Panchama Skandam 5.7 Raja Bharata Bhagawat Paricharitam

  Рет қаралды 29

Sri Premika Varadan Bhagavatha Manjari

Sri Premika Varadan Bhagavatha Manjari

Күн бұрын

The Activities of King Bharata
Bharata Mahārāja performed various ritualistic ceremonies (Vedic yajñas) and satisfied Bhagavan by his different modes of worship. In due course of time, he left home and resided in Muktidwar (Nepal) and passed his days in devotional activities. Being ordered by his father, Lord Ṛṣabhadeva, Bharata Mahārāja married Pañcajanī, the daughter of Viśvarūpa. After this, he ruled the whole world peacefully. Formerly this planet was known as Ajanābha. After the reign of Bharata Mahārāja it became known as Bhārata-varṣa. Bharata Mahārāja had five sons, named Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa and Dhūmraketu. Bharata Mahārāja , being of undisturbed mind, was competent in understanding the principles of saints like Nārada, and followed in the footsteps of the sages. He also kept Lord Vāsudeva constantly within his heart. After finishing his kingly duties, he divided his kingdom among his five sons. He then left home and went to the place of Pulaha known as Pulahāśrama. There he ate forest vegetables and fruits, and worshiped Lord Vāsudeva with everything available. Thus he increased his devotion toward Vāsudeva, and he automatically began to realize further his transcendental, blissful life. Due to his highly advanced spiritual position, the aṣṭa-sāttvika vikarās such as ecstatic crying and bodily trembling, would be seen; these are symptoms of pure love for Bhagavan. It is understood that Mahārāja Bharata worshiped Bhagavan with the mantras mentioned in the Ṛg Veda, generally known as Gāyatrī mantra, which aim at the Supreme Nārāyaṇa situated within the sun.
5.7.1
śrī-śuka uvāca
bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme.
5.7.2
tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.
5.7.3
ajanābhaṁ nāmaitad varṣaṁ bhāratam iti yata ārabhya vyapadiśanti.
5.7.4
sa bahuvin mahī-patiḥ pitṛ-pitāmahavad uru-vatsalatayā sve sve karmaṇi vartamānāḥ prajāḥ sva-dharmam anuvartamānaḥ paryapālayat.
5.7.5
īje ca bhagavantaṁ yajña-kratu-rūpaṁ kratubhir uccāvacaiḥ śraddhayāhṛtāgnihotra-darśa-pūrṇamāsa-cāturmāsya-paśu-somānāṁ prakṛti-vikṛtibhir anusavanaṁ cāturhotra-vidhinā.
5.7.6
sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrvaṁ yat tat kriyā-phalaṁ dharmākhyaṁ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānāṁ mantrāṇām artha-niyāma-katayā sākṣāt-kartari para-devatāyāṁ bhagavati vāsudeva eva bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo haviḥṣv adhvaryubhir gṛhyamāṇeṣu sa yajamāno yajña-bhājo devāṁs tān puruṣāvayaveṣv abhyadhyāyat.
5.7.7
evaṁ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇi bhagavati vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana-mālāri-dara-gadādibhir upalakṣite nija-puruṣa-hṛl-likhitenātmani puruṣa-rūpeṇa virocamāna uccaistarāṁ bhaktir anudinam edhamāna-rayājāyata.
5.7.8
evaṁ varṣāyuta-sahasra-paryantāvasita-karma-nirvāṇāvasaro ’dhibhujyamānaṁ sva-tanayebhyo rikthaṁ pitṛ-paitāmahaṁ yathā-dāyaṁ vibhajya svayaṁ sakala-sampan-niketāt sva-niketāt pulahāśramaṁ pravavrāja.
5.7.9
yatra ha vāva bhagavān harir adyāpi tatratyānāṁ nija-janānāṁ vātsalyena sannidhāpyata icchā-rūpeṇa.
5.7.10
yatrāśrama-padāny ubhayato nābhibhir dṛṣac-cakraiś cakra-nadī nāma sarit-pravarā sarvataḥ pavitrī-karoti.
5.7.11
tasmin vāva kila sa ekalaḥ pulahāśramopavane vividha-kusuma-kisalaya-tulasikāmbubhiḥ kanda-mūla-phalopahāraiś ca samīhamāno bhagavata ārādhanaṁ vivikta uparata-viṣayābhilāṣa upabhṛtopaśamaḥ parāṁ nirvṛtim avāpa.
5.7.12
tayettham avirata-puruṣa-paricaryayā bhagavati pravardhamānā-nurāga-bhara-druta-hṛdaya-śaithilyaḥ praharṣa-vegenātmany udbhidyamāna-roma-pulaka-kulaka autkaṇṭhya-pravṛtta-praṇaya-bāṣpa-niruddhāvaloka-nayana evaṁ nija-ramaṇāruṇa-caraṇāravindānudhyāna-paricita-bhakti-yogena paripluta-paramāhlāda-gambhīra-hṛdaya-hradāvagāḍha-dhiṣaṇas tām api kriyamāṇāṁ bhagavat-saparyāṁ na sasmāra.
5.7.13
itthaṁ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-kapiśa-kuṭila-jaṭā-kalāpena ca virocamānaḥ sūryarcā bhagavantaṁ hiraṇmayaṁ puruṣam ujjihāne sūrya-maṇḍale ’bhyupatiṣṭhann etad u hovāca.
5.7.14
paro-rajaḥ savitur jāta-vedo devasya bhargo manasedaṁ jajāna suretasādaḥ punar āviśya caṣṭe haṁsaṁ gṛdhrāṇaṁ nṛṣad-riṅgirām imaḥ

Пікірлер
Panchama Skandam 5.8.1-15 Rishi Bharata finds a deer
42:15
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 20
Panchama Skandam 5.8.15-end  Avyartha Kalaath
45:01
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 21
Это было очень близко...
00:10
Аришнев
Рет қаралды 6 МЛН
MY HEIGHT vs MrBEAST CREW 🙈📏
00:22
Celine Dept
Рет қаралды 83 МЛН
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 262 #shorts
00:20
Panchama Skandam 5.18.1 to 20 Kabirdas Katha
43:17
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 72
Panchama Skandam 5.12.13-5.13.23 Namo Mahadbhyo
44:10
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 42
Srimad Bhagavatam - Prayers of Gajendra 8.3.5 - 8.3.12
34:34
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 166
Sunday Srimad Bhagavatam 4.30.10-34 Activities of Pracetaas
46:47
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 63
Dashakam 98 Namaskara Dashakam
57:29
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 142
Dashakam 93 Lessons of Gurus part 2
1:15:47
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 20
Panchama Skandam 5.11.8-17 Guror Hares charana Upasana
58:29
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 46
Panchama Skandam 5.11.1-8 Gratitude
51:55
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 17
Dashakam 93 Lessons of Gurus part 3
1:00:32
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 16
Srimad Bhagavatam - Introduction on Vijayadasami
44:20
Sri Premika Varadan Bhagavatha Manjari
Рет қаралды 171
Это было очень близко...
00:10
Аришнев
Рет қаралды 6 МЛН