punarēvapālana tatparaṃ
saṃharaṃ tamapi prapañcha maśēṣalōka nivāsinam ।
krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 8 ॥
mṛtyubhīta mṛkaṇḍusūnukṛtastavaṃ śivasannidhau
yatra kutra cha yaḥ paṭhēnna hi tasya mṛtyubhayaṃ bhavēt ।
pūrṇamāyurarōgatāmakhilārthasampadamādaraṃ
chandraśēkhara ēva tasya dadāti muktimayatnataḥ ॥ 9 ॥