Рет қаралды 4,089
"Mahalakshmi Ashtakam" is a prayer to Goddess Mahalakshmi, praising the various attributes of the Divine Mother. Chanting this with devotion will destroy sins and bring prosperity - physical, mental and spiritual.
Listening and repeating twice is a time-tested method of learning shlokas. Learn with us as we chant each segment once, repeat twice, and then chant together.
Subscribe to stay updated as we release new shlokas regularly / @bhaktishlokas
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥
namastestu mahāmāye śrīpīṭhe surapūjite |
śaṅkhacakragadāhaste mahālakṣmi namostute ||1||
नमस्ते गरुडारूढे कोलासुरभयंकरि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥
namaste garuḍārūḍhe kolāsurabhayaṃkari |
sarvapāpahare devi mahālakṣmi namostute ||2||
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥
sarvajñe sarvavarade sarvaduṣṭabhayaṃkari |
sarvaduḥkhahare devi mahālakṣmi namostute ||3||
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥
siddhibuddhiprade devi bhuktimuktipradāyini |
mantramūrte sadā devi mahālakṣmi namostute ||4||
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥
ādyantarahite devi ādyaśaktimaheśvari |
yogaje yogasambhūte mahālakṣmi namostute ||5||
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोस्तुते ॥
sthūlasūkṣmamahāraudre mahāśaktimahodare |
mahāpāpahare devi mahālakṣmi namostute ||6||
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातर्महालक्ष्मि नमोस्तुते ॥
padmāsanasthite devi parabrahmasvarūpiṇi |
parameśi jaganmātarmahālakṣmi namostute ||7||
श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोस्तुते ॥
śvetāmbaradhare devi nānālaṅkārabhūṣite |
jagatsthite jaganmātarmahālakṣmi namostute ||8||
------------------
Phalashruti
------------------
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥
mahālakṣmyaṣṭakaṃ stotraṃ yaḥ paṭhedbhaktimānnaraḥ |
sarvasiddhimavāpnoti rājyaṃ prāpnoti sarvadā ||9||
एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥
ekakāle paṭhennityaṃ mahāpāpavināśanam |
dvikālaṃ yaḥ paṭhennityaṃ dhanadhānyasamanvitaḥ ||10||
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥
trikālaṃ yaḥ paṭhennityaṃ mahāśatruvināśanam |
mahālakṣmirbhavennityaṃ prasannā varadā śubhā ||11||
#lakshmi #sloka #shloka #devotional