Sri Rama Bhujanga Prayata Stotram (Raga Hamsadhwani)

  Рет қаралды 291,107

Ravi Amur

Ravi Amur

Күн бұрын

Sri Sankara Bhagavatpada virachita
Artist: Vidwan S.Shankar
Under the auspices of Vedantabharati
For the purpose of Ananda Sindhu - Group Recitation on 4th May 2013 at Bangalore.

Пікірлер: 89
@srivim
@srivim Жыл бұрын
विशुद्धं परं सच्चिदानन्दरूपं गुणाधारमाधारहीनं वरेण्यम् । महान्तं विभान्तं गुहान्तं गुणान्तं सुखान्तं स्वयं धाम रामं प्रपद्ये ॥ 1 ॥ शिवं नित्यमेकं विभुं तारकाख्यं सुखाकारमाकारशून्यं सुमान्यम् । महेशं कलेशं सुरेशं परेशं नरेशं निरीशं महीशं प्रपद्ये ॥ 2 ॥ यदावर्णयत्कर्णमूलेऽन्तकाले शिवो राम रामेति रामेति काश्याम् । तदेकं परं तारकब्रह्मरूपं भजेऽहं भजेऽहं भजेऽहं भजेऽहम् ॥ 3 ॥ महारत्नपीठे शुभे कल्पमूले सुखासीनमादित्यकोटिप्रकाशम् । सदा जानकीलक्ष्मणोपेतमेकं सदा रामचन्द्रं भजेऽहं भजेऽहम् ॥ 4 ॥ क्वणद्रत्नमञ्जीरपादारविन्दं लसन्मेखलाचारुपीताम्बराढ्यम् । महारत्नहारोल्लसत्कौस्तुभाङ्गं नदच्चञ्चरीमञ्जरीलोलमालम् ॥ 5 ॥ लसच्चन्द्रिकास्मेरशोणाधराभं समुद्यत्पतङ्गेन्दुकोटिप्रकाशम् । नमद्ब्रह्मरुद्रादिकोटीररत्न स्फुरत्कान्तिनीराजनाराधिताङ्घ्रिम् ॥ 6 ॥ पुरः प्राञ्जलीनाञ्जनेयादिभक्तान् स्वचिन्मुद्रया भद्रया बोधयन्तम् । भजेऽहं भजेऽहं सदा रामचन्द्रं त्वदन्यं न मन्ये न मन्ये न मन्ये ॥ 7 ॥ यदा मत्समीपं कृतान्तः समेत्य प्रचण्डप्रकोपैर्भटैर्भीषयेन्माम् । तदाविष्करोषि त्वदीयं स्वरूपं सदापत्प्रणाशं सकोदण्डबाणम् ॥ 8 ॥ निजे मानसे मन्दिरे सन्निधेहि प्रसीद प्रसीद प्रभो रामचन्द्र । ससौमित्रिणा कैकयीनन्दनेन स्वशक्त्यानुभक्त्या च संसेव्यमान ॥ 9 ॥ स्वभक्ताग्रगण्यैः कपीशैर्महीशै- -रनीकैरनेकैश्च राम प्रसीद । नमस्ते नमोऽस्त्वीश राम प्रसीद प्रशाधि प्रशाधि प्रकाशं प्रभो माम् ॥ 10 ॥ त्वमेवासि दैवं परं मे यदेकं सुचैतन्यमेतत्त्वदन्यं न मन्ये । यतोऽभूदमेयं वियद्वायुतेजो जलोर्व्यादिकार्यं चरं चाचरं च ॥ 11 ॥ नमः सच्चिदानन्दरूपाय तस्मै नमो देवदेवाय रामाय तुभ्यम् । नमो जानकीजीवितेशाय तुभ्यं नमः पुण्डरीकायताक्षाय तुभ्यम् ॥ 12 ॥ नमो भक्तियुक्तानुरक्ताय तुभ्यं नमः पुण्यपुञ्जैकलभ्याय तुभ्यम् । नमो वेदवेद्याय चाद्याय पुंसे नमः सुन्दरायेन्दिरावल्लभाय ॥ 13 ॥ नमो विश्वकर्त्रे नमो विश्वहर्त्रे नमो विश्वभोक्त्रे नमो विश्वमात्रे । नमो विश्वनेत्रे नमो विश्वजेत्रे नमो विश्वपित्रे नमो विश्वमात्रे ॥ 14 ॥
@venkataramannatarajan5879
@venkataramannatarajan5879 Жыл бұрын
Excellent chanting.
@Kindandresponsible
@Kindandresponsible 2 жыл бұрын
The singer, Sri S. Shankar, has recited the stotram with great attention to the pronunciation, has sung it with a lot of 'bhava' and the musical quality is excellent 🙏
@gopalakrishna7751
@gopalakrishna7751 Жыл бұрын
Shankars pronounciation is as clear as crystal and as close as he is to me.
@TakeAbackPak
@TakeAbackPak 10 ай бұрын
Absolutely. Excellent clarity in pronunciation.
@SwamyS-w2v
@SwamyS-w2v 9 ай бұрын
ಶಂಕರ ಮಠ, ಬೆಂಗಳೂರಿನಲ್ಲಿ ಅವರನ್ನು ನಾನು ನೇರವಾಗಿ ನೋಡಿದ್ದೇನೆ. 🙏👍
@suvarnarekha4975
@suvarnarekha4975 3 ай бұрын
00lp😊​@@gopalakrishna7751
@srivim
@srivim Жыл бұрын
नमस्ते नमस्ते समस्तप्रपञ्च- -प्रभोगप्रयोगप्रमाणप्रवीण । मदीयं मनस्त्वत्पदद्वन्द्वसेवां विधातुं प्रवृत्तं सुचैतन्यसिद्ध्यै ॥ 15 ॥ शिलापि त्वदङ्घ्रिक्षमासङ्गिरेणु प्रसादाद्धि चैतन्यमाधत्त राम । नरस्त्वत्पदद्वन्द्वसेवाविधाना- -त्सुचैतन्यमेतीति किं चित्रमत्र ॥ 16 ॥ पवित्रं चरित्रं विचित्रं त्वदीयं नरा ये स्मरन्त्यन्वहं रामचन्द्र । भवन्तं भवान्तं भरन्तं भजन्तो लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते ॥ 17 ॥ स पुण्यः स गण्यः शरण्यो ममायं नरो वेद यो देवचूडामणिं त्वाम् । सदाकारमेकं चिदानन्दरूपं मनोवागगम्यं परं धाम राम ॥ 18 ॥ प्रचण्डप्रतापप्रभावाभिभूत- -प्रभूतारिवीर प्रभो रामचन्द्र । बलं ते कथं वर्ण्यतेऽतीव बाल्ये यतोऽखण्डि चण्डीशकोदण्डदण्डम् ॥ 19 ॥ दशग्रीवमुग्रं सपुत्रं समित्रं सरिद्दुर्गमध्यस्थरक्षोगणेशम् । भवन्तं विना राम वीरो नरो वा सुरो वाऽमरो वा जयेत्कस्त्रिलोक्याम् ॥ 20 ॥ सदा राम रामेति रामामृतं ते सदाराममानन्दनिष्यन्दकन्दम् । पिबन्तं नमन्तं सुदन्तं हसन्तं हनूमन्तमन्तर्भजे तं नितान्तम् ॥ 21 ॥ सदा राम रामेति रामामृतं ते सदाराममानन्दनिष्यन्दकन्दम् । पिबन्नन्वहं नन्वहं नैव मृत्यो- -र्बिभेमि प्रसादादसादात्तवैव ॥ 22 ॥ असीतासमेतैरकोदण्डभूषै- -रसौमित्रिवन्द्यैरचण्डप्रतापैः । अलङ्केशकालैरसुग्रीवमित्रै- -ररामाभिधेयैरलं दैवतैर्नः ॥ 23 ॥ अवीरासनस्थैरचिन्मुद्रिकाढ्यै- -रभक्ताञ्जनेयादितत्त्वप्रकाशैः । अमन्दारमूलैरमन्दारमालै- -ररामाभिधेयैरलं दैवतैर्नः ॥ 24 ॥ असिन्धुप्रकोपैरवन्द्यप्रतापै- -रबन्धुप्रयाणैरमन्दस्मिताढ्यैः । अदण्डप्रवासैरखण्डप्रबोधै- -ररामाभिधेयैरलं दैवतैर्नः ॥ 25 ॥ हरे राम सीतापते रावणारे खरारे मुरारेऽसुरारे परेति । लपन्तं नयन्तं सदाकालमेवं समालोकयालोकयाशेषबन्धो ॥ 26 ॥ नमस्ते सुमित्रासुपुत्राभिवन्द्य नमस्ते सदा कैकयीनन्दनेड्य । नमस्ते सदा वानराधीशवन्द्य नमस्ते नमस्ते सदा रामचन्द्र ॥ 27 ॥ प्रसीद प्रसीद प्रचण्डप्रताप प्रसीद प्रसीद प्रचण्डारिकाल । प्रसीद प्रसीद प्रपन्नानुकम्पिन् प्रसीद प्रसीद प्रभो रामचन्द्र ॥ 28 ॥ भुजङ्गप्रयातं परं वेदसारं मुदा रामचन्द्रस्य भक्त्या च नित्यम् । पठन्सन्ततं चिन्तयन्स्वान्तरङ्गे स एव स्वयं रामचन्द्रः स धन्यः ॥ 29 ॥ इति श्रीमच्छङ्कराचार्य कृतं श्री राम भुजङ्गप्रयात स्तोत्रम् ।
@SureshbabuP-lp9fz
@SureshbabuP-lp9fz 3 ай бұрын
Wow😮😮
@SureshbabuP-lp9fz
@SureshbabuP-lp9fz 3 ай бұрын
🎉
@Kindandresponsible
@Kindandresponsible 2 жыл бұрын
Another jnana-bhakti gem from Sri Shankara Bhagavatpada. There seems to be no limit to the bhakti stotra sangraha that the great Acharya has left for us. What lovely poetry, how suffused it is jnana-vairagya-bhakti, typical of the great Acharya's compositions. Sri Gurubhyo namah 🙏 Jai Sri Ram 🙏🙏
@mcsubbaramusubbaramu7615
@mcsubbaramusubbaramu7615 Жыл бұрын
The stotram is recited in Saamveda style very nice to listen.❤❤❤❤
@MrRvnadhan
@MrRvnadhan 10 ай бұрын
Bhujangam means snake. The style of composition moves like a snake when rendered. The others are Aswadhati where it is heard like horse hoofs Dandakam where it is one sentence. No full stop in between. Only a pause like a comma.
@meenalakshminarayanan7651
@meenalakshminarayanan7651 Жыл бұрын
Jai Shri Ram Thanks so much Guru ji🙏🙏
@mcsubbaramusubbaramu7615
@mcsubbaramusubbaramu7615 Жыл бұрын
Rama Rama Ramethi Raghuram Jaya Jaya Shri Rama Rama🎉🎉🎉🎉
@k.v.rmurthy6133
@k.v.rmurthy6133 4 жыл бұрын
Solid sreerama Bhujanga stothram which is very powerful as it was written by sree Sankara bhagavadpada.:Jai Sreeram*****
@AshaGuruAd
@AshaGuruAd 2 жыл бұрын
Thanks so so much for the singer and also to the team that made it available to us🙏
@jayanthikrishna
@jayanthikrishna 3 жыл бұрын
ನಮಸ್ಕಾರಗಳು ಶ್ರೀ ರಾಮನವಮಿ ಹಬ್ಬದ ಶುಭಾಶಯಗಳು
@hp.ramesh
@hp.ramesh 3 жыл бұрын
Very beautiful and fills our heart with devotion for Sri Ramachandra. Thank you Vidwan S. Shankar.
@geethammaks2421
@geethammaks2421 2 жыл бұрын
Very nice voice and devotional song.
@shreepadbhat9739
@shreepadbhat9739 9 ай бұрын
Thanks for uploading!! EXCELLENT RENDITION!! RESPECTS!!
@chandrashekarhr2240
@chandrashekarhr2240 10 жыл бұрын
... the devotion to Shri Ram shall sprout in this karNa-manohara..rendition !
@srinivasanramachandran3324
@srinivasanramachandran3324 6 жыл бұрын
Very Very nice
@ramanicv
@ramanicv 2 жыл бұрын
I am able to feel the presence of Anjaneya with tears in his eyes listening with me
@vanajakshir1014
@vanajakshir1014 3 жыл бұрын
ಶ್ರೀ ರಾಮ ಶ್ರೀ ರಾಮ ಶ್ರೀ ರಾಮ
@ambikadevi532
@ambikadevi532 3 жыл бұрын
Thanks. no words to express.om namo Sree Ramachandraswamine.
@tejashreepotdar2006
@tejashreepotdar2006 3 жыл бұрын
Sri Ram jai Ramjai jai Ram🙏🙏🙏🙏👌👌❤️❤️💐💐
@fijisunny
@fijisunny 9 ай бұрын
Kalyug taran upaye na koi, Ram bhajan aur Ramayan do hi. Ram Ram Sita Ram
@anirudha2031
@anirudha2031 5 жыл бұрын
Heartly thanks! feeling blessed with this divine stotra! Lord "Ramchandra" is the embodiment of pure bliss and vanquisher of material contamination. May everyone love Lord "Ramchandra" and constantly chant "Rama-Krishna -Govinda".
@geethammaks2421
@geethammaks2421 Жыл бұрын
ಶ್ರೀ ರಾಮ ಜಯರಾಮ jayajaya rama. ಅತ್ಯಂತ ಮಿಗಿಲಾದ ramanama. 🙏🙏🙏🙏🙏.
@pbelavadi
@pbelavadi 5 жыл бұрын
The voice of Vidwan Sri S.Shankar is mesmerizing. Dhanyavada.
@rajeevimuralidhara8028
@rajeevimuralidhara8028 2 жыл бұрын
Excellent very pleasing to hear in this voice
@Shojha01
@Shojha01 10 ай бұрын
Jai Prabhu Ramchandra ji! 😊 Thank U dear Sir,U have very nicely recited! 😊 It is a wonderful prayer! Well chosen! 😊
@radhanathsatapathy8045
@radhanathsatapathy8045 3 жыл бұрын
Soulful rendering
@rajeevkodihalli4279
@rajeevkodihalli4279 4 жыл бұрын
Danyavadagalu sir. Ur devotion comes through beautifully
@lvmstressfreelife
@lvmstressfreelife 4 жыл бұрын
Hare Ram🙏 mesmerizing voice his voice adding more value ,it is pleasant to our ears and wanted to hear many times.Thanks sir giving some confidence to face any kind of problem
@Imymuzik
@Imymuzik Жыл бұрын
Very melodious rendition, thank you Shankar sir!
@lakshminarayana121
@lakshminarayana121 Жыл бұрын
Shaarade Parinaam Shankara Rakshamaam🙏🏼🙏🏼
@chayabapat4948
@chayabapat4948 Жыл бұрын
A.mazing, Jai SeetaRam 🙏
@sajeeshk4572
@sajeeshk4572 3 жыл бұрын
Jai sreeram Jai shangara
@piyusri
@piyusri Жыл бұрын
सुमधुर भावसिक्त दिव्याभिवेदना⭐⭐⭐
@bhamidipatysastry7299
@bhamidipatysastry7299 9 ай бұрын
శ్రీ రామ జయ రామ జయజయ రామ
@geethammaks2421
@geethammaks2421 2 жыл бұрын
Very nice feeling. Geetha nagendra
@prabhavenkatachar3341
@prabhavenkatachar3341 4 жыл бұрын
Best Dhanyavada very pleasant to here
@vlupsno55
@vlupsno55 11 жыл бұрын
Hare Rama Rama ramarama Hare Hare!!!!!!!!!!!!!!
@reddysriram4080
@reddysriram4080 3 жыл бұрын
OM NAMAHSHIVAYA
@anuradhapaudwal54
@anuradhapaudwal54 Жыл бұрын
Its pure devotion
@Ram_The_Infinite
@Ram_The_Infinite Жыл бұрын
So Beautiful 😌😌❤️❤️
@sampathiyengar4581
@sampathiyengar4581 3 жыл бұрын
Very nice to listen witth devotion.
@prabumea
@prabumea 2 жыл бұрын
O
@reddysriram4080
@reddysriram4080 3 жыл бұрын
JAI SRIRAM
@veenas1199
@veenas1199 4 жыл бұрын
Thank you Sir. Very pleasing voice to hear, easy to learn.
@vibhasp3460
@vibhasp3460 4 жыл бұрын
Thank you 😊 very much gurugale 🙏🙏🙏
@sowbhagyads2323
@sowbhagyads2323 3 жыл бұрын
Vert heartful presentation
@harinath63
@harinath63 3 жыл бұрын
Perfect Recitation..👌
@supriyas261
@supriyas261 4 жыл бұрын
Thank you 🙏
@manojsivan8552
@manojsivan8552 5 жыл бұрын
Guruve nama.....
@anjalispatwardhan108
@anjalispatwardhan108 4 жыл бұрын
Wordings of anandasindhu sri shankar bhagavatpada virachita sri Ramabhujanga stotra
@raviamur
@raviamur 4 жыл бұрын
vedantabharati.org/e-granthalaya.html
@ambikadevi532
@ambikadevi532 3 жыл бұрын
Santh Swar .very PowerfuI
@nahalakshmi4293
@nahalakshmi4293 Жыл бұрын
ಗುರುಭ್ಯೋನಮಃ
@55.smuralikrishna95
@55.smuralikrishna95 2 жыл бұрын
🙏 Thankyou
@rkrishnamoorthy1785
@rkrishnamoorthy1785 3 жыл бұрын
Nice rendition.
@insaneeast
@insaneeast 2 жыл бұрын
Thank You
@padmaharithas6683
@padmaharithas6683 Жыл бұрын
Super
@melbVedaSchool
@melbVedaSchool 8 жыл бұрын
thank you. very pleasing to hear.
@ashwinibp5525
@ashwinibp5525 6 жыл бұрын
rama stotram very nice
@ززعه-م6ل
@ززعه-م6ل Жыл бұрын
K thirumal sri rama jaya jaya rama
@sripadarenusri5529
@sripadarenusri5529 8 жыл бұрын
soul touching
@geetha6021
@geetha6021 6 жыл бұрын
Sri Rama Bhujanga prayada Sthothram is very melodious and makes us to learn the Mama.Thanks a lot for your efforts.
@narasimhareddysatti
@narasimhareddysatti 11 жыл бұрын
jay sri ram
@shashikalagundurao8557
@shashikalagundurao8557 4 жыл бұрын
🙏🙏.very nice to hear.
@gayathrigshankar6348
@gayathrigshankar6348 2 жыл бұрын
ಹೃದಯಂತರಾಳದಲ್ಲಿ ಭಕ್ತಿ ಯ ಭಾವ ತುಂಬಿ ಬರುತ್ತೆ.. ಹೇಳಲು ಶಬ್ದ ಇಲ್ಲ. ಒಟ್ಟಾರೆ ನಾವೇ ಆ ಸ್ವರದಲ್ಲಿ ಕಳೆದು ಹೋಗ್ತಾ ಇದ್ದೇವೆ
@shreyarao9097
@shreyarao9097 Жыл бұрын
🙏🙏
@sag5563
@sag5563 Жыл бұрын
🌹🙏🌹
@hemamanoj6265
@hemamanoj6265 2 жыл бұрын
👌👌
@umadevigopalakrishna1615
@umadevigopalakrishna1615 Жыл бұрын
🎉🎉🎉🎉🎉
@raveendrankumar1432
@raveendrankumar1432 2 жыл бұрын
👌
@lalithasathyamoorthy6376
@lalithasathyamoorthy6376 3 жыл бұрын
Lirics please. Subramanya pujangam thill lirics varugirade same type. 🙏🙏🙏🙏
@KPKomal
@KPKomal 2 жыл бұрын
What exactly is the difference between bhujanga stotram and normal stotram
@raviamur
@raviamur 2 жыл бұрын
The stotram itself is composed in the bhujanga meter in sanskrit poetry.
@vignanavedika940
@vignanavedika940 3 жыл бұрын
Will somebody please provide lyrics.
@raviamur
@raviamur 3 жыл бұрын
There are many links, but you can try this..stotram.co.in/rama-bhujanga-stotram/
@geetha6021
@geetha6021 6 жыл бұрын
Spelling error same.
@vanajakshir1014
@vanajakshir1014 3 жыл бұрын
ಶ್ರೀ ರಾಮ ಶ್ರೀ ರಾಮ ಶ್ರೀ ರಾಮ
@vinodgokarn8215
@vinodgokarn8215 Жыл бұрын
Om shri Ram Jai Ram Jai Jai Ram ...
Sri Subramanya Bhujanga Stotra (Raga Hamsadhwani)
11:11
Ravi Amur
Рет қаралды 7 МЛН
Sri Rama Bhujanga Stotram Lyrics by Aadi Shankaracharya
16:48
Voice of Hindu
Рет қаралды 211 М.
Жездуха 42-серия
29:26
Million Show
Рет қаралды 2,6 МЛН
#behindthescenes @CrissaJackson
0:11
Happy Kelli
Рет қаралды 27 МЛН
Непосредственно Каха: сумка
0:53
К-Media
Рет қаралды 12 МЛН
Nama Ramayana | M.S. Subbulakshmi | Ram Bhajan | Sri Tulsidas | Carnatic Classical Song
11:37
Saregama Carnatic Classical
Рет қаралды 2,5 МЛН
Hari Stuti Part 2
13:34
Ravi Amur
Рет қаралды 20 М.
Dakshinamurthy Varnamala Bodharupam
13:12
Ravi Amur
Рет қаралды 45 М.
Nama Ramayana - Ragamalika
11:32
Shortcuts of Life
Рет қаралды 12 МЛН