Sambhu Natanam | Nataraja Stotram | Naadaroopam |

  Рет қаралды 55,865

Bhavya Ganapathi

Bhavya Ganapathi

Күн бұрын

Пікірлер: 131
@ezhumbarithithanasinghu4320
@ezhumbarithithanasinghu4320 3 жыл бұрын
Nataraja danced again in chidambaram while listening it in your mesmerizing voice....
@vidheesh
@vidheesh 3 жыл бұрын
Since I started listining to bhavya's renditions in kuldeep m.pai sirs channel, I am struck by her voice, Her rendition of Bhavani ashtakam is a master piece, it seemed to me that mother Bhavani herself sung her praises through Bahavyas voice .Stay blessed 🙏🙏
@anishnair7428
@anishnair7428 3 жыл бұрын
I come here everyday to listen this masterpiece! ❤️
@krishnaswamy5376
@krishnaswamy5376 Жыл бұрын
Om. Anandam. Para Chidambara natam hrudhi bhaja...
@mvsurendrasharma2550
@mvsurendrasharma2550 3 жыл бұрын
Wonderful super
@ugopi2410
@ugopi2410 3 жыл бұрын
Excellent . Keep marching forward God bless you,
@saikumarsaikumar7434
@saikumarsaikumar7434 3 жыл бұрын
सुस्पष्टं सुश्श्राव्यमपि च 👌👌👏🤚🤚 saraswathi krupa
@shyamprajapati4378
@shyamprajapati4378 3 жыл бұрын
भगवान श्री काशीविश्वनाथ आपके समस्त मनोकामनाओं को परिपूर्ण करें ...... आपको अद्भुत सफलता प्रदान करें ...... 🙏🙏🙏
@chidambarkulkarni411
@chidambarkulkarni411 4 ай бұрын
❤ सुमधुरम् | जय चिदम्बर |
@shantiaiyer
@shantiaiyer 3 жыл бұрын
This young lady's voice must have been personally modulated by Goddess Saraswathi herself.
@VijayaLakshmi-bd2wm
@VijayaLakshmi-bd2wm 3 жыл бұрын
Wow. Very nice rendition. God bless you bhavya. Sairam. 👌👍🙏🎻🌹
@meenakashishankar9292
@meenakashishankar9292 3 жыл бұрын
Om namashivaya vaazhga naathan thaal vaazhga imaipozhuthum en nenjil neegaathaan thaal vaazhga 🙏🙏🙏 jaya jaya Shankara Hara Hara Shankara Kanchi Shankara kamakoti Shankara kamakoti Shankara Kamakshi Shankara Omkara Shankara orikkai Shankara pradosha Shankara pratyaksha Shankara 🙏🙏🙏 maha periyava thiruvadigal Saranam Saranam 🙏🙏🙏
@sourashtri
@sourashtri 6 ай бұрын
Om Nama Shivaya
@shyamprajapati4378
@shyamprajapati4378 3 жыл бұрын
अद्भुत ........ 🙏🙏🙏
@raghavupadhyaay2590
@raghavupadhyaay2590 Жыл бұрын
Thank you Bhavya Ganapathi for divine rendition of Bhagwan Mahadev. Making the chant easy.
@rajeswariravi250
@rajeswariravi250 3 жыл бұрын
Very nice renditions God bless you bhavya sairam 🙏🙏
@shivkagrawal282
@shivkagrawal282 Жыл бұрын
😋🙏shambho Aum namo bhagwate shree ramnay
@anishnair7428
@anishnair7428 3 жыл бұрын
Post it on Spotify 🌹
@sasithekkedath3810
@sasithekkedath3810 3 жыл бұрын
Wonderful voice. I request you to upload SKANDA SHASTI KAVACHAM
@KasiKrishna
@KasiKrishna 3 жыл бұрын
Very blissful Amma
@NsramraoHariharpura
@NsramraoHariharpura 6 ай бұрын
Great. Clear pronunciation. Beautiful rendition.
@prasadpalaparthi3463
@prasadpalaparthi3463 Жыл бұрын
👣👣👣👣👣👣🇮🇳🙏👏 नमः शिवाभ्याम् नमो नमः शङ्करपारवतीभ्याम्|| नमः शिवायै च नमः शिवाय||
@111saibaba
@111saibaba 7 ай бұрын
Gatistvam gatistvam tvameka bhavani is unforgettable renedition by you. I visualized Shiva dancing during this song Bhavya.
@sriramkannan6880
@sriramkannan6880 2 жыл бұрын
Om
@aprasad4113
@aprasad4113 3 жыл бұрын
Your voice like Janaki Amma.
@gangadharannair5070
@gangadharannair5070 2 жыл бұрын
शोभनम् | आयुष्मती भूया गायिका |
@supersubra
@supersubra Жыл бұрын
Everyday I watch this and I am watching the dance of shiva in vr
@larslarsen1444
@larslarsen1444 2 жыл бұрын
Your music is a wonderful blessing. I certainly want to thank you.
@kalyanirms6176
@kalyanirms6176 3 жыл бұрын
सदञ्चितं उदञ्चित निकुञ्चितपदं झलझलञ्चलित मञ्जुकटकं पतञ्जलि दृगञ्जनं अनञ्जनं अचञ्चलपदं जनन भञ्जनकरम्। कदम्बरुचिं अम्बरवसं परमं अम्बुद कदम्बक विडम्बक गलं चिदम्बुदमणिं बुध हृदम्बुज रविं पर चिदम्बर नटं हृदि भज॥१॥ हरं त्रिपुर भञ्जनं अनन्त कृतकङ्कणं अखण्डदयं अन्त रहितं विरिञ्चि सुरसम्हति पुरन्दर विचिन्तित पदं तरुण चन्द्र मकुटम्। परं पद विखण्डित यमं भसित मण्डिततनुं मदन वञ्चन परं चिरन्तनं अमुं प्रणत सञ्चित निधिं परचिदम्बर नटं हृदि भज॥२॥ अवन्तं अखिलं जगत् अभङ्गगुणतुङ्गं अमतं धृत विधुं सुरसरि- त्तरङ्ग निकुरुम्ब धृति लम्पट जटं शमन डम्बर हरं भव हरम्। शिवम् दश दिगन्तर विजृम्भित करं कर लसन् मृगशिशुं पशुपतिं हरं शशि धनञ्जय पतङ्ग नयनं पर चिदम्बर नटं हृदि भज॥३॥ अनन्त नवरत्न विलसत्कटक किङ्किणि झलंझल झलञ्झलरवं मुकुन्द विधि हस्तगत मद्दल लय ध्वनि धिमिद्धिमित नर्तन पदम्। शकुन्तरथ बर्हिरथ नन्दिमुख दन्तिमुख भृङ्गि रिटि सङ्घ निकटं सनन्द सनक प्रमुख वन्दित पदं परचिदम्बरनटं हृदि भज॥४॥ अनन्त महिमं त्रिदश वन्द्य चरणं मुनि हृदन्तर वसन्तं अमलं कबन्ध वियदिन्द्ववनि गन्धवह वह्नि मखबन्धु रवि मञ्जु वपुषम्। अनन्त विभवं त्रिजगदन्तरमणिं त्रिणयनं त्रिपुर खण्डन परं सनन्द मुनि वन्दित पदं सकरुणं पर चिदम्बर नटं हृदि भज॥५॥ अचिन्त्यं अलिबृन्द रुचिबन्धुर गल स्फुरित कुन्द निकुरुम्ब धवलं मुकुन्द सुरबृन्द बलहन्तृ कृतवन्दन लसन्तं अहिकुण्डल धरम्। अकम्पं अनुकम्पित रतिं सुजन मङ्गल निधिं गजहरं पशुपतिं धनञ्जय नुतं प्रणत रञ्जन परं परचिदम्बर नतं हृदि भज॥६॥ परं सुरवरं पुरहरं पशुपतिं जनित दन्तिमुख षण्मुखं अमुं मृडं कनक पिङ्गल जटं सनक पङ्कज रविं सुमनसं हिम रुचिम्। असङ्ग मनसं जलधि जन्म गरलं कबलयन्तं अतुलं गुणनिधिं सनन्दवरदं शमितं इन्दुवदनं पर चिदम्बर नटं हृदि भज॥७॥ अजं क्षितिरथं भुजगपुङ्गव गुणं कनक शृङ्गि धनुषं करलसत् कुरङ्क पृथु टङ्क परशुं रुचिर कुङ्कुम रुचिं डमरुकं च दधतम्। मुकुन्द विशिखं नमदवन्ध्य फलदं निगम बृन्द तुरगं निरुपमं स चण्डिकं अमुं झटिति संहृत पुरं पर चिदम्बर नटं हृदि भज॥८॥ अनङ्ग परिपन्थिनं अजं क्षिति धुरंधरं अमलं करुणयन्तं अखिलं ज्वलन्तं अनलं दधतं अन्तकरिपुं सततं इन्द्रसुर वन्दित पदम्। उदञ्चत् अरविन्द कुल बन्धु शतबिम्ब रुचि संहति सुगन्धि वपुषं पतञ्जलि नुतं प्रणव पञ्जर शुकं पर चिदम्बर नटं हॄदि भज॥९॥ इति स्तवं अमुं भुजग पुङ्गव कृतं प्रतिदिनं पठति यः कृतमुखः सदः प्रभु पदद्वितय दर्शनपदं सुललितं चरण शृङ्ग रहितम्। स्मरः प्रभव संभव हरित्पति हरि प्रमुख दिव्य नुत शङ्करपदं स गच्छति परं न तु जनु र्जलधिं परम दुःख जनकं दुरितदम्॥१०॥
@venkatasubramanianswaminat4172
@venkatasubramanianswaminat4172 Ай бұрын
Thanks 🙏
@debasispradhan5457
@debasispradhan5457 26 күн бұрын
बहु सम्यक्।☺️
@PROTECTHINDUS
@PROTECTHINDUS 10 ай бұрын
MAA SARASWATI IS SINGING .NAMASTEY MATA.
@jayashreekumaran7146
@jayashreekumaran7146 2 жыл бұрын
Om Namashivaya
@vikrantvijit1436
@vikrantvijit1436 3 жыл бұрын
Your voice brings the sound frequency of Word blending with every beat of resonant heart primacy of purity that flows through listeners inner harmony with the beauty of great Patanjali Poetry in praise of lord SIVA. Thanks a lot.
@venkatalakshmir3546
@venkatalakshmir3546 3 жыл бұрын
Searching this song for such a long time thank u
@gayathrinagarajan868
@gayathrinagarajan868 2 жыл бұрын
God Bless You!
@vijaygupta-cn9cz
@vijaygupta-cn9cz 3 жыл бұрын
Wow
@ramkumarsripriya9639
@ramkumarsripriya9639 3 жыл бұрын
As vibrant as the divine thaandavan
@satyanarayang6589
@satyanarayang6589 3 жыл бұрын
Bhavya, your Samskrit pronunciation is outstanding. अभिष्ठसिध्दिरस्तु।
@umanarayanan7891
@umanarayanan7891 3 жыл бұрын
Your voice is mesmerizing . God bless you Bhavya
@manojvaidya9387
@manojvaidya9387 2 жыл бұрын
*जे भगवान* । *नमस्ते* । ।।**ॐ *जय अर्धनारीश्वर*।।** ll *दिगंबरा दिगंबरा श्रीपादवल्लभ दिंगबरा* ll ll *अवधूत चिंतन श्रीगुरूदेव दत्त* ll ||*ॐ मंगलम ओमकार मंगलम*|| ||.: *ψ ૐ 卐 ૐ ψ*.||
@srividhyasriram1460
@srividhyasriram1460 3 жыл бұрын
Super clarity. Keep it up Bhagya.
@rengapriyakannan1815
@rengapriyakannan1815 3 жыл бұрын
Excellent pronounciation bhavya
@ryclainternational1533
@ryclainternational1533 3 жыл бұрын
Divine Voice Bhavya Ji...May Shiva Maharaj Blessings always with you.
@subbarajusuravarapu1329
@subbarajusuravarapu1329 3 жыл бұрын
I can't found words to express my feel about your voice and the way you are singing.The God gifted Such a blessed voice to you. I want to hear sivathandava sthoram with your blessed voice. This is my request Amma.
@anandhi3855
@anandhi3855 Жыл бұрын
Beautiful Bhavya 👌👌
@varanasikrishna589
@varanasikrishna589 Жыл бұрын
సదంచిత-ముదంచిత నికుంచిత పదం ఝలఝలం-చలిత మంజు కటకం | పతంజలి దృగంజన-మనంజన-మచంచలపదం జనన భంజన కరమ్| కదంబరుచిమంబరవసం పరమమంబుద కదంబ కవిడంబక గళమ్| చిదంబుధి మణిం బుధ హృదంబుజ రవిం పర చిదంబర నటం హృది భజ|| (2) హరం త్రిపుర భంజన-మనంతకృతకంకణ-మఖండదయ-మంతరహితం| విరించిసురసంహతిపురంధర విచింతితపదం తరుణచంద్రమకుటమ్| పరం పద విఖండితయమం భసిత మండితతనుం మదనవంచన పరం| చిరంతనమముం ప్రణవసంచితనిధిం పర చిదంబర నటం హృది భజ|| (3) అవంతమఖిలం జగదభంగ గుణతుంగమమతం ధృతవిధుం సురసరిత్- తరంగ నికురుంబ ధృతి లంపట జటం శమనదంభసుహరం భవహరమ్| శివం దశదిగంతర విజృంభితకరం కరళసన్మృగశిశుం పశుపతిం| హరం శశిధనంజయపతంగనయనం పర చిదంబర నటం హృది భజ|| (4) అనంతనవరత్న విలసత్కటకకింకిణిఝలం ఝలఝలం ఝలరవం| ముకుందవిధి హస్తగతమద్దల లయధ్వనిధిమిద్ధిమిత నర్తన పదమ్| శకుంతరథ బర్హిరథ నందిముఖ భృంగిరిటిసంఘనికటం భయహరమ్| సనంద సనక ప్రముఖ వందిత పదం పర చిదంబర నటం హృది భజ|| (5) అనంతమహసం త్రిదశవంద్య చరణం ముని హృదంతర వసంతమమలమ్| కబంధ వియదింద్వవని గంధవహ వహ్నిమఖ బంధురవిమంజు వపుషమ్| అనంతవిభవం త్రిజగదంతర మణిం త్రినయనం త్రిపుర ఖండన పరమ్| సనంద ముని వందిత పదం సకరుణం పర చిదంబర నటం హృది భజ|| (6) అచింత్యమళివృంద రుచి బంధురగళం కురిత కుంద నికురుంబ ధవళమ్| ముకుంద సుర వృంద బల హంతృ కృత వందన లసంతమహికుండల ధరమ్| అకంపమనుకంపిత రతిం సుజన మంగళనిధిం గజహరం పశుపతిమ్| ధనంజయ నుతం ప్రణత రంజనపరం పర చిదంబర నటం హృది భజ|| (7) పరం సురవరం పురహరం పశుపతిం జనిత దంతిముఖ షణ్ముఖమముం| మృడం కనక పింగళ జటం సనక పంకజ రవిం సుమనసం హిమరుచిమ్| అసంఘమనసం జలధి జన్మకరలం కవలయంత మతులం గుణనిధిమ్| సనంద వరదం శమితమిందు వదనం పర చిదంబర నటం హృది భజ|| (8) అజం క్షితిరథం భుజంగపుంగవగుణం కనక శృంగి ధనుషం కరలసత్| కురంగ పృథు టంక పరశుం రుచిర కుంకుమ రుచిం డమరుకం చ దధతం| ముకుంద విశిఖం నమదవంధ్య ఫలదం నిగమ వృంద తురగం నిరుపమం| స చండికమముం ఝటితి సంహృతపురం పర చిదంబర నటం హృది భజ|| (9) అనంగ పరిపంథినమజం క్షితి ధురంధరమలం కరుణయంతమఖిలం| జ్వలంతమనలం దధతమంతకరిపుం సతతమింద్ర సురవందితపదమ్| ఉదంచదరవిందకుల బంధుశత బింబరుచి సంహతి సుగంధి వపుషం| పతంజలి నుతం ప్రణవ పంజర శుకం పర చిదంబర నటం హృది భజ|| (10) ఇతి స్తవమముం భుజగపుంగవ కృతం ప్రతిదినం పఠతి యః కృతముఖః| సదః ప్రభుపద ద్వితయదర్శనపదం సులలితం చరణ శృంగ రహితమ్! సరః ప్రభవ సంభవ హరిత్పతి హరిప్రముఖ దివ్యనుత శంకరపదం| స గచ్ఛతి పరం న తు జనుర్జలనిధిం పరమదుఃఖజనకం దురితదమ్|| 🕉🌞🌎🌙🌟🚩 శ్రీ పతంజలి మహాముని రచించిన చరణశృంగరహిత శ్రీ నటరాజ స్తోత్రం.
@chandarrekha
@chandarrekha 3 жыл бұрын
Powerful Voice and presentation. Bravo Bhavya 💕
@sk6914
@sk6914 3 жыл бұрын
Excellent rendition by this child. God bless you
@krishnabhat6714
@krishnabhat6714 3 жыл бұрын
Very good, शुभम्अस्तु
@VedaBhasya
@VedaBhasya 3 жыл бұрын
A divine rendition of Patanjali Nataraja stotram. Great. Keep it up. I found deviations from standard text in 2 places. You can also share the 'source' you are referring, so that it helps. Otherwise a great, divine rendition BG. You are blessed.
@kalyanirms6176
@kalyanirms6176 3 жыл бұрын
🙏🙏🙏
@lakshmiv634
@lakshmiv634 3 жыл бұрын
Wonderful!!! God bless you child
@omkarnathBharadwaj
@omkarnathBharadwaj 3 жыл бұрын
Dear Child you are Great💯💯💯💯😃😀😀
@saradamunagapati4170
@saradamunagapati4170 2 жыл бұрын
Iam searching for this stotram from tow years, now I got it ,thankyou.ur voice is nice ,nekeppudu as vagdevi ammavari aassissulu andugaka.
@KumarGanapathiramanKallur
@KumarGanapathiramanKallur 2 жыл бұрын
Nice to hear again Tiruchitrambalam
@srinivasansrirangasayee5399
@srinivasansrirangasayee5399 3 жыл бұрын
Excellent, God bless you
@amigos786
@amigos786 2 жыл бұрын
After PS1 trailer
@suvarnalakshmi7885
@suvarnalakshmi7885 3 жыл бұрын
Mesmerizing gift to mankind by sage Patanjali 🙏 thank you bhavya❤️
@cnmurthy
@cnmurthy 3 жыл бұрын
Blissful rendition. God bless you maa 🙏
@ramashishrajbhar7009
@ramashishrajbhar7009 3 жыл бұрын
🙏
@ngc1729
@ngc1729 5 ай бұрын
🙏 very well sung.
@kalaivaniwhitchurch6615
@kalaivaniwhitchurch6615 3 жыл бұрын
Your voice has quality. Great singing Bhavya!!!
@venkataramanat41
@venkataramanat41 3 жыл бұрын
Bavya. Nice rendition. Feel Blessed. The blessings of Sri Nagaraja Swamy & Maharishi Patanjali be always be with you. I will share in our Sri Mother Auro Light Group
@shivarpanamdancecover2748
@shivarpanamdancecover2748 3 жыл бұрын
Very nice bhavya.... So nice
@larslarsen1444
@larslarsen1444 Жыл бұрын
I would love to hear you sing Namaskaratha and Daaridraya Duhka dahana Stotram .
@ashrafkasala3859
@ashrafkasala3859 3 жыл бұрын
God bless you
@sitachechi9575
@sitachechi9575 2 жыл бұрын
What clarity my dear Bhavya .in their earlier birth the three of you ,your parents and you should have done austere penance .God bless you kannamma May He be with you in ALL of your melodious poojas. and may I be at least a listner!
@kdvincent7
@kdvincent7 3 жыл бұрын
Beautiful 🥰
@gururajan6527
@gururajan6527 3 жыл бұрын
Powerfulvooce
@ashrafkasala3859
@ashrafkasala3859 3 жыл бұрын
Divine voice
@sri83244
@sri83244 3 жыл бұрын
May Lord Nataraja bestow you with abundance of love and grace bhaagini Bhavya 🌻💗 Amazing voice and pronunciation you've got. The damarukam music is an additional bliss to your rendition 👌 Thank you dear 💕
@maruthimacha1847
@maruthimacha1847 2 жыл бұрын
॥ अथ चरणशृङ्गरहित नटराजस्तोत्रम् ॥ सदञ्चितमुदञ्चितनिकुञ्चितपदं झलझलञ्चलितमञ्जुकटकम् पतञ्जलिदृगञ्जनमनञ्जनमचञ्चलपदं जननभञ्जनकरम् । कदम्बरुचिमम्बरवसं परमम्बुदकदम्बकविडम्बक कगळम् चिदम्बुधिमणिं बुधहृदम्बुजरविं परचिदम्बरनटं हृदि भज ॥१॥ हरं त्रिपुरभञ्जनं अनन्तकृतकङ्कणं अखण्डदयं अन्तरहितं विरिञ्चिसुरसंहतिपुरन्धरविचिन्तितपदं तरुणचन्द्रमकुटम् । परं पदविखण्डितयमं भसितमण्डिततनुं मदनवञ्चनपरं चिरन्तनममुं प्रणवसञ्चितनिधिं परचिदम्बरनटं हृदि भज ॥२॥ अवन्तमखिलं जगदभङ्गगुणतुङ्गममतं धृतविधुं सुरसरित्- -तरङ्गनिकुरम्बधृतिलम्पटजटं शमनदम्भसुहरं भवहरम् । शिवं दशदिगन्तरविजृम्भितकरं करलसन्मृगशिशुं पशुपतिं हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बरनटं हृदि भज ॥३॥ अनन्तनवरत्नविलसत्कटककिङ्किणिझलं झलझलं झलरवं मुकुन्दविधिहस्तगतमद्दललयध्वनिधिमिद्धिमितनर्तन पदम् । शकुन्तरथबर्हिरथनन्दिमुखशृङ्गिरिटिभृङ्गिगणसङ्घनिकटम् सनन्दसनकप्रमुखवन्दितपदं परचिदम्बरनटं हृदि भज ॥४॥ अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्तममलम् कबन्धवियदिन्द्ववनिगन्धवहवह्निमखबन्धुरविमञ्जुवपुषम् । अनन्तविभवं त्रिजगन्तरमणिं त्रिनयनं त्रिपुरखण्डनपरम् सनन्दमुनिवन्दितपदं सकरुणं परचिदम्बरनटं हृदि भज ॥५॥ अचिन्त्यमलिवृन्दरुचिबन्धुरगळं कुरितकुन्दनिकुरम्बधवलम् मुकुन्दसुरवृन्दबलहन्तृकृतवन्दनलसन्तमहिकुण्डलधरम् । अकम्पमनुकम्पितरतिं सुजनमङ्गळनिधिं गजहरं पशुपतिम् धनञ्जयनुतं प्रणतरञ्जनपरं परचिदम्बरनटं हृदि भज ॥६॥ परं सुरवरं पुरहरं पशुपतिं जनितदन्तिमुखषण्मुखममुं मृडं कनकपिङ्गलजटं सनकपङ्कजरविं सुमनसं हिमरुचिम् । असङ्घमनसं जलधिजन्मकरगळंकबलयन्तमतुलं गुणनिधिम् सनन्दवरदं शमितमिन्दुवदनं परचिदम्बरनटं हृदि भज ॥७॥ अजं क्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गिधनुषं करलसत्- -कुरङ्गपृथुटङ्कपरशुं रुचिरकुङ्कुमरुचिं डमरुकं च दधतमं । मुकुन्दविशिखं नमदवन्ध्यफलदं निगमवृन्दतुरगं निरुपमं सचण्डिकममुं झटितिसंहृतपुरं परचिदम्बरनटं हृदि भज ॥८॥ अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलं करुणयन्तमखिलं ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमसुरवन्दितपदम् । उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचिसंहतिसुगन्धिवपुषं पतञ्जलिनुतं प्रणवपञ्चरशुकं परचिदम्बरनटं हृदि भज ॥९॥ इति स्तवममुं भुजगपुङ्गवकृतं प्रतिदिनं पठति यः कृतमुखः सदः प्रभुपदद्वितयदर्शनपदं सुललितं चरणशृङ्गरहितम् । सरःप्रभवसम्भवहरित्पतिहरिप्रमुखदिव्यनुतशङ्करपदं स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम् ॥१०॥ ॥ इति श्रीपतञ्जलिमुनिप्रणीतं चरणशृङ्गरहित नटराजस्तोत्रं सम्पूर्णम् ॥ ॐ
@praveenkumar7422
@praveenkumar7422 Жыл бұрын
Please upload tirupugahazal songs
@saisrikalyan129
@saisrikalyan129 3 жыл бұрын
2day sani pradhosham. Blessed to hear 2day
@NavinKumar-wp9fx
@NavinKumar-wp9fx 3 жыл бұрын
Super Bhavya.
@RanjaniSivakumar
@RanjaniSivakumar 3 жыл бұрын
Superb
@sarunshri
@sarunshri 3 жыл бұрын
Thank you ...amma 🙏🙏🙏🙏
@sujathik
@sujathik 3 жыл бұрын
great !!
@nirajalakshmi
@nirajalakshmi 3 жыл бұрын
👍🙏🧚‍♀️
@satyanarayang6589
@satyanarayang6589 3 жыл бұрын
Brilliant! Good bless you, Bhavya.
@suganthagowrishankara2180
@suganthagowrishankara2180 3 жыл бұрын
Beautiful soulful melodious wish I had your enunciation
@vidyaaaluri3081
@vidyaaaluri3081 3 жыл бұрын
Beautiful 🌹🌹
@shashtidevi3280
@shashtidevi3280 2 жыл бұрын
Thank u
@prasadganesh5736
@prasadganesh5736 3 жыл бұрын
Very nice ma
@KumarGanapathiramanKallur
@KumarGanapathiramanKallur 3 жыл бұрын
Well Rendered this Difficult Lyric God Bless You All
@gururajan6527
@gururajan6527 3 жыл бұрын
Powerful voice
@divyarg544
@divyarg544 3 жыл бұрын
Awesome rendition. Blessed voice.
@adentertainment2156
@adentertainment2156 3 жыл бұрын
Awesome voice 😍😍😍
@mahavignesh.bbaskaran4448
@mahavignesh.bbaskaran4448 2 жыл бұрын
Excellent..!! Awsome Pronounciation u concentrated a lot in lyrics. This is a finest version of charana shrunga rahita stothram i ever heared in my life. Ashirwaadangal
@sanskar7523
@sanskar7523 2 жыл бұрын
GREAT
@shashtidevi3280
@shashtidevi3280 2 жыл бұрын
Good
@jnanamayaparida6075
@jnanamayaparida6075 2 жыл бұрын
सदञ्चितं उदञ्चित निकुञ्चितपदं झलझलञ्चलित मञ्जुकटकं Sadanchitam udanchita nikunchita padam jhalajhalanchalita manju katakam पतञ्जलि दृगञ्जनं अनञ्जनं अचञ्चलपदं जनन भञ्जनकरम्। Patanjali drukanjana ananjanam achanchala padam janana bhanjanakaram कदम्बरुचिं अम्बरवसं परमं अम्बुद कदम्बक विडम्बक गलं Kadamba ruchim ambaravasam paramam ambuda kadambaka vidambaka galam चिदम्बुदमणिं बुध हृदम्बुज रविं पर चिदम्बर नटं हृदि भज॥१॥ Chidambudimanim budha hrudam buja ravim para chidambara natam hrudi bhaja (1) हरं त्रिपुर भञ्जनं अनन्त कृतकङ्कणं अखण्डदयं अन्त रहितं Haram tripura bhanjanam ananta krutakankanam akhandadayam ananta rahitam विरिञ्चि सुरसम्हति पुरन्दर विचिन्तित पदं तरुण चन्द्र मकुटम्। Virinchi surasamhati purandara vichintiti padam taruna Chandra makutam परं पद विखण्डित यमं भसित मण्डिततनुं मदन वञ्चन परं Param para vikhandita yamam bhasita manditatanum madana vanchana param चिरन्तनं अमुं प्रणत सञ्चित निधिं परचिदम्बर नटं हृदि भज॥२॥ Chirantanam amum pranhata sanchita nidhim parachidambara natam hrudi bhaja (2) अवन्तं अखिलं जगत् अभङ्गगुणतुङ्गं अमतं धृत विधुं सुरसरि- Avantam akhilam jagat abhanga guna tungam amatam dhruta vidhum surasari त्तरङ्ग निकुरुम्ब धृति लम्पट जटं शमन डम्बर हरं भव हरम्। Ththaranga nikurumba dhruti lampata jatam saman dambara haram bhava haram शिवम् दश दिगन्तर विजृम्भित करं कर लसन् मृगशिशुं पशुपतिं Sivam dasa digantara vijrumbhiti karam kara lasan mrugasisum pasupatim हरं शशि धनञ्जय पतङ्ग नयनं पर चिदम्बर नटं हृदि भज॥३॥ Haram sasi dhananjaya patanga nayanam para chidambara natam hrudi bhaja (3) अनन्त नवरत्न विलसत्कटक किङ्किणि झलंझल झलञ्झलरवं Ananta navaratna vilasatkataka kingkinhi jhalamjhala jhalanjhalaravam मुकुन्द विधि हस्तगत मद्दल लय ध्वनि धिमिद्धिमित नर्तन पदम्। Mukhunda vidhi hastagata maddala laya dhvani dhimiddhimita nartana padam शकुन्तरथ बर्हिरथ नन्दिमुख दन्तिमुख भृङ्गि रिटि सङ्घ निकटं Sakuntaratha barhiratha nandimukha dantimukha bhrungi riti sangha nikatam सनन्द सनक प्रमुख वन्दित पदं परचिदम्बरनटं हृदि भज॥४॥ Sananda sanaka pramukha vandita padam parachidambara natam hrudi bhaja (4) अनन्त महिमं त्रिदश वन्द्य चरणं मुनि हृदन्तर वसन्तं अमलं Ananta mahimam tridasa vandya charanham muni hrudantara vasantam amalam कबन्ध वियदिन्द्ववनि गन्धवह वह्नि मखबन्धु रवि मञ्जु वपुषम्। Kadamba viyadindvani gandhavaha vanhi makhabandhu ravi manju vapusham अनन्त विभवं त्रिजगदन्तरमणिं त्रिणयनं त्रिपुर खण्डन परं Ananta vibhavam trijagadantaramanhim trinhayanam tripura khandana param सनन्द मुनि वन्दित पदं सकरुणं पर चिदम्बर नटं हृदि भज॥५॥ अचिन्त्यं अलिबृन्द रुचिबन्धुर गल स्फुरित कुन्द निकुरुम्ब धवलं Achintyam alibrunda ruchibamdhura gala sphurita kunda nikurumba dhavalam मुकुन्द सुरबृन्द बलहन्तृ कृतवन्दन लसन्तं अहिकुण्डल धरम्। Mukhunda surabrunda balahantru krutavandana lasantam ahikundala dharam अकम्पं अनुकम्पित रतिं सुजन मङ्गल निधिं गजहरं पशुपतिं Akampam anukampita ratim sujana mangala nidhim jalaharam pasupatim धनञ्जय नुतं प्रणत रञ्जन परं परचिदम्बर नतं हृदि भज॥६॥ Dhananjaya nrutam pranhata ranjana param para chidambara natam hrudi bhaja (6) परं सुरवरं पुरहरं पशुपतिं जनित दन्तिमुख षण्मुखं अमुं Param suravaram puraharam pasupatim janita dantimukha shanhmukham amum मृडं कनक पिङ्गल जटं सनक पङ्कज रविं सुमनसं हिम रुचिम्। Mrudam kanaka pingala jatam sanaka pankaja ravim sumanasam hima ruchim असङ्ग मनसं जलधि जन्म गरलं कबलयन्तं अतुलं गुणनिधिं Asanga manasam jaladhi janma garalam kabalayantam atulam gunanidhim सनन्दवरदं शमितं इन्दुवदनं पर चिदम्बर नटं हृदि भज॥७॥ Sananda varadam samitam indu vadanam parachidambara natam hrudi bhaja (7) अजं क्षितिरथं भुजगपुङ्गव गुणं कनक शृङ्गि धनुषं करलसत् Ajam kshitiratham bhujagapungava gunham kanaka srungi dhanusham karalasat कुरङ्क पृथु टङ्क परशुं रुचिर कुङ्कुम रुचिं डमरुकं च दधतम्। Kuranga pruthu danga parasum ruchira kungkuma ruchim damarukam cha daghatam मुकुन्द विशिखं नमदवन्ध्य फलदं निगम बृन्द तुरगं निरुपमं Mukhunda vishikham namada vandhya phaladam nigama brunda turagam nirupamam स चण्डिकं अमुं झटिति संहृत पुरं पर चिदम्बर नटं हृदि भज॥८॥ Sa chandikam amum jhatithi samhruta puram para chidambara natam hrudi bhaja (8) अनङ्ग परिपन्थिनं अजं क्षिति धुरंधरं अमलं करुणयन्तं अखिलं Ananga paripanthinam ajam kshiti dhuramdharam amalam karunhayantam akhilam ज्वलन्तं अनलं दधतं अन्तकरिपुं सततं इन्द्रसुर वन्दित पदम्। Jvalantam analam daghatam antakaripum satatam indrasura vandita padam उदञ्चत् अरविन्द कुल बन्धु शतबिम्ब रुचि संहति सुगन्धि वपुषं udanchat aravinda kula bandhu satabimba ruchi samhati sugandhi vapusham पतञ्जलि नुतं प्रणव पञ्जर शुकं पर चिदम्बर नटं हॄदि भज॥९॥ Patanjali nrutam pranhava panjara sukam para chidambara natam hrudi bhaja (9) इति स्तवं अमुं भुजग पुङ्गव कृतं प्रतिदिनं पठति यः कृतमुखः Iti stavam amum bhujaga pungava krutam pratidinam pathati ya: kruta mukha: सदः प्रभु पदद्वितय दर्शनपदं सुललितं चरण शृङ्ग रहितम्। Sada: prabhu padadvitiya darsanapadam sulalitam charana srunga sahitam स्मरः प्रभव संभव हरित्पति हरि प्रमुख दिव्य नुत शङ्करपदं Smara: prabh स गच्छति परं न तु जनु र्जलधिं परम दुःख जनकं दुरितदम्॥१०॥
@kamakshijaima6625
@kamakshijaima6625 2 жыл бұрын
🙏🙏🙏🙏🙏
@saisrikalyan129
@saisrikalyan129 3 жыл бұрын
Excellent bhavya...lyrics are vry difficult to pronounce
@mukesh.bhujbal121
@mukesh.bhujbal121 Жыл бұрын
Your body expression supports your voice🥰
@sankaralingamsomasundaram8563
@sankaralingamsomasundaram8563 2 жыл бұрын
Marvelous
@shyamalagowri9880
@shyamalagowri9880 2 жыл бұрын
👍
@muralikrishnagadepalli4454
@muralikrishnagadepalli4454 Жыл бұрын
👌👍👏🏽💐
@vpavantejasharma
@vpavantejasharma 3 жыл бұрын
Excellent is an under statement.
@saimani8436
@saimani8436 3 жыл бұрын
Wow voice superb..
@VijayaLakshmi-bd2wm
@VijayaLakshmi-bd2wm 3 жыл бұрын
Wow. Very nice rendition. God bless you. Sairam. 🙏👌.
@sachithaattigadde105
@sachithaattigadde105 3 жыл бұрын
You deserve more subscribers.
@shubhaprada6184
@shubhaprada6184 3 жыл бұрын
Perfect
Kolaru Pathigam | கோளறு பதிகம் | Naadaroopam |
7:38
Om Namah Shivaya Mantra dhyan gives stress relief..
1:03:19
sharad kumar
Рет қаралды 8 М.
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 16 МЛН
Do you choose Inside Out 2 or The Amazing World of Gumball? 🤔
00:19
Nataraja Stotram | Patanjali Maharshi | Sandeep P Ramamurthy
7:45
Sandeep P Ramamurthy
Рет қаралды 46 М.
Bhavani Ashtakam | Vande Guru Paramparaam | Bhavya Ganapathi
7:00
Kuldeep M Pai
Рет қаралды 4,4 МЛН
Nataraja Stotram Composed by Patanjali Maharshi ||
6:38
Samskrta Nandini
Рет қаралды 1,2 М.
Shambu Natanam-REvathi - Patanjali Muni - Ganesh & Kumaresh
5:20
Suswara Lahari (Narayan Kumar)
Рет қаралды 5 М.
Nataraja Dashakam |RARE SIVAN DEVOTIONAL
9:54
Arutperumjothi Audio
Рет қаралды 54 М.