No video

Mantrarajapada Stotram - with meanings

  Рет қаралды 277,527

Devotional

Devotional

Күн бұрын

This video is dedicated at the lotus feet of Lord Narasimha.
I DO NOT OWN COPYRIGHTS OF THE SONG..
Vritthotphulla visaalaaksham vipakshakshayadeeksheetam
Ninaadatrasta vishvaandam Vishnu ugram namaamyaham (2)
He who is having big and round eyes, He who has taken a vow to kill the enemies, He who by His fierce roars is shaking the entire world, to such a ferocious Lord, I offer my salutations.
Sarvairavadhyataam praaptam sabalaugham ditessutam
Nakhaagraih sakaleechakre yastam veeram namaamyaham
He who with His sharp nails tore to pieces the asura, the son of Diti who could not be killed by anyone along with His large armies. To such a valourous person, I offer my salutations.
Paadaavashtabddha paataalam moordhaavishta trivishtapam
Bhuja-pravishtaashta-disam mahaavishnum namaamyaham
I offer my salutations to Maha Vishnu, whose feet touch the nether lands, whose forehead touches the heaven and whose hands spread in all directions.
Jyoteem shyakrendu nakshatra- jvalanaadeenyanukramaat
Jvalanti tejasaa yasya tvam jvalantam namaamyaham
He after whose luster the luminary bodies, the Sun, the Moon, the Stars and Fire are effulgent and are shining, to that resplendent One I offer my salutations.
Sarvendriyairapi vinaa sarvam sarvatra sarvadaa
Yo jaanaati namaamyaadyam tamaham sarvatomukham
He who knows everything, all the time, and at all places, without the help of the senses, to such a primal Person who has faces in all directions, I offer my salutations.
Naravat simha vachhaiva roopam yasya mahaatmanaha
Mahaasatam Mahaadamshtram tam Nrisimham namaamyaham
To that Form of the Lord, which is half man and half lion, complete with the mane, the canine teeth, to such a divine Lord Nrsimha, I offer my salutations
Yannaama-smaranada bheetaa bhootha bhetaala raakshasaah
Rogaadyaascha pranaschhanti bheeshanam tam namaamyaham
By the mere thought of whose name, devils, demons, asuras get frightened, acute diseases get cured, to such a frightening One, I offer my salutations.
Sarvopi yam samaasritya sakalam bhadramasnute
Sriyaa cha bhadrayaa jushto yastam bhadram namaamyaham
I offer my salutations to the Lord, the repository of good things, worshipping whom all the people are able to obtain auspicious things.
Saakshaat svakaale sampraaptam mruthyum satru gananvitham
Bhaktaanaam naasoyed yastu mrityu mrityum namaamyaham
He who is "Death to Death" and He who destroys death and hosts of enemies of the devotees by arriving at the right moment, to Him I offer my salutations.
Namaskaaraatmakam yasmai vidhaayaatma nivedanam
Tyaktaduhkhokhilaan kaamaan asnutam tam namaamyaham
I bow down to the One by offering obeisance to whom in the form of Ones own self, people get rid of all miseries and obtain their desired objects.
Daanabhootassvatah sarve hyaatmaanah paramaatmanah
Atoham api te daasah iti matvaa namaamyaham
All the living beings are, by nature, servants of the Supreme Being, I am prostrating to You, with the awareness that I am also for the same reason, Your servant.
Sankarenaadaraat proktam padaanaam tattvam uttamam
Trisandhyam yah pathet tasya srividyaa yocha vardhate (2)
The meaning of the words had been explained by Lord Siva out of affection. Whosoever reads this hymn with faith, thrice a day (at Sunrise, mid-day and evening) would have a great increase in knowledge,

Пікірлер: 27
@chandrakantkurdekar4910
@chandrakantkurdekar4910 Жыл бұрын
ಜೈ ಶ್ರೀರಾಮ✡️🌹🙏🚩🕉🚩🙏🌹✡️ಓಂಶ್ರೀ ನಾರಾಯಣ ಕೃಷ್ಣ ಜೈ ರಾಮ ಶ್ರೀರಾಮ ಜೈ ಜೈ ರಾಮ ದಾಶರತರಾಮ ಜೈ
@maharajanmaharajan6143
@maharajanmaharajan6143 4 жыл бұрын
Hari Om namo Narayana Hari Om namo Narayana Hari Om namo Narayana.
@NJ-KiiNG
@NJ-KiiNG 6 жыл бұрын
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्। नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्॥ om ugraṁ vīraṁ mahāviṣṇuṁ jvalantaṁ sarvatomukham | nṛsiṁhaṁ bhīṣaṇaṁ bhadraṁ mṛtyumṛtyuṁ namāmyaham || श्री ईश्वर उवाच Śrī Īśvara Uvāca वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम्। निनादत्रस्तविश्वाण्डं विष्णुं उग्रं नमाम्यहम्॥ १ vṛttotphullaviśālākṣaṁ vipakṣakṣayadīkṣitam | ninādatrastaviśvāṇḍaṁ viṣṇuṁ ugraṁ namāmyaham || 1 सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम्। नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम्॥२ sarvairavadhyatāṁ prāptaṁ sabalaughaṁ diteḥ sutam | nakhāgraiḥ śakalīcakre yastaṁ vīraṁ namāmyaham ||2 पदावष्टब्धपातालं मूर्धाविष्टत्रिविष्टपम्। भुजप्रविष्टाष्टदिशं महाविष्णुम् नमाम्यहम्॥ ३ padāvaṣṭabdhapātālaṁ mūrdhāviṣṭatriviṣṭapam | bhujapraviṣṭāṣṭadiśaṁ mahāviṣṇum namāmyaham || 3 ज्योतींष्यर्केन्दु नक्षत्र ज्वलनादीन्यनुक्रमात्। ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम्॥ ४ jyotīṁṣyarkendu nakṣatra jvalanādīnyanukramāt | jvalanti tejasā yasya taṁ jvalantaṁ namāmyaham || 4 सर्वेन्द्रयैरपि विना सर्वं सर्वत्र सर्वदा॥ यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम्॥ ५ sarvendrayairapi vinā sarvaṁ sarvatra sarvadā || yo jānāti namāmyādyaṁ tamahaṁ sarvatomukham || 5 नरवत् सिंहवच्चैव यस्य रूपं महात्मनः। महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम्॥ ६ naravat siṁhavaccaiva yasya rūpaṁ mahātmanaḥ | mahāsaṭaṁ mahādaṁṣṭraṁ taṁ nṛsiṁhaṁ namāmyaham || 6 यन्नामस्मरणाद् भीताः भुतवेतालराक्षसाः। रोगाद्याक्ष्च प्रणश्यन्ति भीषणं तं नमाम्यहम्॥ ७ yannāmasmaraṇād bhītāḥ bhutavetālarākṣasāḥ | rogādyākṣca praṇaśyanti bhīṣaṇaṁ taṁ namāmyaham || 7 सर्वोऽपि यं समाश्रित्य सकलं भद्रमश्नुते। श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम्॥ ८ sarvo'pi yaṁ samāśritya sakalaṁ bhadramaśnute | śriyā ca bhadrayā juṣṭo yastaṁ bhadraṁ namāmyaham || 8 साक्षात् स्वकाले सम्प्राप्तं मृत्युं शत्रुगणान्वितम्। भक्तानां नाशयेद् यस्तु मृत्युमृत्युं नमाम्यहम्॥ ९ sākṣāt svakāle samprāptaṁ mṛtyuṁ śatrugaṇānvitam | bhaktānāṁ nāśayed yastu mṛtyumṛtyuṁ namāmyaham || 9 नमस्कारात्मकं यस्मै विधायाऽऽत्मनिवेदनम्। त्यक्तदुःखोऽकिलान् कामान् अश्नन्तं तं नमाम्यहम्। १० namaskārātmakaṁ yasmai vidhāyā''tmanivedanam | tyaktaduḥkho'kilān kāmān aśnantaṁ taṁ namāmyaham | 10 दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः। अतोऽहमपि ते दासः इति मत्वा नमाम्यहम्॥ ११ dāsabhūtāḥ svataḥ sarve hyātmānaḥ paramātmanaḥ | ato'hamapi te dāsaḥ iti matvā namāmyaham || 11 फलश्रुतिः॥ Phalaśrutiḥ || श्ङ्करेणादरात् प्रोक्तं पदानां तत्त्वनिर्णयम्। त्रिसन्ध्यं यः पठेत् तस्य श्रीर्विद्याऽयुश्च वर्धेते॥ śṅkareṇādarāt proktaṁ padānāṁ tattvanirṇayam | trisandhyaṁ yaḥ paṭhet tasya śrīrvidyā'yuśca vardhete ||
@SivakamiSenthil1
@SivakamiSenthil1 4 жыл бұрын
Thank you very much.
@balthenarayan
@balthenarayan 10 жыл бұрын
MANTRARAJAPADAM Vritthotphulla visaalaaksham vipakshakshayadeeksheetam Ninaadatrasta vishvaandam Vishnu ugram namaamyaham (2) Sarvairavadhyataam praaptam sabalaugham ditessutam Nakhaagraih sakaleechakre yastam veeram namaamyaham Paadaavashtabddha paataalam moordhaavishta trivishtapam Bhuja-pravishtaashta-disam mahaavishnum namaamyaham Jyoteem shyakrendu nakshatra- jvalanaadeenyanukramaat Jvalanti tejasaa yasya tvam jvalantam namaamyaham Sarvendriyairapi vinaa sarvam sarvatra sarvadaa Yo jaanaati namaamyaadyam tamaham sarvatomukham Naravat simha vachhaiva yasya roopam mahaatmanaha Mahaasatam Mahaadamshtram tam Nrisimham namaamyaham Yannaama-smaranada bheetaa bhootha bhetaala raakshasaah Rogaadyaascha pranaschhanti bheeshanam tam namaamyaham Sarvopi yam samaasritya sakalam bhadramasnute Sriyaa cha bhadrayaa jushto yastam bhadram namaamyaham Saakshaat svakaale sampraaptam mruthyum satru gananvitham Bhaktaanaam naasoyed yastu mrityu mrityum namaamyaham Namaskaaraatmakam yasmai vidhaayaatma nivedanam Tyaktaduhkhokhilaan kaamaan asnutam tam namaamyaham Daasabhootassvatah sarve hyaatmaanah paramaatmanah Atoham api te daasah iti matvaa namaamyaham Sankarenaadaraat proktam padaanaam tattvam nirnaiyam Trisandhyam yah pathet tasya srividyaa yocha vardhate (2)
@PadmaIyenghar5
@PadmaIyenghar5 7 жыл бұрын
Narayan Nageshwaran thanks for the text. was very useful to chant while watching video.
@dsismanaks
@dsismanaks 7 жыл бұрын
Narayan Nageshwaran kola Kolam
@jayalakshmiragothaman3522
@jayalakshmiragothaman3522 4 жыл бұрын
Narayan Nageshwaran thanks for the lyrics very useful!!
@sainath459
@sainath459 14 жыл бұрын
Jai Narasimha Deva Thank you so much for uploading this powerful stotram.
@shirazawn6601
@shirazawn6601 4 жыл бұрын
Lord Narasimha, May I receive your protection and blessings in abundance always
@syrynjaie5983
@syrynjaie5983 7 жыл бұрын
JAI JAI SRI NARASIMHA NARAYANA.
@manimanikrishna884
@manimanikrishna884 4 жыл бұрын
ஆஹா அருமை அருமை அருமை
@BhaktaRobin
@BhaktaRobin 5 жыл бұрын
OM NARASIMHAYA NAMAHA
@shanthivijayaraghavan5404
@shanthivijayaraghavan5404 3 жыл бұрын
P. P p p p. P p Z so z Z. B. Bcbvc. CBC z
@giantsman1023
@giantsman1023 12 жыл бұрын
Thanks for sharing. Subscribed.
@buvanavaidy521
@buvanavaidy521 7 жыл бұрын
thk U.....
@susannahkelpyotter5595
@susannahkelpyotter5595 7 жыл бұрын
Thank you.
@rajasimha2221
@rajasimha2221 8 жыл бұрын
very good. it is a very powerful Mantram.
@SenthilKumar-gz1ll
@SenthilKumar-gz1ll 3 жыл бұрын
thank you amazing
@jyothisharatna
@jyothisharatna 12 жыл бұрын
very useful
@ashokgopala8980
@ashokgopala8980 4 жыл бұрын
Very useful
@guruji713
@guruji713 11 жыл бұрын
i want narsimha picture in an shant form please any one help
@dlakshman948
@dlakshman948 5 жыл бұрын
8
@chakrapanysourirajan3956
@chakrapanysourirajan3956 6 жыл бұрын
somebody pl.inform the name of the gentleman in whose voice it is rendered.
@amarmajun
@amarmajun 5 жыл бұрын
Sunder Kidambi
@mumbaihari
@mumbaihari 13 жыл бұрын
can anybody send this mantram in written form.
@amarmajun
@amarmajun 5 жыл бұрын
stotram.co.in/mantrarajapada-stotram/
Narasimha Kavaca Stotram - The complete protection from all dangers
6:32
Ugram Viram Maha Vishnum - Ultimate Prayer to Overcome FEAR | Abhayam
9:19
ISKCON Bangalore
Рет қаралды 57 МЛН
白天使选错惹黑天使生气。#天使 #小丑女
00:31
天使夫妇
Рет қаралды 17 МЛН
Cute kitty gadgets 💛
00:24
TheSoul Music Family
Рет қаралды 21 МЛН
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 24 МЛН
He bought this so I can drive too🥹😭 #tiktok #elsarca
00:22
Elsa Arca
Рет қаралды 43 МЛН
Sri Garuda Kavacham | Lord Shiva | MOST POWERFUL MANTRA
5:33
Mantra Trance
Рет қаралды 1 МЛН
Thotakashtakam - sacred chants
4:47
srikanchikamakshi
Рет қаралды 1,5 МЛН
Sri Venkateswara Suprabhatam (Telugu Translation)
21:00
Devotional
Рет қаралды 18 М.
Narasimha Kavacha Stotra | Narasimha Chaturdashi | Abhisheka | ISKCON Bangalore
5:26
ISKCON Bangalore Chronicles
Рет қаралды 11 МЛН
白天使选错惹黑天使生气。#天使 #小丑女
00:31
天使夫妇
Рет қаралды 17 МЛН