No video

Prajna Paramita Hrdaya Sutram 心經梵唱 - The Blissful Heart 心無罣礙 (黃慧音 Imee Ooi)

  Рет қаралды 1,058,416

dianapeaceful

dianapeaceful

Күн бұрын

Prajna Paramita Hrdaya Sutram (sanskrit chanting)

Пікірлер: 325
@user-zt6fo7os7w
@user-zt6fo7os7w 4 жыл бұрын
距今約3000多年前 印度 菩提伽耶 菩提樹 金剛坐下 在黎明破曉時分「瞿曇 . 希達多」 圓滿成道 證悟無上正等正覺 成就佛陀之果位 佛號叫「釋迦牟尼佛」 那一刻是我們這地球 這個世界上 最偉大的一刻 最殊勝的一刻 最光明的一刻 最震撼的一刻 因為我們的世界上終於出現了「正法」也就是「佛法」 所有追隨偉大佛陀世尊教法的幸運的人們啊 朝這裡仔細的聆聽 在這世界上70幾億的人口中 有三分之一的人從來沒聽說過佛法 有三分之一的人有聽說過佛法的存在 但從沒接觸過 不明白何謂佛法 有三分之一的人聽聞過佛法 也接觸過 但都信心不足 心裡正法的根基不扎實 都成了附魔外道 最後只剩下約六億的人口有信仰佛教 但扣除商業化的佛教 再扣除邪教的佛教 真正有信仰佛教 有在真的修行佛法的人 所剩無幾了 大概全世界只有6%真的修行信仰佛教 你比其它94%的人辛運多了 不知比他們幸運多少倍 要知道不是每一生每一世都能遇到正法 佛法的 今生今世能遇到正法 遇到佛法 都是無量劫來廣修善根 福報 因緣才能得來的 所以真正有信仰佛教 有在真的修行佛法的人們啊 不要被身心上的痛苦打倒 也不要被病魔打倒 也不要被魔障打倒 要知道你的真是「無上的幸運的人」(無上即是「無法被超越」是最高深的) 因為你越修行過去無始無量劫來的業力會反彈回你的身上 我們無始無量劫來所造的業力不知有多深重 所以修行者一定會感到身體心靈上都非常的痛苦 會招受各種的打擊 這時一定要堅定你的信念 精進的修法 一定能突破業障 在修行佛法的道入上 遇到困難很痛苦的時候 記得跟金剛上師 祖師大德 佛菩薩跟空行護法們祈請 真誠恭敬的祈請 一定能突破障礙 業力清淨 獲得成就 「人身難得今已得 佛法難聞今已聞 此生不向此身度 更待何時度此身」 所有在真正修行道路上的朋友阿 在這裡我真誠的隨喜您的功德 也真誠的真心勉勵您 跟你說聲「加油!!! 不要放棄!!!您一定會成功!!!」 願一切眾生 障礙消除 身心安樂 業力清淨 共成正覺 阿彌陀佛
@buddharelaxing9130
@buddharelaxing9130 3 жыл бұрын
The person who is reading this comment , i wish you great success , health, love and happiness ! ❤️❤️❤️❤️🌷🌷🌷🌷
@dianapeaceful
@dianapeaceful 3 жыл бұрын
Best wishes to you🧚‍♀️🌸🌱🎐
@weremiu
@weremiu Жыл бұрын
☘💐🌺🌼🌷🌿
@YvoneleongLeong
@YvoneleongLeong 4 жыл бұрын
Arya-avalokitesvara bodhisattva gambhiram prajnaparamita caryam caramano, Vyavalokite sma panca-skandha asatta sca, svabhava sunyam pasyati sma, Iha sariputra rupam sunyam sunyataiva rupam Rupan na vrtta sunyata sunyataya na vrtta sa rupam, Yad rupam sa sunyata ya sunyata sa rupam, Ivam iva vedana-samjna-samskara-vijnanam. Iha sariputra sarva-dharmah sunyata-laksana, Anutpanna aniruddha, amala avimala, anuna aparipurnah. Tasmat sariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam. Na caksuh-srotra-ghrana-jihva-kaya-amanamsa na rupam-sabda-gandha-rasa-sprastavya-dharmah. Na caksur-dhatur yavat na manovijnana-dhatuh na-avidya na-avidya-ksayo yavat na jaramarana na jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir na abhi-samaya Tasmat apraptitvad bodhisattva prajnaparamitam asritya vibarata citta-avaranah citta-avarana-nashitvad atrasto Viparyasa-ati-kranta nistha-nirvana. Tri-adhva-vyavasthitah sarva-buddhah prajnaparamitam asritya-anut-tara samyaksambodhi abhisambuddhah. Tasmat jnatavyam prajnaparamita maha-mantra mahavidya-mantra anuttara-mantra asama-samani mantrah, Sarva-duhkha-prasamanah, satyam amithyatvat. Prajnaparamita mukha mantrah. Tadyatha GATE GATE PARAGATE PARASAMGATE BODHI SVAHA
@lokchong8804
@lokchong8804 4 жыл бұрын
希望一切眾生可以脫離六道輪迴, 往極樂世界🙏
@tetsuchoy6904
@tetsuchoy6904 3 жыл бұрын
小小年纪有此愿景乃不可思议之福报。
@yehudahhachassid6191
@yehudahhachassid6191 5 жыл бұрын
Om! Sabbe Satta Bhavantu Sukhi Tata! May all beings be happy! Mangalam! Thank you for this was chant of the heart Sutra that was revealed to the Blessed Shariputra by the Blessed Avalokitesvara to help him to understand the deepest prajnaparamitra practice. Gate Gate ParaGate Parasam Gate Bodhi Swaha !
@maggiechuang123
@maggiechuang123 8 жыл бұрын
所有心經裏最喜歡這首
@user-um4mz6gy2s
@user-um4mz6gy2s 5 жыл бұрын
我小學三年級就開始信仰佛教現在大悲咒梵文和梵文心經我也會被,
@user-um4mz6gy2s
@user-um4mz6gy2s 5 жыл бұрын
今年小六
@user-mj4cg1ee7w
@user-mj4cg1ee7w 5 жыл бұрын
@@user-um4mz6gy2s 不錯 從小就有悟性
@user-vl8ol7rc5f
@user-vl8ol7rc5f 4 жыл бұрын
隨喜
@floralee8664
@floralee8664 6 ай бұрын
隨喜
@vilaimeimei8170
@vilaimeimei8170 8 жыл бұрын
七岁的时候开始会唱了...到现在还是一样会...好听
@isabelpojo1957
@isabelpojo1957 4 жыл бұрын
I listen it everymorning... filling the house of joy and harmony
@user-fg3gf1ll8c
@user-fg3gf1ll8c 4 жыл бұрын
@devidivahari2530
@devidivahari2530 5 жыл бұрын
prajñāpāramita-hṛdayam sūtra Oṃ namo bhagavatyai ārya prajñāpāramitāyai! Ārya-avalokiteśvaro bodhisattvo gambhīrāṃ prajñāpāramitā caryāṃ caramāṇo vyavalokayati sma: Panca-skandhās tāṃś ca svābhava śūnyān paśyati sma Iha śāriputra: rūpaṃ śūnyatā śūnyataiva rūpaṃ; rūpān na pṛthak śūnyatā śunyatāyā na pṛthag rūpaṃ; yad rūpaṃ sā śūnyatā; ya śūnyatā tad rūpaṃ. evam eva vedanā saṃjñā saṃskāra vijñānaṃ Iha śāriputra: sarva-dharmāḥ śūnyatā-lakṣaṇā, anutpannā aniruddhā, amalā avimalā, anūnā aparipūrṇāḥ Tasmāc chāriputra śūnyatayāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānam. na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi. na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh. Na cakṣūr-dhātur. yāvan na manovijñāna-dhātuḥ. na-avidyā na-avidyā-kṣayo. yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo. na duhkha-samudaya-nirodha-margā. Na jñānam, na prāptir na-aprāptiḥ Tasmāc chāriputra aprāptitvād bodhisattvasya prajñāpāramitām āśritya viharatyacittāvaraṇaḥ. cittāvaraṇa-nāstitvād atrastro viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ Tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ Tasmāj jñātavyam: prajñāpāramitā mahā-mantro mahā-vidyā mantro 'nuttara-mantro samasama-mantraḥ, sarva duḥkha praśamanaḥ, satyam amithyatāt. prajñāpāramitāyām ukto mantraḥ Tadyathā: gate gate pāragate pārasaṃgate bodhi svāhā Iti prajñāpāramitā-hṛdayam samāptam
@wusheng
@wusheng Жыл бұрын
佛告善現:「一切如來、應、正等覺乘如是乘,行如是道,來至無上正等菩提,得菩提已,於一切時供養恭敬、尊重贊嘆、攝受、護持是乘是道無時暫廢。此乘此道,當知即是甚深般若波羅蜜多。……」--乾隆大藏經第1部《大般若波羅蜜多經》第561卷 過去諸佛及諸弟子,一切皆學如是般若波羅蜜多,已證無上正等菩提,入無余依般涅槃界;未來諸佛及諸弟子,一切皆學如是般若波羅蜜多,當證無上正等菩提,入無余依般涅槃界;現在十方無量諸佛及諸弟子,一切皆學如是般若波羅蜜多,現證無上正等菩提,入無余依般涅槃界。何以故?憍屍迦,由此般若波羅蜜多普攝一切菩提分法,若聲聞法、若獨覺法、若菩薩法、若如來法皆具攝故。--乾隆大藏經第1部《大般若波羅蜜多經》第105卷 佛告善現:「諸菩薩摩訶薩應從初發心乃至安坐妙菩提座,行深般若波羅蜜多,引深般若波羅蜜多,修深般若波羅蜜多。」--乾隆大藏經第1部《大般若波羅蜜多經》第461卷 佛告文殊師利:「如是修般若波羅蜜時,當雲何住般若波羅蜜?」文殊師利言:「以不住法,為住般若波羅蜜。」佛復問文殊師利言:「雲何不住法名住般若波羅蜜?」文殊師利言:「以無住相,即住般若波羅蜜。」佛復告文殊師利:「如是住般若波羅蜜時,是諸善根雲何增長?雲何損減?」文殊師利言:「若能如是住般若波羅蜜,於諸善根無增無減,於一切法亦無增無減,是般若波羅蜜性相亦無增無減。世尊,如是修般若波羅蜜,則不舍凡夫法,亦不取賢聖法。何以故?般若波羅蜜不見有法可取可舍。如是修般若波羅蜜,亦不見涅槃可樂、生死可厭。何以故?不見生死,況復厭離?不見涅槃,何況樂著?如是修般若波羅蜜,不見垢惱可舍,亦不見功德可取,於一切法心無增減。何以故?不見法界有增減故。世尊,若能如是,是名修般若波羅蜜。世尊,不見諸法有生有滅,是修般若波羅蜜。世尊,不見諸法有增有減,是修般若波羅蜜。世尊,心無希取,不見法相有可求者,是修般若波羅蜜。世尊,不見好醜,不生高下,不作取舍。何以故?法無好醜離諸相故,法無高下等法性故,法無取舍住實際故,是修般若波羅蜜。」--乾隆大藏經第18部《文殊師利所說摩訶般若波羅蜜經》 爾時,具壽善現便白佛言:「世尊,新學大乘諸菩薩摩訶薩雲何應住甚深般若波羅蜜多?雲何應學甚深般若波羅蜜多?」佛告善現:「新學大乘諸菩薩摩訶薩欲住、欲學甚深般若波羅蜜多,先應親近、承事、供養真凈善友。若能宣說甚深般若波羅蜜多,教授教誡諸菩薩者,當知是為真凈善友。謂能宣說甚深般若波羅蜜多,教授教誡新學大乘諸菩薩言:『來!善男子,汝應勤修布施、凈戒、安忍、精進、靜慮、般若波羅蜜多。汝勤修時,應無所得而為方便,與諸有情平等共有回向無上正等菩提。汝回向時,勿以色故而取無上正等菩提,勿以受、想、行、識故而取無上正等菩提。何以故?善男子,若無所取便能證得一切智智。汝善男子,於聲聞地及獨覺地勿生貪著。』如是,善現,真凈善友教授教誡新學大乘諸菩薩摩訶薩,令其漸入甚深般若波羅蜜多。」--乾隆大藏經第1部《大般若波羅蜜多經》第548卷 具壽善現復白佛言:「雲何大乘善男子等,由能攝受甚深般若波羅蜜多方便善巧,廣說乃至一切相智,不墮聲聞及獨覺地,速證無上正等菩提?」佛告善現:「有住大乘善男子等,從初發心離我、我所執修行布施乃至般若波羅蜜多,此住大乘善男子等,修布施時不作是念:『我能行施,我施此物,彼受我施。』修凈戒時不作是念:『我能持戒,我持此戒,我具是戒。』修安忍時不作是念:『我能修忍,我於彼忍,我具是忍。』修精進時不作是念:『我能精進,我為此精進,我具是精進。』修靜慮時不作是念:『我能修定,我為此修定,我具是定。』修般若時不作是念:『我能修慧,我為此修慧,我具是慧。』復次,善現,此住大乘善男子等,修布施時不執有此布施,不執由是布施,不執布施為我所;修凈戒時不執有此凈戒,不執由是凈戒,不執凈戒為我所;修安忍時不執有此安忍,不執由是安忍,不執安忍為我所;修精進時不執有此精進,不執由是精進,不執精進為我所;修靜慮時不執有此靜慮,不執由是靜慮,不執靜慮為我所;修般若時不執有此般若,不執由是般若,不執般若為我所。此住大乘善男子等,我、我所執不隨逐故,所修布施乃至般若波羅蜜多,損減生死速能解脫生等眾苦。所以者何?以布施等六波羅蜜多中無此分別可起是執。何以故?遠離此、彼岸是布施等六波羅蜜多相故。善現當知,此住大乘善男子等,善知此岸、彼岸相故,便能攝受布施等六波羅蜜多,廣說乃至一切相智。由是因緣,此住大乘善男子等,不墮聲聞及獨覺地,速證無上正等菩提。」--乾隆大藏經第1部《大般若波羅蜜多經》第511卷 ……以無所得故,菩提薩埵依般若波羅蜜多故,心無掛礙;無掛礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。三世諸佛依般若波羅蜜多故,得阿耨多羅三藐三菩提。--乾隆大藏經第17部《般若波羅蜜多心經》 爾時,佛贊天帝釋言:……甚深般若波羅蜜多即是諸佛,諸佛即是甚深般若波羅蜜多;甚深般若波羅蜜多不異諸佛,諸佛不異甚深般若波羅蜜多。何以故?三世諸佛皆依般若波羅蜜多精勤修學,證得無上正等菩提……菩薩種性補特伽羅亦依般若波羅蜜多精勤修學,超諸聲聞、獨覺等地,證入菩薩正性離生,漸次修行諸菩薩行,得住菩薩不退轉地。--乾隆大藏經第1部《大般若波羅蜜多經》第503卷
@user-jj6hq7ob3v
@user-jj6hq7ob3v 7 жыл бұрын
不管你遇到任何困難,只要用心去念此咒語,你會得到意想不到的效果。 《般若波羅蜜多心經》原文   觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空,度一切苦厄。   舍利子,色不異空,空不異色,色即是空,空即是色,受想行識,亦復如是。舍利子,是諸法空相,不生不滅,不垢不凈,不增不減。   是故空中無色,無受想行識,無眼耳鼻舌身意,無色聲香味觸法,無眼界,乃至無意識界。無無明,亦無無明盡,乃至無老死,亦無老死盡。無苦集滅道,無智亦無得。   以無所得故,菩提薩埵,依般若波羅蜜多故,心無掛礙,無掛礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。三世諸佛,依般若波羅蜜多故,得阿耨多羅三藐三菩提。   故知般若波羅蜜多,是大神咒,是大明咒,是無上咒,是無等等咒,能除一切苦,真實不虛。故說般若波羅蜜多咒,即說咒曰:揭諦揭諦,波羅揭諦,波羅僧揭諦,菩提薩婆訶。 譯文:   觀世音菩薩,以甚深的智慧之光,照見受、想、行、識、意,這五蘊都是一些虛渺的幻象,到達了那不生不滅的彼岸,脫離了一切苦難。
@kwancheuklamkwan9224
@kwancheuklamkwan9224 7 жыл бұрын
願大慈大悲觀世音菩薩能驅去我心中的糾結
@ucsun6669
@ucsun6669 5 жыл бұрын
Kwan Cheuk Lam Kwan 一定會的
@user-tx1on1fy5x
@user-tx1on1fy5x 5 жыл бұрын
阿弥陀佛!感恩大慈大悲具大智慧的观世音菩萨!!南无观世音菩萨,南无阿弥陀佛!!
@user-cn4zb4br7s
@user-cn4zb4br7s 5 жыл бұрын
善缘到位心自然静下来。感谢黄女士的音乐创作。
@PegasusTXC
@PegasusTXC 5 жыл бұрын
Last year had been an extremely tough year for me. Meditating to this daily lifted my spirit as I gain deeper understanding that suffering is what we bring unto ourselves. By letting go of attachments, we may free ourselves of Samsāra. Om Mani Padme Hum
@SoFkwHat80
@SoFkwHat80 5 жыл бұрын
I to have learned at the later part of my life that we ourselves are the perpetrators of our misery and unhappiness , we can also create our own peace . The younger you are to learn this , the longer you will have a contented life.
@chooyaosheng1625
@chooyaosheng1625 4 жыл бұрын
You are correct.we born to this world , suffer and find the solution to solve it.Keep it up!
@bernieyuen8445
@bernieyuen8445 4 жыл бұрын
We're living in powerful times, stay present and keep on seeking the self. Empty the mind and still the heart.
@AcesGaruda
@AcesGaruda 4 жыл бұрын
@@bernieyuen8445 What is this self you speak of?
@bernieyuen8445
@bernieyuen8445 4 жыл бұрын
@@AcesGaruda the subconscious, the superconscious, the higher self, the god self, the soul, the spirit, the part of us that feels
@mktmok_hsn
@mktmok_hsn 3 жыл бұрын
它是在講我們世界上的各領域階級,要發慈悲心,由上渡下,讓一切苦厄人們能安然的在他們的生活區生活到寂滅。由其是做老板的一定要知道。 偕諦偕諦偕諦。波羅偕諦,波羅僧揭諦,菩提薩婆訶。
@khinx691
@khinx691 7 жыл бұрын
It calms my hear and soul every time I listen. It lifts my spirit up and my confidence grows and I feel strong and assertive. Feelings of insecurity drives away and light come in. Every words of Pranja Paramita radiates in every cell of me and assisting me on the path to defining who I am. I would never let diminish this light so beautiful and fearlessness while flowing through me and entire me. Thank you Imee and your team for making it available via your video. May you all be bless throughout every lifetimes till achieve Anuttara Sambhya Sambodhi. May this virtuous deed never exhaust and whoever listening will advance their hearts and souls to grow against obstacles life faces. May they all achieve success and blossom!Thank you so much. It is a treasure of all times.Khin ( Sydney )
@bethsmith1817
@bethsmith1817 8 жыл бұрын
佛祖,保佑我明天,后天,大后天的考试顺利通过,拿到5级结业证书。谢谢佛祖!南无本师释迦摩尼佛
@azzym8794
@azzym8794 8 жыл бұрын
Goes straight to the innermost core of the heart. I have never heard any mantra more powerful than this. AbsolutelyAmazing.
@arturozamora6128
@arturozamora6128 2 жыл бұрын
Amen 🙏 Amen 🙏 Amen 🙏 Amen 🙏 Amen 🙏
@chiwaifu3311
@chiwaifu3311 7 жыл бұрын
最好每天早上能念一次(暮鼓晨鐘) , 到晚上睡前再念一次(般若心經) , 就能做到心中有佛 。喃無觀世音菩薩 。
@anilgautamanilgautam962
@anilgautamanilgautam962 3 жыл бұрын
🙏🙏🙏 namo buddhay 🙏🙏🙏
@user-zy9xw9dx6o
@user-zy9xw9dx6o 2 жыл бұрын
佈施、行善、念佛、誦經、持咒後唸一遍回向文:願以此功德回向弟子我某某某(姓名)累世、今生所有的冤親債主、六親眷屬、歷代祖先、父母子女、子子孫孫、配偶情人、兄弟姐妹以及一切和弟子我某某某(姓名)有緣的眾生,願他們都離苦得樂,也願以此功德,普及於一切,我等與眾生皆共成佛道,也願以此功德回向 莊嚴佛淨土,上報四重恩,下濟三途苦,若有見聞者,悉發菩提心,盡此一報身,同生極樂國, 願生西方淨土中,九品蓮花為父母,花開見佛悟無生,不退菩薩為伴侶,南無阿彌陀佛。
@chiwaifu2687
@chiwaifu2687 8 жыл бұрын
如要求助,只須誠心地曰;喃嘸大慈大悲救苦救難廣大靈感觀世音菩萨,即可 ! 或只尋聲曰;觀自在菩萨,喃嘸觀世音菩萨 ! 善結人緣,普渡眾生。
@user-rm6gk2zr7r
@user-rm6gk2zr7r 4 жыл бұрын
很深入奇境智慧又殊勝超好聽
@user-rm6gk2zr7r
@user-rm6gk2zr7r 4 жыл бұрын
般若波羅蜜多心經,聽了很感動很莊嚴很抒盛好聽
@user-rm6gk2zr7r
@user-rm6gk2zr7r 4 жыл бұрын
修正(殊勝)
@user-rm6gk2zr7r
@user-rm6gk2zr7r 4 жыл бұрын
修正(殊勝)才對
@anthonylau794
@anthonylau794 2 жыл бұрын
很感謝!
@chiwaifu2687
@chiwaifu2687 8 жыл бұрын
每次聽返都咁好聽,祥和,靜心,\|/
@changsweihan6853
@changsweihan6853 Жыл бұрын
I love it, it makes me feel peaceful .
@user-bw4ux9rq8r
@user-bw4ux9rq8r 3 жыл бұрын
💐🌹💮🙏南無阿彌陀佛🙏💮🌹💐 🌷💐💮🙏摩訶般若波羅蜜🙏💮💐🌷 在此分享《般若波羅蜜多心經》中文文章閱讀: 「觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空,度一切苦厄。舍利子,色不異空,空不異色,色即是空,空即是色,受想行識亦復如是。舍利子,是諸法空相,不生不滅,不垢不淨,不增不減。是故空中,無色,無受想行識,無眼耳鼻舌身意,無色聲香味觸法,無眼界乃至無意識界,無無明亦無無明盡,乃至無老死,亦無老死盡,無苦集滅道,無智亦無得。以無所得故,菩提薩埵依般若波羅蜜多故,心無罣礙;無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。三世諸佛依般若波羅蜜多故,得阿耨多羅三藐三菩提。故知般若波羅蜜多,是大神咒,是大明咒,是無上咒,是無等等咒,能除一切苦,真實不虛。故說般若波羅蜜多咒,即說咒曰:揭諦揭諦,波羅揭諦,波羅僧揭諦,菩提薩婆訶。」 《般若波羅蜜多心經》梵文閱讀(供參考): (梵文天城體文字閱讀): 「आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म । इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥ तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ।। तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ।। इति प्रज्ञापारमिताहृदयं समाप्तम् 」 (梵文注音閱讀): 「atha prajñāpāramitāhṛdayasūtram ¦ namaḥ sarvajñāya ¦ āryavalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma ¦ paṃcaskandhāḥ ¦ tāṃś ca svabhāvaśūnyān paśyati sma ¦ iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpaṃ yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpaṃ ¦ evam eva vedanāsaṃjñāsaṃskāravijñānāni ¦ iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ ¦ tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni ¦ na cakṣuḥśrotraghrāṇajihvākāyamanāṃsī ¦ na rūpaśabdagaṃdharasaspraṣṭavyadharmāḥ ¦ na cakṣurdhātur yāvan na manovijñānadhātuḥ ¦ na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptiḥ ¦ tasmād aprāptitvād bodhisattvāṇāṃ prajñāpāramitām āśritya viharaty acittāvaraṇaḥ ¦ cittāvaraṇanāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ ¦ tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitām āśrityānuttarāṃ samyaksambodhim abhisaṃbuddhāḥ ¦ tasmāj jñātavyaṃ prajñāpāramitā mahāmantro mahavidyāmantro 'nuttaramantro 'samasamamantraḥ sarvaduḥkhapraśamanaḥ ¦ satyam amithyatvāt ¦ prajñapāramitāyām ukto mantraḥ ¦ tadyathā gate gate pāragate pārasaṃgate bodhi svāhā ¦ iti prajñāpāramitāhṛdayaṃ samāptam 」 《般若波羅蜜多心經》注音閱讀: m.liaotuo.com/fojing/xinjing/zhuyin.html 《般若波羅蜜多心經》文章系列: bookgb.bfnn.org/article_12.htm (般若文海) m.guang5.com/fojing/xinjing/ (無量光明佛教網) [宏海法師講解《般若波羅蜜多心經》]文章閱讀: fodizi.net/qt/qita/20880.html 《般若波羅蜜多心經》視頻系列: m.fodizi.com/2837.htm 般若經典閱讀目錄: www.qldzj.com/s/ml01.htm www.baus-ebs.org/sutra/fan-read/008/index.html 般若文章系列: fodizi.net/f146.htm 般若視頻系列: www.fodizi.com/fofa/a123.htm 佛經咒語文章系列: fodizi.net/f24.htm 願以此功德,莊嚴佛淨土, 上報四重恩,下濟三塗苦。 若有見聞者,悉發菩提心, 盡此一報身,同生極樂國🙏
@euching
@euching 8 ай бұрын
南無大慈大悲觀世音菩薩摩訶薩 感恩 法佈施
@JhnXu
@JhnXu 10 жыл бұрын
Aryavalokite svara bodhisattva Gambhirayam Prajna-paramitaya Charyam charamano vyavalokayati sma Pancha skhanda Assata scha Svabhava sunyan pasyati sma Iha sariputra, Rupam Sunyam Sunyataya Iva rupam Rupa na Vrtta Sunyata sunyataya Na vrtta sa rupam Yad rupam Sa sunyata yad sunyata sa rupam Evam eva vedana Samnja samskara Vijnanam Iha sariputra sarva dharmah Sunyata laksana Anutpanna aniruddha Amala avimala Anuna a paripurna tasmat sariputra Sunyatayam
@LenTinihuang
@LenTinihuang 4 жыл бұрын
Namo Buddhaya 🙏🙏🙏
@armygaming6556
@armygaming6556 4 жыл бұрын
It's really touch our hearts. And make a new energy
@tracyl5639
@tracyl5639 4 жыл бұрын
这首佛曲已经伴随我超过15年。
@steffyyiwuibong8102
@steffyyiwuibong8102 4 жыл бұрын
压力大时听听,真的会想落泪。
@wendyor8478
@wendyor8478 6 жыл бұрын
Loved this very much! Thanks you so much for sharing. Listening many times feeling relaxing and joyful. Gate Gate Paragata Parasamgate 🙏🏼🙏🏼🙏🏼
@ken1081081
@ken1081081 6 жыл бұрын
Om mani padme hum
@chihwei19761006
@chihwei19761006 9 жыл бұрын
感謝!! 南無阿咪佛陀~~
@euching
@euching 7 ай бұрын
南無阿彌陀佛 南無大慈大悲觀世音菩薩摩訶薩 祈願世界和平 健康平安 一切冤親債主 歷代祖先親眷 歷代所食動物植物 歷代所遇見寵物動物 皆得解脫 入極樂世界 祈願垂慈搭救 感恩 感恩 感恩 南無大願地藏王菩薩摩訶薩 南無文殊菩薩摩訶薩 南無普賢王菩薩摩訶薩 感恩 感恩 感恩
@Dolce11Qqing
@Dolce11Qqing 10 жыл бұрын
Thank you, I feel very very peaceful now. I was so stressful cos of the assignments that the sensation was really...indescribable. Attacking me non-stop. Thanks again for the inner peace given, *full of positive energy now* Amitahba.
@meefenchai2560
@meefenchai2560 10 жыл бұрын
好听..好好听..好感动...感恩分享..南无大慈大悲观世音菩萨..
@user-um4mz6gy2s
@user-um4mz6gy2s 5 жыл бұрын
感謝釋迦牟尼佛
@balitarolo
@balitarolo 3 жыл бұрын
gaté, gaté, páragaté, páraszamgaté, bódhi szváhá bölcsesség, átmenet, átment, át a túlsó partra, megérkezett a túlsó partra. Szváhá
@yunfanzhang7886
@yunfanzhang7886 8 жыл бұрын
南无风行佛 南无善思惟佛 南无大称佛 南无快然佛 南无甘露聚佛 南无功德护佛 南无义去佛 南无无畏佛 南无大慈悲佛
@chyi991
@chyi991 11 жыл бұрын
感恩你~~ 阿彌陀佛.....
@wufa0906
@wufa0906 4 жыл бұрын
Gate Gate Paragate Parasamgate Bodhi Svaha 心經重點就一個"空"字,若不識"諸法空相";則只能成為一個"知解宗徒"而已。願與眾生同證菩提!
@dianapeaceful
@dianapeaceful 11 жыл бұрын
:) 感恩善友, 祈願一切皆圓滿.....阿彌陀佛~~
@amylok6934
@amylok6934 10 жыл бұрын
求一杯忘情水,求一碗孟婆湯。南無阿彌陀佛,佛祖求你指引本弟子走出這困局。南無阿彌陀佛。
@johnle3505
@johnle3505 5 жыл бұрын
金剛經云:「…一切有為法,如夢、幻、泡、影,如露,亦如電,應作如是觀。…」
@ivy522
@ivy522 5 жыл бұрын
I'm so thank TQ u post this song. I really love it. As specially now I need it in my life.
@dianapeaceful
@dianapeaceful 5 жыл бұрын
妤庭 😀🍃💗🍃願你一切皆圓滿,阿彌陀佛。
@ivy522
@ivy522 5 жыл бұрын
谢谢!🎹也願你法喜充滿
@khanhduy297
@khanhduy297 4 жыл бұрын
Nam Mô Bổn Sư Thích Ca Mâu Ni Phật
@Broken06111994
@Broken06111994 11 жыл бұрын
善女子啊。。 南无阿弥陀佛。。 :)
@user-fs9sf3bm6r
@user-fs9sf3bm6r 2 жыл бұрын
很好聽我很喜歡
@vajra-ic9om
@vajra-ic9om 10 жыл бұрын
the best voice in prajna paramita,bravo imee ooi
@peterd206
@peterd206 3 жыл бұрын
She has such loveliness in Harmony...
@marionvandevelde9390
@marionvandevelde9390 8 жыл бұрын
Ben een heel grote fan van Imee Ooi, haar muziek gaat rechtstreeks naar je hart. Ben daar zeer blij mee. Sat Nam
@wy2z3ng4
@wy2z3ng4 11 жыл бұрын
merci , peace and joy for every beings !
@JhnXu
@JhnXu 10 жыл бұрын
Na rupam, na vedana, na samjna, na samskara, na vijananam na chaksu, srotra ghrana jihva kaya manasa na rupam sabda gandha rasa sparstavya dharmah. na chaksur dhatu yavat na manovijnana dhatu na avidya, na avidya ksayo yavat na jara-maranam na jara-marana ksayo na duhkha samudaya nirodha marga na jnanam na prapti, Na Abhisamaya tasmac na prapti tva bodhisattvanam prajna-paramittan asritya viharatya Chitta Avarana Chitta Avarana Na sthitvad na trasto viparyasa ati-kranto nistha nirvanam
@anyersantillanazodnem1125
@anyersantillanazodnem1125 6 жыл бұрын
No entiendo nada , pero me encanta escuchar es hermoso 🤣😘🙏💕💓🙏💕🙏💕🙏
@WKLee-ns4te
@WKLee-ns4te 9 жыл бұрын
For my own learning to recite The Perfect Wisdom Heart Sutra, I have simplified the pronunciation, in English, close to Sanskrit pronunciation as follow which may help English-Educated beginners to learning the chanting. Ayavalo-kiti-sha-ra Bodhi-tasma Gambiran Prajnia-paramita Caryam Shara-mano/ Viyavalokiti Sma/ Panca Skanda Assata Sca/ Swarwa Sunyi Pat-shah Sma/ Ikra Sariputra, Rupam Sunyam, Sunyata Iva Rupam Rupa Na Varta Sunyata-Sunyataya Na Varta Sa Rupam/ Yarupam Sa Sunyata Yad Sun-yata Sa-Rupam Evam Eva Vedana, Sam-nya Sam-skara Vijnanam Ikra Sariputra Sarva Dharma Sunyata Laksana/ Anuipanna, Aniruddha, Amala-avimala, Anuna-Apari-purna Tasmaj Sariputra Suni-tayam Na Rupam, Na Vedana, Na Samnya-Na Samskara-Na, Vijnanam Na Kasu Swasa Kiara Jiwa Kaya Masana Rupam Sabnya Ganda-Rasa Sparsta Viya Dharma/ Na Kasu Da-to Yawa, Na-Manovijnana Dhatu Na Avivi-ya, Na Viya Kaiyo Yawa, Na Jara-maranam, Na Jara-marana Kaiyo/ Na Duka Samudaya, Niroya Mar-ja Na Jnanam, Na Prapti, Na Abdi-Samaya/ Tasmaj Prapti Tuava-Bodhisawa Prajna-paramitam Ashi-ritaya Citta Avarana, Citta Avarana, Nasti-Na Trasto/ Vipara Yasa Ati-kanta, Nista Nirvanam Tiyayava, Vista, Sarva Buddhah, Prajna-paramitam, Asri-ya Anuttara. Samyak-Sam-budi/ Abdhi-Sambuddhah Tasmaj Janam, Nilam. Prajna-paramita, Maha Mantra, Mahavidya Mantra Anuttara Mantra, Asamasa Sar-Mati Mantra Sarva Duka, Prashawara Satyam, A-Mitiawa Prajna-Paramita, Muka Mantra, Tayi-yiyatha: GATE GATE PARAGATE PARASAMGATE BODHI SVAHA
@hermanchow1405
@hermanchow1405 7 жыл бұрын
W.K. Lee even i have no idea what the lyrics of the meanings but it is different from what we listen daily , thank you for the excellent work on the pronunciation , may I ask the language from what nation and your nationality beside Chinese decent ??
@LatoriaMartin
@LatoriaMartin 5 жыл бұрын
Whew thank you for this
@ItsBrendanSharkey
@ItsBrendanSharkey 5 жыл бұрын
Lots of practice going into this one.
@kohjunwang5
@kohjunwang5 5 жыл бұрын
@Herman Chow from my understanding of the Chinese translation of the Sutra: Avalokitesvara Bodhisattva, while practicing the Prajna Paramita in great depth, came upon the realization that all 5 skhandas are, in essence, emptiness. Sariputra, form is no different from emptiness, emptiness is no different from form. Form is therefore emptiness, and emptiness is therefore form. All that we feel, think, do or know of are as such. Sariputra, all phenomenon arose from emptiness, without arising nor ceasing, without taint nor cleanliness, without increase nor decrease. Since they are empty, therefore they have no eyes, ears, nose, tongue, body, or thought, therefore is inherently without form, sound, scent, taste, texture or condition. No sensation, or conciousness. No ignorance or the cessation of ignorance, no old age and death, therefore no cessation of old age or death. No suffering or salvation, no wisdom to pursue or gain, and in essence, are born from nothingness. Bodhisattvas, due to their understanding of the Prajna Paramita, hold no longing, and without longing, have no fear. They are therefore distant from delusional thought, and will eventually reach Nirvana. The Buddhas of the past, present and future, due to their understanding of the Prajna Paramita, have attained a state of Anuttara Samyaksambodhi. They are aware that the Prajna Paramita is the most amazing, most illuminating, the utmost, and unequalled to any other, able to banish all suffering, is the Truth untainted by any falsehood, and therefore proclaim it's essence: Gate Gate Paragate Parasamgate Bodhi Svaha...
@user-tq3ih7pr3x
@user-tq3ih7pr3x 5 жыл бұрын
Budhha bless you !
@margaretlau8835
@margaretlau8835 10 жыл бұрын
What a wonderful sutra ! when listening this sutra,i exprrienced 'Peace' within me.
@elsyeloren577
@elsyeloren577 8 жыл бұрын
好聽心秀行,佛法美滿意義。
@Violinistlogeswaran
@Violinistlogeswaran 3 жыл бұрын
Gorgeously Beautiful DIVINE
@sunsamuel8033
@sunsamuel8033 5 жыл бұрын
觀自在菩薩,行深般若波羅蜜多時 (阿亞哇樓諦諦剉良菩提薩剉 港鼻讓爸下 巴拉米它 剉良剉拉瑪奴) 照見五蘊皆空,度一切苦厄 (以亞哇樓諦諦薩阿 恩剉斯肯達 阿薩瑪斯剉 剉拉巴哇休尼亞 巴休利薩阿) 舍利子!色不異空,空不異色;色即是空,空即是色 (以哈舍利菩剉 魯邦休樣休尼亞達 以哇魯邦 魯邦那累格 休尼亞達順 亞達亞 那累格 薩魯邦 亞魯邦薩 休尼亞達亞順 利亞達 薩魯邦) 受、想、行、識,亦復如是 (以網以哇 微那那尚 亞尚斯咖拉 微良讓) 舍利子!是諸法空相,不生不滅,不垢不淨,不增不減 (以哈舍利菩剉 薩哇達瑪 休尼亞達賴恰那 阿奴巴那 阿尼奴掉 阿瑪那 阿微瑪那 阿奴那 阿巴利菩那) 是故空中無色,無受、想、行、識; (爹斯麥 舍利菩剉 休尼亞達亞 那魯邦 那微達那 那尚亞那尚斯咖拉 那阿微良讓) 無眼、耳、鼻、舌、身、意; 無色、聲、香、味、觸、法 (那加梭 舒剉 達那吉哇 亞亞瑪那尚那魯邦帥恩達 咖達拉薩 薩斯拉微亞達瑪) 無眼界乃至無意識界; 無無明,亦無無明盡,乃至無老死,亦無老死盡 (那加梭達透 亞哇那阿 瑪柔微良那阿 達透 那微利亞 那微利亞 加油 亞哇 那加拉瑪拉那 那加拉瑪拉那 加油) 無苦、集、滅、道 (那度咖薩摩達亞 尼烏拉 瑪咖) 無智亦無得;以無所得故 (那牛農 帕哇低 那阿微 薩哇亞 爹斯瑪拉 布拉諦) 菩提薩埵,依般若波羅蜜多故 (菩提依 薩埵讓 爸下巴拉米它 阿斯崔(怕-台語)微哈拉爹) 心無罣礙;無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃 (怯達阿拉那拉 怯達阿拉那拉 那西瓜那剉斯都 微巴利亞薩 阿諦肯達 尼夏牛哇農) 三世諸佛,依般若波羅蜜多故,得阿耨多羅三藐三菩提。 (崔亞都謬哇 西德薩哇 布拉爸下巴拉米德 阿斯崔(怕-台語)阿姆達拉 尚亞尚姆菩提 阿利尚布達) 故知般若波羅蜜多, 是大神咒,是大明咒,是無上咒,是無等等咒 (爹斯麥亞達鼻樣 爸下巴拉米德 瑪哈曼剉 瑪哈微亞曼剉 阿奴達拉曼剉 阿薩瑪薩 瑪利曼剉) 能除一切苦,真實不虛 (薩哇諦咖 爸下瑪拉 薩樣阿米(怕熱-台語) 故說般若波羅蜜多咒 即說咒曰:   揭諦揭諦 波羅揭諦 般羅僧揭諦 菩提薩婆訶 (爸下巴拉米它 胡達曼剉 它利 它利咖諦咖諦 巴拉咖諦 巴拉尚咖諦 菩提梭哈)
@M28620m
@M28620m 4 жыл бұрын
謝謝
@zephaniahchua2826
@zephaniahchua2826 4 жыл бұрын
谢谢
@royanderson5689
@royanderson5689 4 жыл бұрын
謝謝!
@user-xd1id1gg2i
@user-xd1id1gg2i 3 жыл бұрын
感恩
@JewelOnlyLoveIs
@JewelOnlyLoveIs 10 жыл бұрын
so much Joy dancing in my Heart ~~~~
@jason7456
@jason7456 10 жыл бұрын
That's good. I am happy to see people happy. (:
@GOOGLEACCOUNT-zb5zv
@GOOGLEACCOUNT-zb5zv 5 жыл бұрын
I like you Give me your number
@Stranglerxx77
@Stranglerxx77 Жыл бұрын
Hare Krishna and the light eternal dreaming of oceans vast ❤☯️☯️☃️✨🌙🙏⚡️⛈🕉🕉🌞🍄🍄🍄😔😔😔☯️☯️
@janhanchin
@janhanchin 11 жыл бұрын
感謝提供.每次上網均能聆聽您的分享~阿彌陀佛~
@karmaedu8165
@karmaedu8165 4 жыл бұрын
Milles mercis
@chiwaifu3311
@chiwaifu3311 7 жыл бұрын
佛弟子 , 此刻只想佛祖保佑我媽媽雙眼康復 ! 眼癌 ? 記得小時候爸媽好心幫不小人 , 現景媽媽為何得這病 ? 真的是苦海無邊 , 回頭是岸 !
@WoonSookFui
@WoonSookFui 8 жыл бұрын
arya-avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma iha sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva vedana-samjna-samskara-vijnanam. iha sariputra sarva-dharmah sunyata-laksala, anutpanna aniruddha, amala avimala, anuna aparipurnah. tasmac Sariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam. na caksuh-srotra-ghrana-jihva-kaya-manamsi. na rupa-sabda-gandha-rasa-sprastavya-dharmah. na caksur-dhatur yavan na manovijnana-dhatuh. na-avidya na-avidya-ksayo yavan na jaramaranam na jara-marana-ksayo. na duhkha-samudaya-nirodha-marga. na jnanam, na praptir na-apraptih. tasmac Sariputra apraptitvad bodhisattvasya prajnaparamitam asritya vibaraty acittavaranah. cittavarana-nastitvad atrasto viparyasa-ati-kranto nistha-nirvana-praptah. tryadhva-vyavasthitah sarva-buddhah prajnaparamitam asritya-anut-taram samyaksambodhim abhisambuddhah. tasmaj jnatavyam: prajnaparamita maha-mantro mahavidya-mantro 'nuttara-mantro samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat. prajnaparamitayam ukto mantrah. tadyatha: gate gate paragate parasamgate bodhi svaha! (iti prajnaparamita-hridayam sa-maptam)
@mariacristinadesiqueirator2904
@mariacristinadesiqueirator2904 4 жыл бұрын
thankyou
@leongsteeven4657
@leongsteeven4657 3 жыл бұрын
Nice
@user-cj9kn2zm8o
@user-cj9kn2zm8o 5 жыл бұрын
聽了很感動 謝謝您
@dianapeaceful
@dianapeaceful 11 жыл бұрын
:-) 善友, 因為你有深厚的善根喔....祈願你一切皆圓滿....阿彌陀佛_()_
@janhanchin
@janhanchin 11 жыл бұрын
每次上網均能聆聽.珍惜妳們懂得感恩的大德~阿彌陀佛~
@yinsinooi2382
@yinsinooi2382 5 жыл бұрын
感恩
@chuhamilton
@chuhamilton 11 жыл бұрын
感恩 有您的分享 感受到正面的能量
@rockyfan3715
@rockyfan3715 4 жыл бұрын
般若波罗蜜多让我们接触了这宇宙的真相
@romandebeaugrenier7513
@romandebeaugrenier7513 5 ай бұрын
😍from France 🇫🇷
@greenspringvalley
@greenspringvalley 9 жыл бұрын
Holding 3 notes at the same time on the keyboard, then playing with the volume button...yippeeeee
@Jimmy-wn6ll
@Jimmy-wn6ll 5 жыл бұрын
"Tired of the reveling in spiritual shallowness those dragging their feet in helping those whom are supposed to be helped Tired of the proud arrogance the acts of stupidity the violent rederick" -from peaceful turmoil blog written by ANON I believe that the depth of substance that this mantra merely represents offers the only real actual hope for our species
@gigibiddi
@gigibiddi 6 жыл бұрын
Namaste. ..thank You
@JhnXu
@JhnXu 10 жыл бұрын
tryadhva vyavasthita Sarva buddhah Prajna-paramitam asritya anuttara samyak-sambohhim abhi-sambuddhah Tasmaj Jnanavyam Prajna-paramita Maha mantra Mahavidya mantra Anuttara mantra Asama samati mantra Sarva duhkha Prasamana Satyam Amithyatva Prajna-paramita Mukha mantra. Tadyatha: Gate gate paragate Parasamgate Bodhi Svaha
@koalaoycx
@koalaoycx 11 жыл бұрын
每天都要來你這裡聽一遍。。心好靜 謝謝您的上傳*^_^*
@miemie0505
@miemie0505 8 жыл бұрын
This never fails to calm my heart. Thanks :)
@user-en3xe9rp7j
@user-en3xe9rp7j 5 жыл бұрын
好听!👍👍👍大爱无疆!
@kjyong5898
@kjyong5898 4 жыл бұрын
南無阿弥陀佛,,,,,,,,,,,
@tedyjr9727
@tedyjr9727 4 жыл бұрын
enak lagu ini di dengarnya, sampai sampai merasa tenag persaannya
@10shanwei
@10shanwei 11 жыл бұрын
阿弥陀佛!谢谢!我已经找了很久!终于找到了!
@buddhistsongs_caba
@buddhistsongs_caba 4 жыл бұрын
佛陀:菩薩:我是我一生中最幸運的人。
@mariatikkiki3375
@mariatikkiki3375 5 жыл бұрын
Namo Amitabha...gate gate gate paragate parasamgate bodhi svaha...adalah sutra tertinggi merenungi 4rupa 5kandha..utk melepas belenggu hati dari nafsu pencapaian tingkat arahat
@user-oo3ny5yx5y
@user-oo3ny5yx5y 7 жыл бұрын
阿利亞哇羅吉帖梭啦,菩提薩埵哇甘比然伯拉芝泥亞巴拉密打查哩庵查拉瑪諾, 唯亞哇羅吉帝斯瑪,般扎斯干達阿薩打斯查,梭巴哇循泥庵巴夏啼斯瑪,一哈 莎哩布特拉魯伴循泥庵,循泥亞打一哇魯伴。魯巴吶衛打循泥亞打循泥亞打亞 哪衛打灑魯伴,雅魯伴灑循泥亞打雅循泥亞打灑魯伴,一哇庵一哇唯達哪,三 泥亞三斯咯啦唯泥亞南。一哈沙哩布特拉灑諾哇大諾瑪,循泥亞打喇迦哪,阿 奴巴哪阿泥魯達,阿瑪啦阿唯瑪啦阿奴哪阿巴哩不哪。他斯抹莎哩布特啦循泥 亞打亞庵哪魯伴,哪唯達,哪三泥亞哪三斯咯啦哪唯泥亞南,哪扎素斯羅特啦 怒啦哪濟哇,卡呀瑪哪灑哪魯伴薩布達干,達樂灑斯巴打唯亞大諾瑪,哪扎朔達 篤呀瓦哪,瑪諾唯泥亞南達篤,哪哪唯第亞,哪哪唯第亞家喲,呀瓦哪洽啦瑪 啦南哪洽啦瑪啦南家喲,那嘟卡灑目達亞泥羅達瑪嘎,哪泥亞南,哪怕啦啼,哪 比灑瑪亞,他斯抹哪伯啦啼篤佳菩提薩篤哇南,伯啦之泥啊巴啦密淡阿斯哩第亞 唯哈啦第亞,積打阿哇啦哪積打阿哇啦哪,哪期第篤瑪,哪特啦斯都,唯吧哩亞 灑阿第咯然打,泥斯打泥哇南,啼哩亞篤哇唯亞哇斯第打,灑諾哇菩達伯拉芝泥 亞吧啦密淡,斯哩地亞阿奴打啦三雅三菩頂阿比三菩達,他斯抹泥亞打唯庵伯啦 芝泥亞吧啦密打,瑪哈曼特啦,瑪哈唯第亞曼特啦,阿奴打啦曼特啦,阿灑瑪灑 瑪啼曼特啦,灑 哇嘟卡伯啦莎瑪都薩依庵阿彌啼亞篤哇,伯啦芝泥亞吧啦密打姆 卡曼熱啦打第亞他嘎帖嘎帖,吧啦嘎帖,吧啦三嘎帖菩提梭哈。
@user-yt4zk7lg5t
@user-yt4zk7lg5t 5 жыл бұрын
南無大慈大悲觀世音菩薩摩訶薩
@honestyean6195
@honestyean6195 5 жыл бұрын
小小孫子 👍🏻
@sunsamuel8033
@sunsamuel8033 5 жыл бұрын
觀自在菩薩,行深般若波羅蜜多時 (阿亞哇樓諦諦剉良菩提薩剉 港鼻讓爸下 巴拉米它 剉良剉拉瑪奴) 照見五蘊皆空,度一切苦厄 (以亞哇樓諦諦薩阿 恩剉斯肯達 阿薩瑪斯剉 剉拉巴哇休尼亞 巴休利薩阿) 舍利子!色不異空,空不異色;色即是空,空即是色 (以哈舍利菩剉 魯邦休樣休尼亞達 以哇魯邦 魯邦那累格 休尼亞達順 亞達亞 那累格 薩魯邦 亞魯邦薩 休尼亞達亞順 利亞達 薩魯邦) 受、想、行、識,亦復如是 (以網以哇 微那那尚 亞尚斯咖拉 微良讓) 舍利子!是諸法空相,不生不滅,不垢不淨,不增不減 (以哈舍利菩剉 薩哇達瑪 休尼亞達賴恰那 阿奴巴那 阿尼奴掉 阿瑪那 阿微瑪那 阿奴那 阿巴利菩那) 是故空中無色,無受、想、行、識; (爹斯麥 舍利菩剉 休尼亞達亞 那魯邦 那微達那 那尚亞那尚斯咖拉 那阿微良讓) 無眼、耳、鼻、舌、身、意; 無色、聲、香、味、觸、法 (那加梭 舒剉 達那吉哇 亞亞瑪那尚那魯邦帥恩達 咖達拉薩 薩斯拉微亞達瑪) 無眼界乃至無意識界; 無無明,亦無無明盡,乃至無老死,亦無老死盡 (那加梭達透 亞哇那阿 瑪柔微良那阿 達透 那微利亞 那微利亞 加油 亞哇 那加拉瑪拉那 那加拉瑪拉那 加油) 無苦、集、滅、道 (那度咖薩摩達亞 尼烏拉 瑪咖) 無智亦無得;以無所得故 (那牛農 帕哇低 那阿微 薩哇亞 爹斯瑪拉 布拉諦) 菩提薩埵,依般若波羅蜜多故 (菩提依 薩埵讓 爸下巴拉米它 阿斯崔(怕-台語)微哈拉爹) 心無罣礙;無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃 (怯達阿拉那拉 怯達阿拉那拉 那西瓜那剉斯都 微巴利亞薩 阿諦肯達 尼夏牛哇農) 三世諸佛,依般若波羅蜜多故,得阿耨多羅三藐三菩提。 (崔亞都謬哇 西德薩哇 布拉爸下巴拉米德 阿斯崔(怕-台語)阿姆達拉 尚亞尚姆菩提 阿利尚布達) 故知般若波羅蜜多, 是大神咒,是大明咒,是無上咒,是無等等咒 (爹斯麥亞達鼻樣 爸下巴拉米德 瑪哈曼剉 瑪哈微亞曼剉 阿奴達拉曼剉 阿薩瑪薩 瑪利曼剉) 能除一切苦,真實不虛 (薩哇諦咖 爸下瑪拉 薩樣阿米(怕熱-台語) 故說般若波羅蜜多咒 即說咒曰:   揭諦揭諦 波羅揭諦 般羅僧揭諦 菩提薩婆訶 (爸下巴拉米它 胡達曼剉 它利 它利咖諦咖諦 巴拉咖諦 巴拉尚咖諦 菩提梭阿哈)
@user-hf9ki1ii7m
@user-hf9ki1ii7m 5 жыл бұрын
小小孫子 謝謝🙏🏻
@ujjwalbhardwaj661
@ujjwalbhardwaj661 3 жыл бұрын
🙏🙏🙏
@Priyo866
@Priyo866 5 жыл бұрын
सुन्दर! :D ऐसा संगीत अब भारत में क्यों इतना कम मिलता है?? :(
@ashishthanapati4585
@ashishthanapati4585 2 жыл бұрын
❤️❤️❤️
@hokwan5571
@hokwan5571 4 жыл бұрын
🙏🙏🙏amitofu 🙏🙏🙏
@kankingson89
@kankingson89 9 жыл бұрын
everyday i become sofe after i hear and pray
@user-zf9ns1th3o
@user-zf9ns1th3o 4 жыл бұрын
啊彌陀佛
@deepaknikam11
@deepaknikam11 9 жыл бұрын
Pure Soul Bliss...
@ardema3181
@ardema3181 8 жыл бұрын
Namo Amitabha!
@johngointo
@johngointo 11 жыл бұрын
阿弥陀佛-^-
@daniloughini8295
@daniloughini8295 10 жыл бұрын
Prajna Paramita Hrdaya Sutram 心經梵唱 - The Blissful Heart
@MutitaEdibleArt
@MutitaEdibleArt 11 жыл бұрын
thank you very much :)
@omprakashgupta5703
@omprakashgupta5703 5 жыл бұрын
अंग्रेजी से सरल संसंस्कृत है।। बौद्ध धर्म और जैनियो का शून्य शून्यद और ईशावास्योपनिषद का ः----- ऊँ पू र्ण मदः पूर्णमिदं पूर्णात्पूर्ण मुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवा वशिस्यते।। ऐक परमात्मा की अराधना है।। जो अनन्त है वही शून्य है। शिव महिम्न कहता है ः- नमो नेदिष्ठाय प्रिय दव दविष्ठाय च नमः **** ***** ***** नमः सर्वस्मैय ते नमो नमः।। ऊँ शान्ति शान्ति शान्तिः।।।
Unveiling my winning secret to defeating Maxim!😎| Free Fire Official
00:14
Garena Free Fire Global
Рет қаралды 10 МЛН
هذه الحلوى قد تقتلني 😱🍬
00:22
Cool Tool SHORTS Arabic
Рет қаралды 54 МЛН
南無觀世音菩薩 The Guan Yin Mantra (唱誦篇) - 黃慧音 Imee Ooi
27:06
Prajna Paramita Hrdaya Sutram 心經梵唱   The Blissful Heart 心無罣礙 (黃慧音 Imee Ooi)
21:12
第三世多杰羌佛 正法弘揚菩提大願
Рет қаралды 6 М.
寶石經 Ratana Sutta (巴利文唱誦) - 黃慧音 (Imee Ooi)
27:17
dianapeaceful
Рет қаралды 565 М.
般若波羅蜜多心經唱頌 (Heart Sutra) - 黃慧音 (Imee Ooi)
26:46
The Chant of Metta 慈经 (1999) by Imee Ooi 黄慧音
26:51
Imee Ooi黄慧音
Рет қаралды 1,8 МЛН
Unveiling my winning secret to defeating Maxim!😎| Free Fire Official
00:14
Garena Free Fire Global
Рет қаралды 10 МЛН