Soundarya Lahari

  Рет қаралды 597,304

Ravi Amur

Ravi Amur

8 жыл бұрын

Artist: Ved.Br. Dinesh Hegde
Recorded under the auspices of Vedantabharati,
A research wing of Yadathore Math, K.R.Nagar.

Пікірлер: 255
@shantharao71
@shantharao71 7 ай бұрын
Hello@shivakot, No body can chant any slokas better than Sri Ravi Amur. He recites as it should be recited. Not too slow nor too fast. Perfect pronouncements. Yes, it is individual choice.
@raviamur
@raviamur 7 ай бұрын
Thank you for liking the upload. However, please note that the recitation is done by Ved. Br. Dinesh Hegde, and not me.
@malathiumesh4809
@malathiumesh4809 Жыл бұрын
Easy to follow without any background music. Clear soothing voice. Very helpful for learners.
@umajanardhanan9422
@umajanardhanan9422 2 ай бұрын
L😊😊o
@taranathuchil4980
@taranathuchil4980 2 ай бұрын
😮😅​@@umajanardhanan9422
@devikarani9244
@devikarani9244 3 жыл бұрын
His voice is very spiritual. Very devotional and pure.
@dineshchandraarjaria8410
@dineshchandraarjaria8410 3 жыл бұрын
सौंदर्य लहरी का मधुर वाणी में स स्वर प्रस्तुति मन को अद्भुत शांति प्रदान करता है।जय हो श्री त्रिपुर सुन्दरी देवी जी की जय हो।जय हो श्री।आदि शंकराचार्य जी की।।
@Billionaire2022
@Billionaire2022 Жыл бұрын
It’s impossible to say how blessed I felt to listen to your reciting and meditate on Saradha amma. Blissful experience. 🙏🏻🙏🏻🙏🏻
@preethavenky
@preethavenky Жыл бұрын
Thank you soooooo much for uploading it.... I just learnt to chant, and I wanted to chant with someone at the right pace with perfect pronunciation. That's all... not concentrating on the tune .... and I found you.... Ambal led me to your video.... feeling soooooo blessed today 🙏🙏🙏🙏🙏🙏 May she Shower allllllll blessings to all of us hear.... 🙏
@vinny1010
@vinny1010 3 ай бұрын
Thank you. I just wanted the chanting (and no other flute/background music). I played this on 2x and it's great. Pranam
@chandrikamargabandhu757
@chandrikamargabandhu757 Жыл бұрын
அருமையாக உள்ளது. சுலபமாக புரிகிறது.
@vilasrajwade9979
@vilasrajwade9979 2 жыл бұрын
Feels divine listening early in the morning! After listening to Sivananda Lahari, now I will study this too!! Thanks and Regards.
@lakshmichetluru6635
@lakshmichetluru6635 2 жыл бұрын
1
@hymagopalaiah5913
@hymagopalaiah5913 11 ай бұрын
Such clear pronounciation! Love this Ananda bhairavi raaga & guruji's striking voice..no disturbances & unnecessary masalas🙏
@SandeepKumar-sd6tg
@SandeepKumar-sd6tg 2 ай бұрын
Jai maa kirpa banye rakhna shukrana shukrana shukrana shukrana shukrana shukrana shukrana shukrana maa 🤲🏻🤲🏻🤲🏻🤲🏻🤲🏻🤲🏻
@jyothikrishnan8236
@jyothikrishnan8236 3 жыл бұрын
Very good simple tune for learning. Thank u sir
@chattaiyappanv8206
@chattaiyappanv8206 2 жыл бұрын
அருமையான குரல்வளம். மனதை வருடி கொடுக்கும் இதம். மொத்தத்தில் தெய்வீகமான இனிமை, ஆனந்தம்.
@dubbushehe
@dubbushehe 7 жыл бұрын
Thank you so much for uploading. I was looking for recital without any music or ragam. This is very helpful. Namaskarams.
@scarlettohara85
@scarlettohara85 7 жыл бұрын
Adarsh Muralidharan can you please tell me in which Shloka words "shalilam shalilam" are there ?
@jansrinivasan
@jansrinivasan 4 жыл бұрын
@@scarlettohara85 are you referring to the sloka which starts ulanghya sindho salilam saleelam ? That's on Hanuman and usually chanted as a dhyana slokam before sundara kandam.
@androidpixel9861
@androidpixel9861 4 жыл бұрын
@@scarlettohara85 as far as i remember you are an atheist JNU chap commie..right?
@uthrasriram9386
@uthrasriram9386 4 жыл бұрын
It's a little faster than what my teacher prescribes.
@vijayashreens6182
@vijayashreens6182 4 жыл бұрын
shruti singh let lop
@shivakota5389
@shivakota5389 Жыл бұрын
It appears slow chanting but clear and fastest(36min) of various videos available so far.for example Sindhu smitha(Telugu)47min ,mumbalam sisters(varadarajan iyer)57min ,Bombay sisters(67min).I request all to follow these 4 videos to get complete grip,grasp and full command and perfection for soundarya Lahari.
@Swethaa
@Swethaa Жыл бұрын
In our mother language telugu..soundarya lahari video has less than this duration.
@rashmikulkarni1270
@rashmikulkarni1270 Жыл бұрын
(o
@vilasrajwade9979
@vilasrajwade9979 2 сағат бұрын
OK, thanks! Will do the needful over the next few days. Should it be done for Shivananda Lahari as well!! Have a great month ahead!!!
@kalpanajagannath5020
@kalpanajagannath5020 Жыл бұрын
Thank you. I was looking for this without music.
@adityae83
@adityae83 Жыл бұрын
Excellent chanting, totally mesmerizing. Sri Matreeya namaha.
@tarasethuram5516
@tarasethuram5516 7 ай бұрын
ಹರಿ ಓಂ ಭಕ್ತಿಪೂರ್ವಕವಾಗಿ ಹಾಗೂ ಸುಲಭವಾಗಿ ಹೇಳಿದ ನಿಮಗೆ ಅನಂತಾನಂತ ಧನ್ಯವಾದಗಳು. ಜೊತೆ ಜೊತೆಯಲ್ಲಿ ಹೇಳಬಹುದು.
@vikramaditya8126
@vikramaditya8126 3 жыл бұрын
the best raga...the best of all...thank you so much🙏🙏🙏🙏🕉️🚩
@gokulkrishnan1008
@gokulkrishnan1008 2 жыл бұрын
May I know which raaga, this is , please
@kalyaniupadhye6995
@kalyaniupadhye6995 2 жыл бұрын
@@gokulkrishnan1008 q
@swarnalathavishwanath9206
@swarnalathavishwanath9206 2 жыл бұрын
Soundaryalahari stotra is rendered in Sindhubhairavi raga.
@geetapatangay9865
@geetapatangay9865 Жыл бұрын
Excellent and clear. Helpful for learning. Thank you so much
@shobanasubramanian1770
@shobanasubramanian1770 4 жыл бұрын
Excellent rendering. Very useful for learning. Thanks a lot.
@krishnamurthythondebavi9525
@krishnamurthythondebavi9525 2 жыл бұрын
Namasthe sir Excellent sweet voice. Thank you so much.
@vijayashreens6182
@vijayashreens6182 4 жыл бұрын
Sir Namaskaram . Mesmerising voice. Powerful and vibrant rendition. Sir please recite Mooka panchasthathi slokas also .
@sanjayjagannatha
@sanjayjagannatha 2 жыл бұрын
Thanks
@jayaramansrinivasan6280
@jayaramansrinivasan6280 2 жыл бұрын
Sir, extraordinary. Please upload Muka Pancha Sathi with out fail. It's humble request. Sloka rendition is so wonderful. God bless you
@itzjakobminecraft7963
@itzjakobminecraft7963 2 жыл бұрын
🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
@harishhm
@harishhm 3 жыл бұрын
Very clear even when heard at 2x speed - and very clear lyrics Thanks a lot
@gayathrikishore
@gayathrikishore 3 жыл бұрын
Ny
@siddharthiyer4473
@siddharthiyer4473 3 жыл бұрын
Excellent and soothing . helps learning. Rajeswari Neelakantan Iyer
@hitheshyogi3630
@hitheshyogi3630 3 жыл бұрын
Worship God as lady is supreme great... UA
@krishnannarayanan1682
@krishnannarayanan1682 2 жыл бұрын
🙏🙏🙏🙏SriGurubhyoNamaha.Feeling blessed on hearing the divine slokas.Thanks a lot to the Pandit and the organization
@6a.20.sachishanvi4
@6a.20.sachishanvi4 Жыл бұрын
Thank you very much,its very useful in meditation
@manjulasomashekhar1987
@manjulasomashekhar1987 2 жыл бұрын
Namaskara sir sri subramanya bhujangam sthotra bahala upayukta vagide Thank you🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 very much sir
@DeniseMinter
@DeniseMinter 2 жыл бұрын
Beautiful way to awaken. Thank you 🙏🏿
@lakshminarayana121
@lakshminarayana121 3 жыл бұрын
Shaarade Paahimaam Shankara Rakshamaam 🙏🏼🙏🏼
@vasudevanakkot3773
@vasudevanakkot3773 5 жыл бұрын
നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ നാരായണ
@nandinijoshi6870
@nandinijoshi6870 3 жыл бұрын
🙏🏻🙏🏻
@santoshjoshi8992
@santoshjoshi8992 4 жыл бұрын
So wonderful voice
@rajaniravikumar6114
@rajaniravikumar6114 2 ай бұрын
🙏🙏🙏🙏🙏🙏🙏
@gayathrimokhashi1361
@gayathrimokhashi1361 Ай бұрын
👌👌🙏🙏
@padmavathiuthappa214
@padmavathiuthappa214 Жыл бұрын
Tumba tumba anukoola aagutide receit madalu. Nimage tumba tumba dhanyawadagalu sir.
@satyavathisrinivas4316
@satyavathisrinivas4316 2 жыл бұрын
ಓಂ ಶ್ರೀ ಜಗದಂಬಾರ್ಪಣಮಸ್ತು . ಓಂ ಶ್ರೀ ಕೃಷ್ಣಾರ್ಪಣಮಸ್ತು . 🌺🌺🙏🙏🙏
@harishankar49
@harishankar49 4 жыл бұрын
I had been searching for this right from the day I heard you in Facebook or some other app teaching children this was in a slower manner. your rendering it this way is very nice and got imprinted in my mind and when I practised this method I was able to easily render Soundarya lahiri . Now that I have got your above video my happiness knows no limits.I have saved this for my use
@harishankar49
@harishankar49 4 жыл бұрын
My Namaskarams to you.
@anithakrishnan4883
@anithakrishnan4883 2 жыл бұрын
🙏🏻🙏🏻🙏🏻🙏🏻
@louloucherryflowers8441
@louloucherryflowers8441 4 жыл бұрын
ஐயா மிக மிக நல்ல பதிவுகள் ஐயா வணக்கம் நன்றி நன்றி நன்றி ஓம் நமசிவாய நற்பவி
@veenapai3561
@veenapai3561 11 ай бұрын
Veena pai 🙏🙏🌺Excellent devotion sir👏
@maharajmolly
@maharajmolly 7 жыл бұрын
this is amazing thanking you dearly sir
@jayanthikrishna
@jayanthikrishna 4 жыл бұрын
Sri Gurubhyo Namaha
@ratnajere4435
@ratnajere4435 6 жыл бұрын
Thanks for uploading
@rekhaj4022
@rekhaj4022 Жыл бұрын
Thank you 🙏🙏🙏🙏
@KusumsShivakumar-do9kk
@KusumsShivakumar-do9kk 4 ай бұрын
🙏🙏🙏Nice gurugale🙏🙏🙏
@nahalakshmi4293
@nahalakshmi4293 3 ай бұрын
ಧನ್ಯವಾದಗಳು 🎉
@SandeepKumar-sd6tg
@SandeepKumar-sd6tg 3 ай бұрын
Jai maa kirpa banye rakhna 🕉️🕉️🕉️🕉️🤲🏻🤲🏻🌹🌹
@sudhapillai6561
@sudhapillai6561 Жыл бұрын
Absolutely Divine🙏
@shivakumarthrithala1316
@shivakumarthrithala1316 2 жыл бұрын
Very nice recitation 👌👍❤️ Sloka 11 चतुर्भिः। from 3.57
@chandragopal9762
@chandragopal9762 Жыл бұрын
I am told that as per Sanskrit grammar combination of chaturbhihi and srikantaihi will become CHATURBHISHRIKANTAIHI. So the pronounciation is correct as per KZbin as I heard.
@rampabari7539
@rampabari7539 3 жыл бұрын
🙏🙏🌹🌹🌹 thanks for uploading 🙏
@SandeepKumar-sd6tg
@SandeepKumar-sd6tg 3 ай бұрын
Jai Prabhu kirpa banaye rakhe 🕉️🕉️🕉️🕉️
@SandeepKumar-sd6tg
@SandeepKumar-sd6tg 4 ай бұрын
Jai maa kirpa banye rakhna 🙏🙏🙏👌
@ratnajere4435
@ratnajere4435 6 жыл бұрын
It was great song
@hemalathakrishnan231
@hemalathakrishnan231 2 жыл бұрын
I like this very much. I recently learnt soundharya lahari fm a Deekshidar mama n its very helpful to practice. Thanks a lot sir.
@lalimajayadev2193
@lalimajayadev2193 2 жыл бұрын
kzbin.info
@SandeepKumar-sd6tg
@SandeepKumar-sd6tg 4 ай бұрын
Jai maa kirpa banye rakhna 🙏🙏🙏🙏
@ambujam30
@ambujam30 Жыл бұрын
Om sree mathre namaha
@subbareddykonala9401
@subbareddykonala9401 3 жыл бұрын
Super rrrrrrrrrrrrrrr🙏🙏🙏🙏🙏🙏🙏
@savithashankar6469
@savithashankar6469 3 жыл бұрын
🙏🙏🙏
@agniketu
@agniketu 2 жыл бұрын
Beautiful, thank you 🙏🕉️
@anjalikulkarni1261
@anjalikulkarni1261 2 жыл бұрын
Qq?
@shivakarthik226
@shivakarthik226 3 жыл бұрын
I need full version in 1 song
@androidpixel9861
@androidpixel9861 4 жыл бұрын
sung in the best raaga so far..
@gokulkrishnan1008
@gokulkrishnan1008 2 жыл бұрын
May I know which raga this is , please
@androidpixel9861
@androidpixel9861 2 жыл бұрын
@@gokulkrishnan1008 even I am looking for the answer as well... 😀
@dattaamrutahv1098
@dattaamrutahv1098 8 ай бұрын
Were you able to find out?
@androidpixel9861
@androidpixel9861 8 ай бұрын
@@dattaamrutahv1098nahi yaar
@manivangala4220
@manivangala4220 8 ай бұрын
Sindhu Bhairavi raaga It was there in comments
@manjunathkn921
@manjunathkn921 3 жыл бұрын
Excellent Sir 🙏🙏🙏
@SandeepKumar-sd6tg
@SandeepKumar-sd6tg 4 ай бұрын
Jai maa kirpa banye rakhna
@kamalakarmiriyala6564
@kamalakarmiriyala6564 2 жыл бұрын
,🙏🙏🙏🙏Tq andi ,,,, nerchukovadaniki bagundi
@meenakumari395
@meenakumari395 3 жыл бұрын
Really fine sir and very clear
@bharathikarthik5828
@bharathikarthik5828 3 жыл бұрын
2
@jagadishkavatagimath3484
@jagadishkavatagimath3484 4 ай бұрын
Feeling blessed 🙏
@ImHemes
@ImHemes 4 ай бұрын
Har Har Mahadev🙏🙏🙏
@seemadave-lv3uw
@seemadave-lv3uw 7 ай бұрын
Fast and clear voice
@nagarathnanarayanaswamy7471
@nagarathnanarayanaswamy7471 2 жыл бұрын
🙏🙏🙏👌👌👌🔥🔥
@thilakaj9334
@thilakaj9334 2 жыл бұрын
🙏🙏👌👌👍👍
@Afshan796
@Afshan796 Жыл бұрын
Good,very nice, like denesh hegde
@rajeswarithotapalli8993
@rajeswarithotapalli8993 4 жыл бұрын
Chala spastanganu simple ganu undhi.daily venavocthu.👌💐
@SandeepKumar-sd6tg
@SandeepKumar-sd6tg 4 ай бұрын
Jai Maa 🙏🙏💐🌹
@ujjwalbhardwaj661
@ujjwalbhardwaj661 3 жыл бұрын
thankyou for this video
@umashantha1587
@umashantha1587 2 жыл бұрын
Very easy to learn with perfect pronounciation thank you very much pranamagalu
@umashantha1587
@umashantha1587 2 жыл бұрын
ದಯವಿಟ್ಟು ಇಂದೇ ರೀತಿ ದಕ್ಷಿಣ ಮೂರ್ತಿ ಸ್ತೋತ್ರ ನನ್ನು ಹೇಳಿ ಕೊಡಿ ಪ್ರಣಾಮಗಳು
@SandeepKumar-sd6tg
@SandeepKumar-sd6tg 4 ай бұрын
Jai Maa 🙏🙏🙏
@r.b.rajlakshmisukumaran23
@r.b.rajlakshmisukumaran23 5 жыл бұрын
namaskarams to Ravi amur sir,lalitha sahasranamam slogam ungalodathu chanting podungo sir pl.,
@panyamsmusic4860
@panyamsmusic4860 3 жыл бұрын
Namasthe very nice rendaring sir,please watch our version of lahiri 100 songs 100 raagas in panyams music.
@krushnachandrasamantaray4311
@krushnachandrasamantaray4311 5 жыл бұрын
Great song 🙏🙏
@indiradeb327
@indiradeb327 Жыл бұрын
Hari Om 🙏🙏🙏
@maheshramaiah4524
@maheshramaiah4524 3 жыл бұрын
Superrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr
@Ishvaartsy
@Ishvaartsy 3 жыл бұрын
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि। अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि प्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति॥ 1 ॥ तनीयांसुं पांसुं तव चरण पङ्केरुह-भवं विरिञ्चिः सञ्चिन्वन् विरचयति लोका-नविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरः सङ्क्षुद्-यैनं भजति भसितोद्धूल नविधिम्॥ 2 ॥ अविद्याना-मन्त-स्तिमिर-मिहिर द्वीपनगरी जडानां चैतन्य-स्तबक मकरन्द श्रुतिझरी । दरिद्राणां चिन्तामणि गुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु वराहस्य भवति॥ 3 ॥ त्वदन्यः पाणिभया-मभयवरदो दैवतगणः त्वमेका नैवासि प्रकटित-वरभीत्यभिनया । भयात् त्रातुं दातुं फलमपि च वांछासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ 4 ॥ हरिस्त्वामारध्य प्रणत-जन-सौभाग्य-जननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभ मनयत् । स्मरो‌உपि त्वां नत्वा रतिनयन-लेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ 5 ॥ धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्तः सामन्तो मलयमरु-दायोधन-रथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ 6 ॥ क्वणत्काञ्ची-दामा करि कलभ कुम्भ-स्तननता परिक्षीणा मध्ये परिणत शरच्चन्द्र-वदना । धनुर्बाणान् पाशं सृ॒णिमपि दधाना करतलैः पुरस्ता दास्तां नः पुरमथितु राहो-पुरुषिका ॥ 7 ॥ सुधासिन्धोर्मध्ये सुरविट-पिवाटी-परिवृते मणिद्वीपे नीपो-पवनवति चिन्तामणि गृहे । शिवकारे मञ्चे परमशिव-पर्यङ्क निलयाम् भजन्ति त्वां धन्याः कतिचन चिदानन्द-लहरीम् ॥ 8 ॥ महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वधिष्टाने हृदि मरुत-माकाश-मुपरि । मनो‌உपि भ्रूमध्ये सकलमपि भित्वा कुलपथं सहस्रारे पद्मे स हरहसि पत्या विहरसे ॥ 9 ॥ सुधाधारासारै-श्चरणयुगलान्त-र्विगलितैः प्रपञ्चं सिन्ञ्न्ती पुनरपि रसाम्नाय-महसः। अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ 10 ॥
@Ishvaartsy
@Ishvaartsy 3 жыл бұрын
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः । चतुश्चत्वारिंशद्-वसुदल-कलाश्च्-त्रिवलय- त्रिरेखभिः सार्धं तव शरणकोणाः परिणताः ॥ 11 ॥ त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चि-प्रभृतयः । यदालोकौत्सुक्या-दमरललना यान्ति मनसा तपोभिर्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम् ॥ 12 ॥ नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतित-मनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलश-विस्त्रिस्त-सिचया हटात् त्रुट्यत्काञ्यो विगलित-दुकूला युवतयः ॥ 13 ॥ क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदके हुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले । दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति ये मयूखा-स्तेषा-मप्युपरि तव पादाम्बुज-युगम् ॥ 14 ॥ शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् । सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः ॥ 15 ॥ कवीन्द्राणां चेतः कमलवन-बालातप-रुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् । विरिञ्चि-प्रेयस्या-स्तरुणतर-श्रृङ्गर लहरी- गभीराभि-र्वाग्भिः र्विदधति सतां रञ्जनममी ॥ 16 ॥ सवित्रीभि-र्वाचां चशि-मणि शिला-भङ्ग रुचिभि- र्वशिन्यद्याभि-स्त्वां सह जननि सञ्चिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि- र्वचोभि-र्वाग्देवी-वदन-कमलामोद मधुरैः ॥ 17 ॥ तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि- र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः । भवन्त्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाः सहोर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः ॥ 18 ॥ मुखं बिन्दुं कृत्वा कुचयुगमध-स्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दु-स्तनयुगाम् ॥ 19 ॥ किरन्ती-मङ्गेभ्यः किरण-निकुरुम्बमृतरसं हृदि त्वा माधत्ते हिमकरशिला-मूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्तधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ 20 ॥
@Ishvaartsy
@Ishvaartsy 3 жыл бұрын
तटिल्लेखा-तन्वीं तपन शशि वै॒श्वानर मयीं निष्ण्णां षण्णामप्युपरि कमलानां तव कलाम् । महापद्मातव्यां मृदित-मलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लाद-लहरीम् ॥ 21 ॥ भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं मुकुन्द-ब्रम्हेन्द्र स्फुट मकुट नीराजितपदाम् ॥ 22 ॥ त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा शरीरार्धं शम्भो-रपरमपि शङ्के हृतमभूत् । यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ॥ 23 ॥ जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति । सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव- स्तवाज्ञा मलम्ब्य क्षणचलितयो र्भ्रूलतिकयोः ॥ 24 ॥ त्रयाणां देवानां त्रिगुण-जनितानां तव शिवे भवेत् पूजा पूजा तव चरणयो-र्या विरचिता । तथा हि त्वत्पादोद्वहन-मणिपीठस्य निकटे स्थिता ह्येते-शश्वन्मुकुलित करोत्तंस-मकुटाः ॥ 25 ॥ विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री-विततिरपि संमीलित-दृशा महासंहारे‌உस्मिन् विहरति सति त्वत्पति रसौ ॥ 26 ॥ जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधिः । प्रणामः संवेशः सुखमखिल-मात्मार्पण-दृशा सपर्या पर्याय-स्तव भवतु यन्मे विलसितम् ॥ 27 ॥ सुधामप्यास्वाद्य प्रति-भय-जरमृत्यु-हरिणीं विपद्यन्ते विश्वे विधि-शतमखाद्या दिविषदः । करालं यत् क्ष्वेलं कबलितवतः कालकलना न शम्भोस्तन्मूलं तव जननि ताटङ्क महिमा ॥ 28 ॥ किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोठीरे स्कलसि जहि जम्भारि-मकुटम् । प्रणम्रेष्वेतेषु प्रसभ-मुपयातस्य भवनं भवस्यभ्युत्थाने तव परिजनोक्ति-र्विजयते ॥ 29 ॥ स्वदेहोद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितो निषेव्ये नित्ये त्वा महमिति सदा भावयति यः । किमाश्चर्यं तस्य त्रिनयन-समृद्धिं तृणयतो महासंवर्ताग्नि-र्विरचयति नीराजनविधिम् ॥ 30 ॥
@Ishvaartsy
@Ishvaartsy 3 жыл бұрын
चतुः-षष्टया तन्त्रैः सकल मतिसन्धाय भुवनं स्थितस्तत्त्त-सिद्धि प्रसव परतन्त्रैः पशुपतिः । पुनस्त्व-न्निर्बन्धा दखिल-पुरुषार्थैक घटना- स्वतन्त्रं ते तन्त्रं क्षितितल मवातीतर-दिदम् ॥ 31 ॥ शिवः शक्तिः कामः क्षिति-रथ रविः शीतकिरणः स्मरो हंसः शक्र-स्तदनु च परा-मार-हरयः । अमी हृल्लेखाभि-स्तिसृभि-रवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ 32 ॥ स्मरं योनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनो र्निधायैके नित्ये निरवधि-महाभोग-रसिकाः । भजन्ति त्वां चिन्तामणि-गुणनिबद्धाक्ष-वलयाः शिवाग्नौ जुह्वन्तः सुरभिघृत-धाराहुति-शतै ॥ 33 ॥ शरीरं त्वं शम्भोः शशि-मिहिर-वक्षोरुह-युगं तवात्मानं मन्ये भगवति नवात्मान-मनघम् । अतः शेषः शेषीत्यय-मुभय-साधारणतया स्थितः सम्बन्धो वां समरस-परानन्द-परयोः ॥ 34 ॥ मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् । त्वमेव स्वात्मानं परिण्मयितुं विश्व वपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ 35 ॥ तवाज्ञचक्रस्थं तपन-शशि कोटि-द्युतिधरं परं शम्भु वन्दे परिमिलित-पार्श्वं परचिता । यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषये निरालोके ‌உलोके निवसति हि भालोक-भुवने ॥ 36 ॥ विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकं शिवं सेवे देवीमपि शिवसमान-व्यवसिताम् । ययोः कान्त्या यान्त्याः शशिकिरण्-सारूप्यसरणे विधूतान्त-र्ध्वान्ता विलसति चकोरीव जगती ॥ 37 ॥ समुन्मीलत् संवित्कमल-मकरन्दैक-रसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम् । यदालापा-दष्टादश-गुणित-विद्यापरिणतिः यदादत्ते दोषाद् गुण-मखिल-मद्भ्यः पय इव ॥ 38 ॥ तव स्वाधिष्ठाने हुतवह-मधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान् दहति महसि क्रोध-कलिते दयार्द्रा या दृष्टिः शिशिर-मुपचारं रचयति ॥ 39 ॥ तटित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया स्फुर-न्ना नरत्नाभरण-परिणद्धेन्द्र-धनुषम् । तव श्यामं मेघं कमपि मणिपूरैक-शरणं निषेवे वर्षन्तं-हरमिहिर-तप्तं त्रिभुवनम् ॥ 40
@Ishvaartsy
@Ishvaartsy 3 жыл бұрын
तवाधारे मूले सह समयया लास्यपरया नवात्मान मन्ये नवरस-महाताण्डव-नटम् । उभाभ्या मेताभ्या-मुदय-विधि मुद्दिश्य दयया सनाथाभ्यां जज्ञे जनक जननीमत् जगदिदम् ॥ 41 ॥ द्वितीय भागः - सौन्दर्य लहरी गतै-र्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीतयति यः ॥ स नीडेयच्छाया-च्छुरण-शकलं चन्द्र-शकलं धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ 42 ॥ धुनोतु ध्वान्तं न-स्तुलित-दलितेन्दीवर-वनं घनस्निग्ध-श्लक्ष्णं चिकुर निकुरुम्बं तव शिवे । यदीयं सौरभ्यं सहज-मुपलब्धुं सुमनसो वसन्त्यस्मिन् मन्ये बलमथन वाटी-विटपिनाम् ॥ 43 ॥ तनोतु क्षेमं न-स्तव वदनसौन्दर्यलहरी परीवाहस्रोतः-सरणिरिव सीमन्तसरणिः। वहन्ती- सिन्दूरं प्रबलकबरी-भार-तिमिर द्विषां बृन्दै-र्वन्दीकृतमेव नवीनार्क केरणम् ॥ 44 ॥ अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् । दरस्मेरे यस्मिन् दशनरुचि किञ्जल्क-रुचिरे सुगन्धौ माद्यन्ति स्मरदहन चक्षु-र्मधुलिहः ॥ 45 ॥ ललाटं लावण्य द्युति विमल-माभाति तव यत् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् । विपर्यास-न्यासा दुभयमपि सम्भूय च मिथः सुधालेपस्यूतिः परिणमति राका-हिमकरः ॥ 46 ॥ भ्रुवौ भुग्ने किञ्चिद्भुवन-भय-भङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकर-रुचिभ्यां धृतगुणम् । धनु र्मन्ये सव्येतरकर गृहीतं रतिपतेः प्रकोष्टे मुष्टौ च स्थगयते निगूढान्तर-मुमे ॥ 47 ॥ अहः सूते सव्य तव नयन-मर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकतया । तृतीया ते दृष्टि-र्दरदलित-हेमाम्बुज-रुचिः समाधत्ते सन्ध्यां दिवसर्-निशयो-रन्तरचरीम् ॥ 48 ॥ विशाला कल्याणी स्फुतरुचि-रयोध्या कुवलयैः कृपाधाराधारा किमपि मधुरा‌உ‌உभोगवतिका । अवन्ती दृष्टिस्ते बहुनगर-विस्तार-विजया ध्रुवं तत्तन्नाम-व्यवहरण-योग्याविजयते ॥ 49 ॥ कवीनां सन्दर्भ-स्तबक-मकरन्दैक-रसिकं कटाक्ष-व्याक्षेप-भ्रमरकलभौ कर्णयुगलम् । अमुञ्च्न्तौ दृष्ट्वा तव नवरसास्वाद-तरलौ असूया-संसर्गा-दलिकनयनं किञ्चिदरुणम् ॥ 50 ॥
@Ishvaartsy
@Ishvaartsy 3 жыл бұрын
शिवे शङ्गारार्द्रा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुह सौभाग्य-जननी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ 51 ॥ गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तु-श्चित्तप्रशम-रस-विद्रावण फले । इमे नेत्रे गोत्राधरपति-कुलोत्तंस-कलिके तवाकर्णाकृष्ट स्मरशर-विलासं कलयतः॥ 52 ॥ विभक्त-त्रैवर्ण्यं व्यतिकरित-लीलाञ्जनतया विभाति त्वन्नेत्र त्रितय मिद-मीशानदयिते । पुनः स्रष्टुं देवान् द्रुहिण हरि-रुद्रानुपरतान् रजः सत्वं वेभ्रत् तम इति गुणानां त्रयमिव ॥ 53 ॥ पवित्रीकर्तुं नः पशुपति-पराधीन-हृदये दयामित्रै र्नेत्रै-ररुण-धवल-श्याम रुचिभिः । नदः शोणो गङ्गा तपनतनयेति ध्रुवमुम् त्रयाणां तीर्थाना-मुपनयसि सम्भेद-मनघम् ॥ 54 ॥ निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगति तवेत्याहुः सन्तो धरणिधर-राजन्यतनये । त्वदुन्मेषाज्जातं जगदिद-मशेषं प्रलयतः परेत्रातुं शंङ्के परिहृत-निमेषा-स्तव दृशः ॥ 55 ॥ तवापर्णे कर्णे जपनयन पैशुन्य चकिता निलीयन्ते तोये नियत मनिमेषाः शफरिकाः । इयं च श्री-र्बद्धच्छदपुटकवाटं कुवलयं जहाति प्रत्यूषे निशि च विघतय्य प्रविशति॥ 56 ॥ दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा दवीयांसं दीनं स्नपा कृपया मामपि शिवे । अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकर निपातो हिमकरः ॥ 57 ॥ अरालं ते पालीयुगल-मगराजन्यतनये न केषा-माधत्ते कुसुमशर कोदण्ड-कुतुकम् । तिरश्चीनो यत्र श्रवणपथ-मुल्ल्ङ्य्य विलसन् अपाङ्ग व्यासङ्गो दिशति शरसन्धान धिषणाम् ॥ 58 ॥ स्फुरद्गण्डाभोग-प्रतिफलित ताट्ङ्क युगलं चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् । यमारुह्य द्रुह्य त्यवनिरथ मर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते ॥ 59 ॥ सरस्वत्याः सूक्ती-रमृतलहरी कौशलहरीः पिब्नत्याः शर्वाणि श्रवण-चुलुकाभ्या-मविरलम् । चमत्कारः-श्लाघाचलित-शिरसः कुण्डलगणो झणत्करैस्तारैः प्रतिवचन-माचष्ट इव ते ॥ 60 ॥
@sudhaparimala6738
@sudhaparimala6738 Жыл бұрын
Beautiful tq very much🙏🙏
@jayagowrivenkat5
@jayagowrivenkat5 3 жыл бұрын
Namaskaram! So nice to hear this and easy-to-follow for learning without any background music. This is tthe one i was searching for. Pl upload other slokas like this sir. Thank you do much!
@raviamur
@raviamur 3 жыл бұрын
Please look at my channel for other Stotras from Yadathore Math.
@senthilmeenakshi
@senthilmeenakshi 8 жыл бұрын
Sir nice upload for learning. Can you pls upload shivananda lahari in the same way.
@srilakshmi9403
@srilakshmi9403 6 жыл бұрын
Meena Senthil mmm
@raviamur
@raviamur Жыл бұрын
@@srilakshmi9403 It is already uploaded in my channel.
@venkataramanramakrishnan5830
@venkataramanramakrishnan5830 9 ай бұрын
Very good pronunciation and divine voice
@manivangala4220
@manivangala4220 8 ай бұрын
Very devotional nd clear pronunciation 🙏
@sangeethaseetharaman5252
@sangeethaseetharaman5252 3 жыл бұрын
Thank you so much. But please correct the time lag from 25th verse onwards.
@raviamur
@raviamur 3 жыл бұрын
I see that there is a delay, but KZbin does not allow changes now. The only way is to make a new upload.
@sangeethaseetharaman5252
@sangeethaseetharaman5252 3 жыл бұрын
@@raviamur Thank you for the response sir. I will buy a book. The audio is very clear and very good thanks a lot sir
@archananelamangala2696
@archananelamangala2696 Жыл бұрын
🙏🙏🙏🙏🙏🙏
@nivedanasuresh293
@nivedanasuresh293 3 жыл бұрын
Can anyone please tell me .. in which Raaga this stotra is ?? 🙏🏻
@puneeth.jpuneeth.j2527
@puneeth.jpuneeth.j2527 8 ай бұрын
🙏🙏🙏🙏🙏
@mahadevanck4768
@mahadevanck4768 Жыл бұрын
Divine to listen
@prabhamanip4583
@prabhamanip4583 Жыл бұрын
🙏🙏
@user-mf2sc8xu6v
@user-mf2sc8xu6v 2 жыл бұрын
🙏🏼🙏🏼🙏🏼
@meenakshichandramouli3412
@meenakshichandramouli3412 2 жыл бұрын
நமஸ்காரம்
@padmashreekamat1733
@padmashreekamat1733 2 жыл бұрын
Thank you so much sir...🙏🙏🙏🙏👌👌👍👍
@savitadabke3989
@savitadabke3989 2 жыл бұрын
💐🙏🏼🙏🏼
@rajashreenighojkar8666
@rajashreenighojkar8666 3 жыл бұрын
कोटी कोटी प्रणाम
Soundarya Lahari
1:01:07
Bombay Sisters - Topic
Рет қаралды 218 М.
КАРМАНЧИК 2 СЕЗОН 7 СЕРИЯ ФИНАЛ
21:37
Inter Production
Рет қаралды 492 М.
Неприятная Встреча На Мосту - Полярная звезда #shorts
00:59
Полярная звезда - Kuzey Yıldızı
Рет қаралды 7 МЛН
Пробую самое сладкое вещество во Вселенной
00:41
Soundarya Lahari Original
48:19
Ajith Srinivas
Рет қаралды 48 М.
సౌందర్యలహరి SoundaryaLahari Episode 07
1:57:40
Sri Samavedam Shanmukha Sarma
Рет қаралды 40 М.
सौन्दर्यलहरी Saundarya Lahari
1:02:42
Dr. Rajesh Joshi
Рет қаралды 36 М.
Lalitha Sahasranamam
30:05
Rajalakshmee Sanjay - Topic
Рет қаралды 1 МЛН
Lalita Sahasranamam | Ranjani - Gayatri |
33:00
Ranjani - Gayatri
Рет қаралды 8 МЛН
КАРМАНЧИК 2 СЕЗОН 7 СЕРИЯ ФИНАЛ
21:37
Inter Production
Рет қаралды 492 М.