Рет қаралды 71
#sanskrit #sanskritsahitya #kavyashastra
पाठ्यग्रन्थः
मैवम्, ‘गामवतीर्णासत्यं सरस्वतीयं पतञ्जलिव्याजात्,’ ‘सौधानां नगरस्यास्
मिलन्त्यर्केण मौलयः।’ इत्यादौ वाच्यार्थान्वयोपपादनायानु-सरणीयेन यत्ने
नानार्थस्थलेऽपि बाधितार्थबोधस्योपपत्तिः स्यात्, अन्यथा प्रायशः सर्वेष्वप्यलंकारेष
वाच्यार्थबोधोपपत्तये व्यञ्जनाङ्गीकरणीया स्यात्
तस्मान्नानार्थस्याप्राकरणिकेऽर्थे व्यञ्जनेति प्राचां सिद्धान्तः शिथिल एव
प्राचीनमतस्यांशिकरूपेण युक्तिसङ्गःतत्वं कथञ्चित् स्वीकरोति-प्राकरणिकाप्राकरणिकयोरर्थयोरुपमायां तु सा कदाचित्स्यादपीत्यत्रास्माकं प्रतिभाति
स्वाभिमतं शब्दशक्तिमूलव्यञ्जनोदाहरणस्थलं दर्शयितुमुपक्रममातनोति-एवमपि योगरूढिस्थले रूढिज्ञानेन योगापहरणस्य सकलतन्त्रसिद्धतया रूढ्यनधिकरणस्
योगार्थालिङ्गिःतस्यार्थान्तरस्य व्यक्तिं विना प्रतीति र्दुरुपपादा
उदाहरति-यथा-
‘अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम्
तिष्ठन्ति चपला यत्र स कालः समुपस्थितः॥
अत्राशक्तानां द्रव्यमपहृत्य जलवाहकैः पुरुषैः सह पुंश्चल्यो रमन्त इत्यर्थान्तरं
तावदबला-वारिवाह-चपलाशब्दैर्योगरूढ्या शक्यते बोधयितुम्
मेघत्वविध्युत्त्वाद्यघटितस्यैव तस्यार्थस्य प्रतीतेः। अन्यथा चमत्कारो न स्यात् । अत एव
योगशक्त्यापि केवलया । रूढ्यर्थासंवलितार्थबोधकत्वस्य तस्या रूढिसमानाधिकरणाय
असङ्गःतेः। पुंश्चलीत्वादेः सर्वथैव तदविषयत्वात्
योगरूढेरन्यत्राप्येकत्रैषा स्थितिरिति दर्शयति-एवं यौगिकरूढिस्थलेऽपि बोध्यम्
योगरूढिस्थलीयमेवोदाहरणान्तरमाह-यथा वा-
‘चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु
विपिनेऽतिचञ्चलानामपि च मृगाणां कथं हरति ॥
अत्र नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधिकेन तव लोचने
शोभायास्तिरस्कारः, आश्चर्यकृत्तु हरिणानां तद्गुणयुक्तानां तस्याः स इति वाच्यार्थ
पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगमर्यादया मूर्खपुत्राणामत एव प्रमत्तानां नेतृभिश्चोराद्यैः
श्रियो धनस्य हरणं सुशकम्, न तु गवेषकाणामत एवाप्रमत्तानामित
जलजनयनमृगशब्देभ्यः प्रतीयमानोऽर्थः कथं नाम व्यञ्जनाव्यापारं विनोपपादयितुं शक्यते।
प्रस्तोता -
डॉ. अभिषेककुमार शर्मा
सहायकाचार्यः
Government Arts College
Dhanpur, Dahod
Gujrat