Рет қаралды 14,692
अग्नि-सूक्तम्: अर्थ, व्याख्या और काव्यानुवाद | Agni-Sūktam: Meaning, explanation and poetic translation
ऋग्वेद शाकलसंहिता, मण्डल १, सूक्त १
ऋषि: मधुच्छन्दस् वैश्वामित्र
देवता: अग्नि
छन्द: गायत्री
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्।
होतारं रत्नधातमम्॥ १ ॥
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत।
स देवाँ एह वक्षति॥ २ ॥
अग्निना रयिमश्नवत्पोषमेव दिवेदिवे।
यशसं वीरवत्तमम्॥ ३ ॥
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि।
स इद्देवेषु गच्छति॥ ४ ॥
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः।
देवो देवेभिरा गमत्॥ ५ ॥
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि।
तवेत् तत् सत्यमङ्गिरः॥६ ॥
उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम्।
नमो भरन्त एमसि॥ ७ ॥
राजन्तमध्वराणां गोपामृतस्य दीदिविम्।
वर्धमानं स्वे दमे॥ ८ ॥
स नः पितेव सूनवेऽग्ने सूपायनो भव।
सचस्वा नः स्वस्तये॥ ९ ॥
CONTRIBUTE:
You can contribute towards video production and editing costs and help in the generation of more such content.
UPI ID (Google Pay India/PhonePe): sunaama@icici, sunaamaqr@icici
NEFT/IMPS details: Account Number: 697905600175
Account Type: Current
Beneficiary Name: Sunaama
Bank Name: ICICI Bank
Branch: Mumbai - Chandivali - Lok Milan
IFSC Code: ICIC0006979
SWIFT Code: ICICINBBCTS
MICR Code: 400229180