Vardhaman Bhaktamar Stotra | Atul Bothara | Jain Stotra |

  Рет қаралды 14,615

Atul Bothara Jain

Atul Bothara Jain

Күн бұрын

भक्तामर-प्रवर मौलि-मणि-व्रजेषु,
ज्योति:-प्रभूत सलिलेषु सरोवरेषु।
चेतोलि-मंजु-विकसत्कमलायमानं,
श्री वर्द्धमान चरणं शरणं व्रजामि ।।१।।
आनन्द-नन्दन-वनं सवनं सुखानां,
सद्भावनं शिव-पदस्य परं निदानम् ।
संसार-पार-करणं करणं गुणानां,
नाथ ! त्वदीय-चरणं शरणं प्रपद्ये ।।२।।
सिद्धौषधं सकल-सिद्धि-पदं समृध्दं,
शुद्ध विशुद्ध-सुखदं च गुणै:समिद्धम्।
ज्ञानप्रदं शरणदं विगताघ-वृन्द,
ध्यानास्पदं शिवपदं शिवदं प्रणौमि ।।३।।
बालो विवेक विकलो निज-बाल-भावा,
दाकाश-मान-मपिकर्तुमिव प्रवृत्तः
ज्ञानाद्यनन्त-गुण-वर्णन-कर्तुकाम,
कामं भवामि करूणाकर ! ते पुरस्तात् ।।४।।
स्पर्शो मणिर्नयति चेन्निज-संनिधानात्,
लोहं हिरण्य- पदवी- मिति नात्र चित्रम्।
किन्तु त्वदीय-मनुचिन्तन-मेव दूरात्,
साम्यं तनोति तव सिद्धिपदे स्थितस्य ।।५।।
कुन्देन्दु-हार रमणीय-गुणान् जिनेन्द्र,
वक्तुं न पारयति कोपि कदापि लोके।
कःस्यात् समस्त-भुवन-स्थित-जीव-राशे,
रेकैक - जीवगणनाकरणे समर्थः ।।६।।
शक्त्या विनापि मुनिनाथ भवद्गुणानां,
गाने समुद्यत-मातिर्नहि, लज्जितोऽस्मि।
मार्गेण येन गरूडस्य गतिः प्रसिद्धा,
तेनैव किं न विहगस्य गति: प्रसिद्धा, ।।७।।
त्वद्वाक्सुधासुरूचिरेव विभो ! बलान्मां,
वक्तुं प्रवर्तयति नाथ ! भवद्गुणानाम् ।
यद् वर्धते जलनिधिस्तरलैस्तरंगै-,
स्तत्रास्ति चन्द्र किरणोदय एव हेतुः ।।८।।
अज्ञान-मोह- निकर भगवन् ! हृदिस्थं,
हर्तुं प्रभु प्रवचनं भवदीयमेव।
गाढं स्थिरं चिरतरं तिमिरं दरीस्थं,
हर्तुं प्रभु सुरूचिरा रूचिरेव नाच्यत् ।।९।।
वाक्यं प्रमाण-नय-रीति-गुणै-विहीनं,
निर्भूषणं यदपि बोधिद ! मामकीनम् ।
स्यादेव देव-नर-लोक-हिताय युष्मत्
संगाद् यथा भवति शुक्ति-गतोदबिन्दुः ।।१०।।
आस्तं तव स्तुति कथा मनसो-प्यगम्या,
नामापि ते त्वयि परं कुरूते-नुरागम्
जम्बीर-मस्तु खलु दूरतरेपि देव!
नामापि तस्य कुरूते रसनां रसालाम् ।।११।।
नाना-मणि-प्रचूर-कांचन-रत्न-रम्यं,
स्वीयं प्रयच्छति पदं जनक: सुताय।
त्वद् ध्यान-मेव जिनदेव ! पदं त्वदीयं,
भव्याय नित्य-सुखदं प्रकटी-करोति ।।१२।।
ज्ञाना - द्यन्त-गुण-गौरवपूर्ण-सिन्धु,
बन्धुं भवन्त- मपहाय परं क इच्छेत् ?
प्राज्यं प्रलभ्य भुवन-त्रितयस्य राज्यं,
क: कामयेत किल किंकरता-मबुद्धिः ।।१३।।
त्वद्-गात्रता परणता: परमाणवोपि,
सर्वोत्तमा निरूपमा: सुषमा भवन्ति ।
लब्ध्वा शरण्य शरणं चरणं जनास्ते,
सिद्धा भवेयुरिति नाथ ! किंमत्र चित्रम् ।।१४।।
कश्चंडकौशिक-समंभव-सिन्धुपारं,
नेता सुदर्शन-समं च जगत्त्रयेपि।
हे नाथ ! तत् कथय ते चरणाम्बुजस्य,
येनापमा गुणलवेन घटेत लोके ।।१५।।
लोकोत्तरं सकलमंगल-मोद -कन्दं,
स्यन्दं वचो-मृत रसस्य जगत्यमन्दम्।
स्वर्गा-पवर्ग-सुखदं भव-दास्य-चन्दं,
दृष्ट्वा मुदं भजति भव्य-चकोर-वृन्दम् ।।१६।।
भ्रान्त्याऽपि भद्र-मुदितं भवदीय-नाम,
सिद्धे-विधायि भगवन् । सुकृतानि सूते।
अज्ञानतोपि पतितं सितखंड-खंडम्,
धत्ते मुखे मधुरिमाण-मखंड-मेव ।।१७।।
यो मस्तकं नमयते जिन ! तेंट्रिप ,
सर्वर्द्धि-सिद्धि-निचयः श्रयते तमेव।
तीर्थकर: शुभकरःप्रविभूय सोयं,
स्थानं प्रयातिपरमं ध्रुव-नित्य-शुद्धम् ।।१८।।
पृच्छामि नाव-मधुना मुनिनाथ ! नित्यं,
प्राप्ता त्वया तरणतारणता हि कस्मात्?
सा नोत्तरं वितनुते त्वमपि प्रयात-,
स्त्तद् ब्रूहि कोस्ति परितोष-करस्तृतीयः ।।१९।।
पीयूष-मत्र निज-जीवन-सार-हेतुं,
पीत्वाप्नुवन्ति मनुजास्तनु मात्ररक्षाम्।
स्याद्वाद-सुन्दर-रूचं भवतस्तु वाचं,
पीत्वा प्रयान्ति सुतरा-मजरा मरत्वम्।।२०।।
चक्री यथा विपुल-चक्र-बला-दखंडं,
भूमंडलं प्रभुतया-समलं-करोति।
रत्न-त्रयेण मुनिनाथ ! तथा पृथिव्यां,
जैनेन्द्र- शासन-परान् भविनोविधत्से ।।२१।।
कालस्य मान मखिलं शशि भास्काराभ्यां,
पक्ष-द्वयेन गगने गमनं खगानाम्।
तद्वद् भवानपि भवाद् भगवन् ! जनांना,
ज्ञान क्रियोभयवशादिह मुक्तिमाह ।।२२।।
ज्ञानादिकं हृदि-गतं विषमं विषाक्तम्
संसार-कानन-परिभ्रणैक-हेतुम्।
मिथ्यात्व-दोष-मखिलं मलिनस्वरूपं,
क्षिपं प्रणाशयति ते विमल: प्रभावः ।।२३।।
प्रामादिका विषय-मोह-वशं गता ये,
कर्तव्यमार्ग विमुखा: कुमतिप्रसक्ताः।
अज्ञानिनो विषय-घृर्णित-मानसाश्च,
सन्मार्गमानयति तान् भवत: प्रभाव; ॥२४।।
कल्प दृमा-निव गुणांस्तव चन्द्र-शुभ्रान्,
चिन्तामणीनिव समीहितकामपूर्णान्।
ज्ञानादिकान् जन-मन: परितोष-हेतुन्
संस्मृत्य को न परितोष-मुपैतिभव्यः ।।२५।।
चिन्तामणिः सुरतरू-निधय-स्तथैव
तेभ्यः सुखं क्षणिक- नश्वर-माप्नुवन्ति
त्वत्सेविनो भवि-जना ध्रुव-नित्य-सौख्यं,
तस्मादितो-प्यधिकतां समुपैषि नाथ ! ।।२६।।
ध्वान्तं न याति निकटे रवि मंडलस्य
चिन्तामणेश्च सविधे खलू दुःखलेशः ।
रागादि-दोष-निचया भगव-स्तथैव,
नो यान्ति किंचिदपि देव ! भवत्समीपे ।।२७।।
शीतांशुमंडल-जला-मृत-फेनपुंजं
प्रोत्फुल्लितेप्सितसुपुष्पविशाल कुंजम्।
धर्म निरूप्य परमं खलु दुःखभंज,
नित्यंविकासयसि भव्यद ! भव्यकंजम् ।।२८।।
दूरस्थितोपि सितरश्मि-रलं स्वकीयैः,
शुधैर्विकासिकिरणैः सुविकास भावम्।
अन्तर्गतं वितनुते किल कैरवाणां,
तद्वजिनेन्द्र ! गुणराशिरयं जनानाम् ।।२९।।
शीतांशु-रश्मि निकर प्रसरा-नुशंगाद्,
यच्चन्द्रकान्त-मणय: परितो द्रवन्तिः,
तद्-वत् - त्वदीय - महिमा- श्रवणेन भव्या:,
शान्ता: प्रवृद्धकरूणा द्रविता भवन्ति ।।३०।।
दुःख-प्रधान-शिव-वर्जित- हीयमाने,
काले सदा विषय-जाल-महा-कराले।
भव्या भवत्प्रवचनं शिवदं जिनेन्द्र ! पीत्वात्मशान्तिमुपयान्तिनितान्तशुद्धाम् ।।३१।।
षट्कायनाथ ! मुनिनाथ ! गुणाधिनाथ
देवाधिनाथ ! भविनाथ ! शुभैकनाथ!
अस्मान् प्रबोधय जिनाधिप ! दूरतोपि,
किंनो स्मितानि कुरूते कुमुदानिचन्द्रः ।।३२।।
वृक्षोपि शोकरहितो भवदाश्रयेण,
जातस्तत: स यदशोक इति प्रसिध्दः।
भव्या: पुर्जिन ! भवच्चरणाश्रयेण,
किंनाम कर्मरहिता न भवन्त्यशोका:? ।।३३।।
सिंहासने मणिमये परिभासमान,
नाथं निरीक्ष्य किल सन्दिहते विधिज्ञाः।
इन्दुः किमेष? नहि यत् स कलंकरंकूः!
किंवा रविन स तु चंडतरप्रकाश: ? ।।३४।।

Пікірлер: 18
@rakeshmehta9800
@rakeshmehta9800 2 жыл бұрын
Super stuti, Madhuri awaz 🙏🙏🙏, Jay Gurudev 🙏🙏🙏
@deepjain3521
@deepjain3521 2 жыл бұрын
Harsh harsh jai jai Superb keep it up bhaiya 🙏
@manjukhabiya1479
@manjukhabiya1479 2 жыл бұрын
Nice nd thanks to dedicate this vardhaman bhaktambar strotra
@kevinshah511
@kevinshah511 3 жыл бұрын
Thanks for the Vardhman Bhaktamar Spasta uchaar n sweet voice
@ketank505
@ketank505 3 жыл бұрын
🙏🙏🙏
@RavindermuniJi
@RavindermuniJi 3 жыл бұрын
वर्धमान भक्तामर सुनकर दिल प्रसन्न हो गया। उच्चारण शुद्ध व मिठास भरा है।
@rakhibothara4506
@rakhibothara4506 3 жыл бұрын
🙏
@ShriSadhgurudevofficial
@ShriSadhgurudevofficial 3 жыл бұрын
Your voice is too melodious. Calm and soothing too. आपका भातृतुल्य स्नेहभाव आपके आवाज की तरह ही मधुर हैं। प्रभु आपको जिनशासन व गुरु की प्रभावना का सौभाग्य प्रदान करें
@pritiraka5595
@pritiraka5595 3 жыл бұрын
🙏🙏🙏🙏🙏
@santoshjain9924
@santoshjain9924 3 жыл бұрын
Melodious
@abhijit6624
@abhijit6624 3 жыл бұрын
You have blessed with Amzing Voice. When you sing 🎶 we also dive deep into Bhaaw. Keep it up Bhiya.
@vijayrajchajed4763
@vijayrajchajed4763 2 жыл бұрын
Superb dhanywad
@Ssavitajain1293
@Ssavitajain1293 2 жыл бұрын
जय जिनेन्द्र भइया जी 🙏👌🙏 क्या आप यह जानकारी देने कि कृपा करें कि कौन-सा श्लोक किसके लिए करना हे और इसके बीज मंत्र बताने कि कृपा करें 🙏
@sarikajain2118
@sarikajain2118 3 ай бұрын
Jai Jinendra bhaiya ji Is stotra ka lyrics bhi mil jaaye to bahut hi achcha hoga
@ArhamAtul
@ArhamAtul 3 ай бұрын
Find In Description Please
@ArhamAtul
@ArhamAtul 3 ай бұрын
Will Share PDF link soon
@SnehaJain-ji
@SnehaJain-ji Ай бұрын
Bhaiya hindi ma lyrics dalo
@ChhaviJain-n8w
@ChhaviJain-n8w Жыл бұрын
🙏🙏🙏🙏
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,9 МЛН
A Souful Navkar Loop With Arham | Atul Bothara |
14:05
Atul Bothara Jain
Рет қаралды 14 М.
Shree Bruhad Rushimandal Stotra. With Lyrics.
18:12
KJ Vachan
Рет қаралды 1,1 МЛН
Navkar Anupurvi | Atul Bothara | Official Lyrical Video 2023
27:25
Atul Bothara Jain
Рет қаралды 14 М.
फास्ट भक्तामर स्त्रोत 12 मिनट में Fast  || bhaktamar stotra 12 मिनट
12:39
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН