Sanskrit - Bhagwad Geeta - Chapter 12 - evaḿ satata-yuktā ye bhaktās tvāḿ paryupāsate

  Рет қаралды 51,075

Balu Nadig

Balu Nadig

Күн бұрын

For lyrics and meaning, www.bhagavad-gi...
Alternatively, plug a headphone, close your eyes and just listen to Lata ji's voice transport you to the realm of sublime...

Пікірлер: 21
@swarsur
@swarsur 12 жыл бұрын
I wish Lata ji sang all the chapters...Her voice is so pure, pristine and pious...
@tapatichowdhury786
@tapatichowdhury786 2 жыл бұрын
জয় শ্রী কৃষ্ণ 🙏
@ketanmotla
@ketanmotla 2 ай бұрын
Lataji is best
@SanjaymuleySkm
@SanjaymuleySkm 2 жыл бұрын
दीदी 🙏🌹🙏सादर नमन 🙏
@menonjayan8469
@menonjayan8469 5 жыл бұрын
Lataji has rendered the shlokas with all devotion and has raised the listeners to spiritual heights.supreme calibre.god bless lataji.
@ramdaszarekar3352
@ramdaszarekar3352 2 жыл бұрын
श्रीमद्भगवद्गीता अथ द्वादशोऽध्यायः । भक्तियोगः अर्जुन उवाच । एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२-१॥ श्रीभगवानुवाच । मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२-२॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥ १२-३॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२-४॥ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२-५॥ ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२-६॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२-७॥ मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२-८॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२-९॥ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१०॥ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२-११॥ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२-१२॥ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२-१३॥ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२-१५॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७॥ समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९॥ ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२०॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२॥
@vilaspage5603
@vilaspage5603 6 жыл бұрын
Om Namo Bhgwate Vasudevay🌹 Lataji great
@vijaykumarverma8734
@vijaykumarverma8734 7 жыл бұрын
Listening to these sublime shlokas in the marvelous voice of Lataji is out of the world experience.
@parthavgupta5676
@parthavgupta5676 8 жыл бұрын
a divine experience to hear these shlokas recited by lataji sakshaàt saraswati!!
@mihirhardas8297
@mihirhardas8297 4 жыл бұрын
अद्वितीय, बेजोड़!!
@AshManJoshi
@AshManJoshi 2 жыл бұрын
Khajana this is. I didn’t even know she had done this. Thank you so much
@aliexanderljn7371
@aliexanderljn7371 7 жыл бұрын
It is possible to constantly listen to! Thank you!
@swarsur
@swarsur 7 жыл бұрын
Delighted to hear that...
@r------
@r------ 2 жыл бұрын
Mother rests her soul
@anaghamule5634
@anaghamule5634 12 жыл бұрын
very sweet voice.
@Somiesh
@Somiesh 12 жыл бұрын
it is quite good to listen Hare Krishna
@purnimashrivastava2942
@purnimashrivastava2942 3 жыл бұрын
Bhakti yoga chapter 20.woth 20 shlokas I bahut achchha laga sun Kar ❤️❤️👍🙏
@venkateshamadepu9313
@venkateshamadepu9313 6 жыл бұрын
Naa desham bhagwathgeetha, Dr. Adepu venkatesham. Bellmpalli. 15.08.2018
@Jasminiumauriculatum
@Jasminiumauriculatum 12 жыл бұрын
Thanks a lot!!!!!!!!! i've been searching for it for ages! its a bliss! do u have all chapters sung by lataji? pls upload!
@purnimashrivastava2942
@purnimashrivastava2942 3 жыл бұрын
Sarvocch Vani swayam bhagwan shri krishna Arjun ko bhakti yog bata rahe hain.
Sanskrit - Bhagwad Geeta - Chapter 9 - Idham tu te guhyatamam
22:50
bhagvadgita chapter 15 new lata Mangeshkar
19:35
Chintamani Achwal
Рет қаралды 42 М.
小天使和小丑太会演了!#小丑#天使#家庭#搞笑
00:25
家庭搞笑日记
Рет қаралды 59 МЛН
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 8 МЛН
Un coup venu de l’espace 😂😂😂
00:19
Nicocapone
Рет қаралды 11 МЛН
Pandit Raghunath Panigrahi
16:09
Balu Nadig
Рет қаралды 157 М.
Pandit Hari Prasad Chaurasia - Raag Hamsadhwani
15:09
Balu Nadig
Рет қаралды 764 М.
Bhagavad Gita Chanting Chapter 11 by Padmini Chandrashekar (Learning Aid)
40:05
Padmini Chandrashekar
Рет қаралды 88 М.
Adi Shankaracharya-Brahma Jnanavali
15:32
Vichara
Рет қаралды 1,3 МЛН
Ecstatic Kirtan! - Kadamba Kanana Swami | PS Alumni
29:27
PS Alumni
Рет қаралды 1 МЛН
Shrimad Bhagwad Geeta - Chapter - 12
22:34
Desi CineVibe
Рет қаралды 12 М.
小天使和小丑太会演了!#小丑#天使#家庭#搞笑
00:25
家庭搞笑日记
Рет қаралды 59 МЛН