Learn To Chant The Bhagavad Gita | Chapter 2 | Sanskrit Chanting | Prof. M. N. Chandrashekhara

  Рет қаралды 185,339

SSJ Productions Spiritual

SSJ Productions Spiritual

Күн бұрын

Пікірлер: 203
@smitalmhatre7278
@smitalmhatre7278 2 жыл бұрын
atha dvitīyō'dhyāyaḥ । sañjaya uvācha । taṃ tathā kṛpayāviṣṭamaśrupūrṇākulēkṣaṇam । viṣīdantamidaṃ vākyamuvācha madhusūdanaḥ ॥ 1 ॥ śrībhagavānuvācha । kutastvā kaśmalamidaṃ viṣamē samupasthitam । anāryajuṣṭamasvargyamakīrtikaramarjuna ॥ 2 ॥ klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyatē । kṣudraṃ hṛdayadaurbalyaṃ tyaktvōttiṣṭha parantapa ॥ 3 ॥ arjuna uvācha । kathaṃ bhīṣmamahaṃ sāṅkhyē drōṇaṃ cha madhusūdana । iṣubhiḥ pratiyōtsyāmi pūjārhāvarisūdana ॥ 4 ॥ gurūnahatvā hi mahānubhāvānśrēyō bhōktuṃ bhaikṣyamapīha lōkē । hatvārthakāmāṃstu gurunihaiva bhuñjīya bhōgān'rudhirapradigdhān ॥ 5 ॥ na chaitadvidmaḥ katarannō garīyō yadvā jayēma yadi vā nō jayēyuḥ। yānēva hatvā na jijīviṣāmastē'vasthitāḥ pramukhē dhārtarāṣṭrāḥ ॥ 6 ॥ kārpaṇyadōṣōpahatasvabhāvaḥ pṛchChāmi tvāṃ dharmasammūḍhachētāḥ। yachChrēyaḥ syānniśchitaṃ brūhi tanmē śiṣyastē'haṃ śādhi māṃ tvāṃ prapannam ॥ 7 ॥ na hi prapaśyāmi mamāpanudyādyachChōkamuchChōṣaṇamindriyāṇām। avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi chādhipatyam ॥ 8 ॥ sañjaya uvācha । ēvamuktvā hṛṣīkēśaṃ guḍākēśaḥ parantapa । na yōtsya iti gōvindamuktvā tūṣṇīṃ babhūva ha ॥ 9 ॥ tamuvācha hṛṣīkēśaḥ prahasanniva bhārata । sēnayōrubhayōrmadhyē viṣīdantamidaṃ vachaḥ ॥ 10 ॥ śrībhagavānuvācha । aśōchyānanvaśōchastvaṃ prajñāvādāṃścha bhāṣasē । gatāsūnagatāsūṃścha nānuśōchanti paṇḍitāḥ ॥ 11 ॥ na tvēvāhaṃ jātu nāsaṃ na tvaṃ nēmē janādhipāḥ । na chaiva na bhaviṣyāmaḥ sarvē vayamataḥ param ॥ 12 ॥ dēhinō'sminyathā dēhē kaumāraṃ yauvanaṃ jarā । tathā dēhāntaraprāptirdhīrastatra na muhyati ॥ 13 ॥ mātrāsparśāstu kauntēya śītōṣṇasukhaduḥkhadāḥ । āgamāpāyinō'nityāstāṃstitikṣasva bhārata ॥ 14 ॥ yaṃ hi na vyathayantyētē puruṣaṃ puruṣarṣabha । samaduḥkhasukhaṃ dhīraṃ sō'mṛtatvāya kalpatē ॥ 15 ॥ nāsatō vidyatē bhāvō nābhāvō vidyatē sataḥ । ubhayōrapi dṛṣṭō'ntastvanayōstattvadarśibhiḥ ॥ 16 ॥ avināśi tu tadviddhi yēna sarvamidaṃ tatam । vināśamavyayasyāsya na kaśchitkartumarhati ॥ 17 ॥ antavanta imē dēhā nityasyōktāḥ śarīriṇaḥ । anāśinō'pramēyasya tasmādyudhyasva bhārata ॥ 18 ॥ ya ēnaṃ vētti hantāraṃ yaśchainaṃ manyatē hatam । ubhau tau na vijānītō nāyaṃ hanti na hanyatē ॥ 19 ॥ na jāyatē mriyatē vā kadāchinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ। ajō nityaḥ śāśvatō'yaṃ purāṇō na hanyatē hanyamānē śarīrē ॥ 20 ॥ vēdāvināśinaṃ nityaṃ ya ēnamajamavyayam । athaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ॥ 21॥ vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti narō'parāṇi। tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dēhī ॥ 22 ॥ nainaṃ Chindanti śastrāṇi nainaṃ dahati pāvakaḥ । na chainaṃ klēdayantyāpō na śōṣayati mārutaḥ ॥ 23 ॥ achChēdyō'yamadāhyō'yamaklēdyō'śōṣya ēva cha । nityaḥ sarvagataḥ sthāṇurachalō'yaṃ sanātanaḥ ॥ 24 ॥ avyaktō'yamachintyō'yamavikāryō'yamuchyatē । tasmādēvaṃ viditvainaṃ nānuśōchitumarhasi ॥ 25 ॥ atha chainaṃ nityajātaṃ nityaṃ vā manyasē mṛtam । tathāpi tvaṃ mahābāhō naivaṃ śōchitumarhasi ॥ 26 ॥ jātasya hi dhruvō mṛtyurdhruvaṃ janma mṛtasya cha । tasmādaparihāryē'rthē na tvaṃ śōchitumarhasi ॥ 27 ॥ avyaktādīni bhūtāni vyaktamadhyāni bhārata । avyaktanidhanānyēva tatra kā paridēvanā ॥ 28 ॥ āścharyavatpaśyati kaśchidēnamāścharyavadvadati tathaiva chānyaḥ। āścharyavachchainamanyaḥ śṛṇōti śrutvāpyēnaṃ vēda na chaiva kaśchit ॥ 29 ॥ dēhī nityamavadhyō'yaṃ dēhē sarvasya bhārata । tasmātsarvāṇi bhūtāni na tvaṃ śōchitumarhasi ॥ 30 ॥ svadharmamapi chāvēkṣya na vikampitumarhasi । dharmyāddhi yuddhāchChrēyō'nyatkṣatriyasya na vidyatē ॥ 31 ॥ yadṛchChayā chōpapannaṃ svargadvāramapāvṛtam । sukhinaḥ kṣatriyāḥ pārtha labhantē yuddhamīdṛśam ॥ 32 ॥ atha chēttvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi । tataḥ svadharmaṃ kīrtiṃ cha hitvā pāpamavāpsyasi ॥ 33 ॥ akīrtiṃ chāpi bhūtāni kathayiṣyanti tē'vyayām । sambhāvitasya chākīrtirmaraṇādatirichyatē ॥ 34 ॥ bhayādraṇāduparataṃ maṃsyantē tvāṃ mahārathāḥ । yēṣāṃ cha tvaṃ bahumatō bhūtvā yāsyasi lāghavam ॥ 35 ॥ avāchyavādāṃścha bahūnvadiṣyanti tavāhitāḥ । nindantastava sāmarthyaṃ tatō duḥkhataraṃ nu kim ॥ 36 ॥ hatō vā prāpsyasi svargaṃ jitvā vā bhōkṣyasē mahīm । tasmāduttiṣṭha kauntēya yuddhāya kṛtaniśchayaḥ ॥ 37 ॥ sukhaduḥkhē samē kṛtvā lābhālābhau jayājayau । tatō yuddhāya yujyasva naivaṃ pāpamavāpsyasi ॥ 38 ॥ ēṣā tē'bhihitā sāṅkhyē buddhiryōgē tvimāṃ śṛṇu । buddhyā yuktō yayā pārtha karmabandhaṃ prahāsyasi ॥ 39 ॥ nēhābhikramanāśō'sti pratyavāyō na vidyatē । svalpamapyasya dharmasya trāyatē mahatō bhayāt ॥ 40 ॥ vyavasāyātmikā buddhirēkēha kurunandana । bahuśākhā hyanantāścha buddhayō'vyavasāyinām ॥ 41 ॥ yāmimāṃ puṣpitāṃ vāchaṃ pravadantyavipaśchitaḥ । vēdavādaratāḥ pārtha nānyadastīti vādinaḥ ॥ 42 ॥ kāmātmānaḥ svargaparā janmakarmaphalapradām । kriyāviśēṣabahulāṃ bhōgaiśvaryagatiṃ prati ॥ 43 ॥ bhōgaiśvaryaprasaktānāṃ tayāpahṛtachētasām । vyavasāyātmikā buddhiḥ samādhau na vidhīyatē ॥ 44 ॥ traiguṇyaviṣayā vēdā nistraiguṇyō bhavārjuna । nirdvandvō nityasattvasthō niryōgakṣēma ātmavān ॥ 45 ॥ yāvānartha udapānē sarvataḥ samplutōdakē । tāvānsarvēṣu vēdēṣu brāhmaṇasya vijānataḥ ॥ 46 ॥ karmaṇyēvādhikārastē mā phalēṣu kadāchana । mā karmaphalahēturbhūrmā tē saṅgō'stvakarmaṇi ॥ 47 ॥ yōgasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya । siddhyasiddhyōḥ samō bhūtvā samatvaṃ yōga uchyatē ॥ 48 ॥ dūrēṇa hyavaraṃ karma buddhiyōgāddhanañjaya । buddhau śaraṇamanvichCha kṛpaṇāḥ phalahētavaḥ ॥ 49 ॥ buddhiyuktō jahātīha ubhē sukṛtaduṣkṛtē । tasmādyōgāya yujyasva yōgaḥ karmasu kauśalam ॥ 50 ॥ karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ । janmabandhavinirmuktāḥ padaṃ gachChantyanāmayam ॥ 51 ॥ yadā tē mōhakalilaṃ buddhirvyatitariṣyati । tadā gantāsi nirvēdaṃ śrōtavyasya śrutasya cha ॥ 52 ॥ śrutivipratipannā tē yadā sthāsyati niśchalā । samādhāvachalā buddhistadā yōgamavāpsyasi ॥ 53 ॥ arjuna uvācha । sthitaprajñasya kā bhāṣā samādhisthasya kēśava । sthitadhīḥ kiṃ prabhāṣēta kimāsīta vrajēta kim ॥ 54 ॥ śrībhagavānuvācha । prajahāti yadā kāmānsarvānpārtha manōgatān । ātmanyēvātmanā tuṣṭaḥ sthitaprajñastadōchyatē ॥ 55 ॥ duḥkhēṣvanudvignamanāḥ sukhēṣu vigataspṛhaḥ । vītarāgabhayakrōdhaḥ sthitadhīrmuniruchyatē ॥ 56 ॥ yaḥ sarvatrānabhisnēhastattatprāpya śubhāśubham । nābhinandati na dvēṣṭi tasya prajñā pratiṣṭhitā ॥ 57 ॥ yadā saṃharatē chāyaṃ kūrmō'ṅgānīva sarvaśaḥ । indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā ॥ 58 ॥ viṣayā vinivartantē nirāhārasya dēhinaḥ । rasavarjaṃ rasō'pyasya paraṃ dṛṣṭvā nivartatē ॥ 59 ॥ yatatō hyapi kauntēya puruṣasya vipaśchitaḥ । indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ॥ 60 ॥ tāni sarvāṇi saṃyamya yukta āsīta matparaḥ । vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭhitā ॥ 61 ॥ dhyāyatō viṣayānpuṃsaḥ saṅgastēṣūpajāyatē । saṅgātsañjāyatē kāmaḥ kāmātkrōdhō'bhijāyatē ॥ 62 ॥ krōdhādbhavati sammōhaḥ sammōhātsmṛtivibhramaḥ । smṛtibhraṃśādbuddhināśō buddhināśātpraṇaśyati ॥ 63 ॥ rāgadvēṣavimuktaistu viṣayānindriyaiścharan । ātmavaśyairvidhēyātmā prasādamadhigachChati ॥ 64 ॥ prasādē sarvaduḥkhānāṃ hānirasyōpajāyatē । prasannachētasō hyāśu buddhiḥ paryavatiṣṭhatē ॥ 65 ॥ nāsti buddhirayuktasya na chāyuktasya bhāvanā । na chābhāvayataḥ śāntiraśāntasya kutaḥ sukham ॥ 66 ॥ indriyāṇāṃ hi charatāṃ yanmanō'nuvidhīyatē । tadasya harati prajñāṃ vāyurnāvamivāmbhasi ॥ 67 ॥ tasmādyasya mahābāhō nigṛhītāni sarvaśaḥ । indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā ॥ 68 ॥ yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī । yasyāṃ jāgrati bhūtāni sā niśā paśyatō munēḥ ॥ 69 ॥ āpūryamāṇamachalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat। tadvatkāmā yaṃ praviśanti sarvē sa śāntimāpnōti na kāmakāmī ॥ 70 ॥ vihāya kāmānyaḥ sarvānpumāṃścharati niḥspṛhaḥ । nirmamō nirahaṅkāraḥ sa śāntimadhigachChati ॥ 71 ॥ ēṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati । sthitvāsyāmantakālē'pi brahmanirvāṇamṛchChati ॥ 72 ॥ ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē sāṅkhyayōgō nāma dvitīyō'dhyāyaḥ ॥2 ॥
@prikainikhorangvoiceofprik4010
@prikainikhorangvoiceofprik4010 3 жыл бұрын
Hare krishna
@nakshathrasunil3186
@nakshathrasunil3186 3 жыл бұрын
Thank you My daughter able to study slogams for Gita chanting competition.
@gayathridavean214
@gayathridavean214 Жыл бұрын
Very easy to learn children while listening completely
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thanks for learning and listening 🙏🙏 Listen to our Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@lekhadholakia3323
@lekhadholakia3323 4 жыл бұрын
v.nicely chanting...so easy to learn🙏🙏
@vasudevanramamurthy669
@vasudevanramamurthy669 4 жыл бұрын
Very good for beginners. A great way to learn from grassroot.
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Glad you liked it
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@rahulbaghe9688
@rahulbaghe9688 4 жыл бұрын
Jay shri krishna 👍
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Jai shri krishna 🙏🏻
@javathurajakr3543
@javathurajakr3543 Жыл бұрын
@@SSJProductionsSpiritual வேண்டும்
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@mrgovin1285
@mrgovin1285 Жыл бұрын
Thanks would be great if had lyrics
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thanks for your suggestion. Will see what we can do. Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@jaisrikrishna7547
@jaisrikrishna7547 4 жыл бұрын
Thank u for this vedio
@vidyavasudevanpm7194
@vidyavasudevanpm7194 4 жыл бұрын
Thanku sir for uploading this video .My son using this to studing for Geetha chanding compition.The pronounsations are very clear.Thanku so much Sir.
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
It's my pleasure 😇 😊🙏🏻
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@rudraprataprathour8434
@rudraprataprathour8434 4 жыл бұрын
Wow very easy to learn. Very nice chanting. Please send part 3.
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Every chapter has been uploaded
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@PrabalNath-c4z
@PrabalNath-c4z Жыл бұрын
Thank you so much🙏🙏🙏🙏🙏
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Most welcome 😊
@SanjaySahu-lj8oc
@SanjaySahu-lj8oc 4 жыл бұрын
जय श्री कृष्ण, जय रूखमणी
@vinayakkumar4113
@vinayakkumar4113 4 жыл бұрын
It is very good
@srinivassrinivas4696
@srinivassrinivas4696 3 жыл бұрын
Thanks for this it helped me to learn slokas
@lofi-sanatana
@lofi-sanatana 4 жыл бұрын
Very awesome speaking.. it's spectakulcus
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Glad you liked it
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@sivasankaranm3467
@sivasankaranm3467 4 жыл бұрын
Thanks
@sharadhiyardd7648
@sharadhiyardd7648 4 жыл бұрын
Thank u so much... Very very useful to learn and teach
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
You are most welcome
@nayanashree538
@nayanashree538 2 жыл бұрын
I am learning 108 time with your help
@nayanashree538
@nayanashree538 2 жыл бұрын
🙏
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@Sudha_G
@Sudha_G Жыл бұрын
Very nice sir🎉🎉
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thanks for listening to it and learning from it 🙏🌺
@sunilamrithakripa3532
@sunilamrithakripa3532 3 жыл бұрын
Om namo narayanaya:
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thank you
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@vijiind
@vijiind 3 жыл бұрын
Very lucid learning style of chanting
@AnoopDas777
@AnoopDas777 4 жыл бұрын
Thankyou for the video. i am a video editor, will like to make one having the meanings of each words and translation if guided.
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
😊🙏🏻
@srinivasannarayanswamy
@srinivasannarayanswamy Жыл бұрын
Chinmaya geeta chanting ..
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thanks for listening and learning. Listen to our Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@vnsanthoshkumar
@vnsanthoshkumar 4 жыл бұрын
Very nice super ☺️☺️☺️☺️☺️😎😎😎😎😎😎😎😎😎😎wow!
@TheNewrocky1000
@TheNewrocky1000 4 жыл бұрын
Hare Krishna Prabhuji- your recitation is very good and clear it's perfect I like it very much thank you 🙏🙏🙏
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Thank you 😊
@ShivamPhysics1
@ShivamPhysics1 6 жыл бұрын
धन्यवाद! श्लोक कंठस्थ करने में अत्यंत सहायक सिद्ध हो रहा। आपका कल्याण हो - मेरी यही कामना है।
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏🏻🙏🏻
@annyeshachatterjee1088
@annyeshachatterjee1088 3 жыл бұрын
Thanks a lot. It really helps me in holy Gita chanting.
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Welcome
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@Jai_Gauranga
@Jai_Gauranga 7 ай бұрын
Beautiful, but the slokas should have been there on the screen.
@pseidon_gaming1964
@pseidon_gaming1964 4 жыл бұрын
Thank you it helped me during my competitio
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Glad it helped!
@princyrajendran810
@princyrajendran810 3 жыл бұрын
Yes
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@savithanagendra9340
@savithanagendra9340 4 жыл бұрын
Very good 👍👌 video guruji...so easy to learn..started from today..hare Krishna
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Wonderful
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@krupanidhims286
@krupanidhims286 3 жыл бұрын
I am a vedic student of Chandrashekhar Avadani sir
@VGSrikanth
@VGSrikanth 2 жыл бұрын
Thanks 👍🏼 Kindly Make the album available for Indian viewers for purchase
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Very soon
@VGSrikanth
@VGSrikanth Жыл бұрын
@@SSJProductionsSpiritual thanks for reply, wanted to buy but transaction didn't go through because of Indian cards
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
ssjproductions.bandcamp.com/album/learn-to-chant-the-bhagavad-gita This is the link to buy from bandcamp
@VGSrikanth
@VGSrikanth Жыл бұрын
@@SSJProductionsSpiritual tried many times, didn't work, post which I put out this comment.
@shruthisubi6588
@shruthisubi6588 4 жыл бұрын
I can chant Gita, Vishnu sahasranamam, mahalakshmi ashtakam and many more.... If any chances please let me know.......please...i am a school going student
@shruthisubi6588
@shruthisubi6588 3 жыл бұрын
Sir Reply please
@orukathaisollattarohan.v770
@orukathaisollattarohan.v770 4 жыл бұрын
Tq it helped me during my competition
@jaisrikrishna7547
@jaisrikrishna7547 3 жыл бұрын
Thank u so much it helped me to learn slokas if meanings was there it was still good
@savithanagendra9340
@savithanagendra9340 4 жыл бұрын
Prabhu g...can I get all chapters videos
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Its uploaded to this channel - All 18 chapters. Else buy the audio from ssjproductions.bandcamp.com
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@rx-gamer5606
@rx-gamer5606 4 жыл бұрын
Good luck
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏🏻😊
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@gurukripa9373
@gurukripa9373 Жыл бұрын
Excellent!
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Many thanks!
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@anjalimangalvedhekar5226
@anjalimangalvedhekar5226 4 жыл бұрын
Hari Om 🙏thanks a lot for all Geeta videos. No words to express👏👏
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
So nice of you
@sureshc4616
@sureshc4616 3 жыл бұрын
Great to Learn...thanks
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Welcome
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@ATHULM-uv5sy
@ATHULM-uv5sy 3 жыл бұрын
23:30
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@simaborah9860
@simaborah9860 4 жыл бұрын
Please give the lyrics
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
We will try and put it across 😊🙏🏻
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@sundarakumar869
@sundarakumar869 4 жыл бұрын
How to send guru daskhina/gift to u
@biplabdeb3759
@biplabdeb3759 4 жыл бұрын
Very useful
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Glad you think so!
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@ambatipadmavati358
@ambatipadmavati358 3 жыл бұрын
🙏🙏🙏🙏🙏
@gautamjain9588
@gautamjain9588 4 жыл бұрын
Thank u so much
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Glad it made a difference 😊🙏🏻
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@jeevikagv9358
@jeevikagv9358 4 жыл бұрын
Thank u sooo much🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Most welcome 😊
@thedoggedtruth
@thedoggedtruth 4 жыл бұрын
Thank you
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
You're welcome
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@ashokmenon4414
@ashokmenon4414 2 жыл бұрын
One of the finest that one could listen to. A request, is it possible to have a separate upload where there is one flow of recital of each verse. So once a student listens to the above clip and practices - the person will understand where to pause/ break etc. After that he/she could listen to the other to understand how a complete recital has to be done. Many thanks again!
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thanks for the suggestion.
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@jayalakshmisreekumar7502
@jayalakshmisreekumar7502 3 жыл бұрын
Thankyou 🙏
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Welcome
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@supandebnath6119
@supandebnath6119 4 жыл бұрын
Thanks for your class 👍 very good and usefull
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
You are welcome
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@rajeswariviswanathan2901
@rajeswariviswanathan2901 5 жыл бұрын
Thank you Sir. Recited along. Feeling great!
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏🏻🙏🏻
@vnsanthoshkumar
@vnsanthoshkumar 4 жыл бұрын
Good
@manjunathapshetty7039
@manjunathapshetty7039 4 жыл бұрын
Thank you.very useful video🙏🙏
@ajantasahoo8031
@ajantasahoo8031 4 жыл бұрын
Hare Krishna very nice video.
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Welcome 😊
@DeeGee_2510
@DeeGee_2510 3 жыл бұрын
wow east to learn Now I can read it correctly
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thanks for listening and learning 🙏🙏
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@gandeveerasiddharth7a90
@gandeveerasiddharth7a90 3 жыл бұрын
Excellent
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thank You
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@reshmaxavier56
@reshmaxavier56 4 жыл бұрын
thanku .Its very useful for me .but I want to know who is 'sanjayar'?
@dpadmanabhan997
@dpadmanabhan997 3 жыл бұрын
Sanjaya was the Minister of Dritarashtra and disciple of Vyasa.
@govindavelankarvelankar1140
@govindavelankarvelankar1140 5 жыл бұрын
Prof Chandrashekar was my Sankrit lecture in Sri Sathya Sai Institute of Higher Learning,Bangalore.
@TnqGuru
@TnqGuru 4 жыл бұрын
Really for learning very useful , thank you for the effort.
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
😊🙏🏻
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Glad you liked it 🙏🏻😊
@Tramptravellermalayalam
@Tramptravellermalayalam 2 жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@rr2402
@rr2402 3 жыл бұрын
You should make your own app with different shlokas lyrics etc
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thanks for your suggestion 🙏🙏
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@satyaprakashcr4062
@satyaprakashcr4062 4 жыл бұрын
EXCEIIENT CLASS. .THANKYOU SIR. MY HUMBLE REQUEST PLEASE LEARN TO CHANT PURUSHA SUKTAM SIR
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Ok. Thanks will look into that for the future.
@nagamuralitata3530
@nagamuralitata3530 4 жыл бұрын
It's more useful if you add meaning in English and, in telugu at least in comments section
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
We will try, thank you for the input 😊
@g.saivarunika1376
@g.saivarunika1376 4 жыл бұрын
👌👏👌👏
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@nirmalaganesh4594
@nirmalaganesh4594 2 жыл бұрын
English subtitle please. Thank you.
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@chinusarkar4475
@chinusarkar4475 4 жыл бұрын
Thank you 😊
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏🏻🙏🏻
@suseelamani5212
@suseelamani5212 3 жыл бұрын
தமிழிலும் கீதை வந்தால் நிறைய பேர்களுக்கு உதவியாக இருக்கும். நன்றி
@vkraja9199
@vkraja9199 3 жыл бұрын
You helped for my competition
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Welcome
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@finlayparkinson6602
@finlayparkinson6602 2 жыл бұрын
Kandungan anda sangat menyentuh
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@mrmuneeswar
@mrmuneeswar 4 жыл бұрын
Thanks a lot for the impeccable chant quality and it's boon for us during lockdown. Just a small request, after guru completes a word sishya starts immediately meaning we miss the last sylable, a small pause would help us listen upto last sylable properly and start correctly. Thanks for your great service 🙏🏼🙏🏼
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Noted
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@shanthiyashavanth2464
@shanthiyashavanth2464 3 жыл бұрын
By learning i got second place in District level bhagavadgeetha competition
@princyrajendran810
@princyrajendran810 3 жыл бұрын
Yes I also got 1st place in geeta chanting district
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Congratulations 👏
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Congratulations 👏
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thanks for listening 🙏🙏🌺
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@kishormurthy2518
@kishormurthy2518 2 жыл бұрын
Thank you so much for uploading this video. its really help us to recist along with video. thank you. new subscriber
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Welcome
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@mahalakshmikousalya
@mahalakshmikousalya 4 жыл бұрын
अथ द्वितीयो‌உध्यायः । सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ 1 ॥ श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ 2 ॥ क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ 3 ॥ अर्जुन उवाच । कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 4 ॥ गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय भोगान्‌உरुधिरप्रदिग्धान् ॥ 5 ॥ न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषामस्ते‌உवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ 6 ॥ कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्ते‌உहं शाधि मां त्वां प्रपन्नम् ॥ 7 ॥ न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ 8 ॥ सञ्जय उवाच । एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ 9 ॥ तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ 10 ॥ श्रीभगवानुवाच । अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ 11 ॥ न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥ 12 ॥ देहिनो‌உस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ 13 ॥ मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनो‌உनित्यास्तांस्तितिक्षस्व भारत ॥ 14 ॥ यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सो‌உमृतत्वाय कल्पते ॥ 15 ॥ नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टो‌உन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ 16 ॥
@bujjissamayal5681
@bujjissamayal5681 4 жыл бұрын
Super
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏
@mahalakshmikousalya
@mahalakshmikousalya 4 жыл бұрын
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयो‌உव्यवसायिनाम् ॥ 41 ॥ यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ 42 ॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ 43 ॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ 44 ॥ त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ 45 ॥ यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ 46 ॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गो‌உस्त्वकर्मणि ॥ 47 ॥ योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ 48 ॥ दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ 49 ॥ बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ 50 ॥ कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ 51 ॥ यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ 52 ॥ श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ 53 ॥ अर्जुन उवाच । स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ 54 ॥ श्रीभगवानुवाच । प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ 55 ॥ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ 56 ॥ यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ 57 ॥ यदा संहरते चायं कूर्मो‌உङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 58 ॥ विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसो‌உप्यस्य परं दृष्ट्वा निवर्तते ॥ 59 ॥ यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ 60 ॥
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏
@shruthisubi6588
@shruthisubi6588 3 жыл бұрын
May be you should say the full sloka once
@jayasree3162
@jayasree3162 4 жыл бұрын
Super nice voice 😊👏👏👏👏👏👏👏👏👏
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Thank you so much
@mahalakshmikousalya
@mahalakshmikousalya 4 жыл бұрын
तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ 61 ॥ ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधो‌உभिजायते ॥ 62 ॥ क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ 63 ॥ रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ 64 ॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ 65 ॥ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ 66 ॥ इन्द्रियाणां हि चरतां यन्मनो‌உनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ 67 ॥ तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 68 ॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ 69 ॥ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ 70 ॥ विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ 71 ॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकाले‌உपि ब्रह्मनिर्वाणमृच्छति ॥ 72 ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयो‌உध्यायः ॥2 ॥
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏🙏🙏
@music4devotion
@music4devotion 5 жыл бұрын
Thank you!
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
😊🙏🏻
@mahalakshmikousalya
@mahalakshmikousalya 4 жыл бұрын
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ 17 ॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनो‌உप्रमेयस्य तस्माद्युध्यस्व भारत ॥ 18 ॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ 19 ॥ न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतो‌உयं पुराणो न हन्यते हन्यमाने शरीरे ॥ 20 ॥ वेदाविनाशिनं नित्यं य एनमजमव्ययम् । अथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ 21॥ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो‌உपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ 22 ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ 23 ॥ अच्छेद्यो‌உयमदाह्यो‌உयमक्लेद्यो‌உशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलो‌உयं सनातनः ॥ 24 ॥ अव्यक्तो‌உयमचिन्त्यो‌உयमविकार्यो‌உयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ 25 ॥ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ 26 ॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्ये‌உर्थे न त्वं शोचितुमर्हसि ॥ 27 ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ 28 ॥ आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ 29 ॥ देही नित्यमवध्यो‌உयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ 30 ॥ स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयो‌உन्यत्क्षत्रियस्य न विद्यते ॥ 31 ॥ यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ 32 ॥ अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ 33 ॥ अकीर्तिं चापि भूतानि कथयिष्यन्ति ते‌உव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ 34 ॥ भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ 35 ॥ अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ 36 ॥ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ 37 ॥ सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ 38 ॥ एषा ते‌உभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ 39 ॥ नेहाभिक्रमनाशो‌உस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ 40 ॥
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏
@guruputhra3294
@guruputhra3294 3 жыл бұрын
7:06
@jayalakshmiravi810
@jayalakshmiravi810 5 жыл бұрын
Thanks very much
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
You're most welcome!
@sreejapallikandy9886
@sreejapallikandy9886 4 жыл бұрын
വായിക്കാൻ പടിച്ചു
@MDVaashir
@MDVaashir 4 жыл бұрын
sañjaya uvāca taṁ tathā kṛpayā vistam aśru-pūrṇākulekṣaṇam viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ śrī-bhagavān uvāca kutas tvā kaśmalam idaṁ viṣame samupasthitam anārya-juṣṭam asvargyam akīrti-karam arjuna klaibyaṁ mā sma gamaḥ pārtha naitat tvayy upapadyate kṣudraṁ hṛdaya-daurbalyaṁ tyaktvottiṣṭha paran-tapa
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏🏻🙏🏻
@magicwith15seconds67
@magicwith15seconds67 4 жыл бұрын
Bekar ki mehnat kiye ho bhai 😑
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@panneerselvamat8813
@panneerselvamat8813 3 жыл бұрын
Aum. Very good recitation.
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Thank You
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
@ab_official8937
@ab_official8937 5 жыл бұрын
Supper
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Thank you 😊🙏🏻
@snehalvaibhavphale.1802
@snehalvaibhavphale.1802 4 жыл бұрын
Can't understand boring
@shruthisubi6588
@shruthisubi6588 3 жыл бұрын
U don't know Tamil?
@Jai_Gauranga
@Jai_Gauranga 7 ай бұрын
Beautiful, but the slokas should have been there on the screen.
@kiran12335
@kiran12335 5 жыл бұрын
Thank you so much 🙏🙏🙏🙏
@naidusimha4623
@naidusimha4623 4 жыл бұрын
Can you tell why you like this app
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏🏻🙏🏻🙏🏻🙏🏻
@thimmappatimmappa8696
@thimmappatimmappa8696 4 жыл бұрын
Thank you
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
Glad it could help you 😊🙏🏻
@vijayalakshmis.g5998
@vijayalakshmis.g5998 4 жыл бұрын
Thank you so much 🙏🙏🙏🙏🙏🙏🙏
@SSJProductionsSpiritual
@SSJProductionsSpiritual 4 жыл бұрын
🙏🏻🙏🏻
@SSJProductionsSpiritual
@SSJProductionsSpiritual Жыл бұрын
Listen to our beautiful Om namo Narayanaye chanting. It’s a very powerful chant and it brings a lot of peace in your life. Link is kzbin.info/www/bejne/rmabcnR3n6eloMU
Bhagwad Geeta | Chanting Of All 18 Chapters | Puttur Narasimha Nayak | Complete Album
2:49:14
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 113 МЛН
This mother's baby is too unreliable.
00:13
FUNNY XIAOTING 666
Рет қаралды 43 МЛН
Flipping Robot vs Heavier And Heavier Objects
00:34
Mark Rober
Рет қаралды 59 МЛН
Om Namo Narayanaya Mantra|||Powerfull Meditational Mantra Chanting
21:14
Ramalinga Vallalar
Рет қаралды 1,7 М.
Bhagavad-gita Chant Series - Chapter 18
17:20
Braja Beats
Рет қаралды 122 М.
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 113 МЛН