Рет қаралды 18,096
#sivasriskandaprasad #shivapanchaksharastotram
Listen to the Lord Shiva Stotra of "Shivapanchakshara Nakshatramala Stotram " by Sivasri Skandaprasad.
Lycris
śrīmadātmane guṇaikasindhave namaḥ śivāya
dhāmaleśadhūtakokabandhave namaḥ śivāya |
nāmaśeṣitānamadbhavāndhave namaḥ śivāya
pāmaretarapradhānabandhave namaḥ śivāya || 1 ||
kālabhītaviprabālapāla te namaḥ śivāya
śūlabhinnaduṣṭadakṣaphāla te namaḥ śivāya |
mūlakāraṇāya kālakāla te namaḥ śivāya
pālayādhunā dayālavāla te namaḥ śivāya || 2 ||
iṣṭavastumukhyadānahetave namaḥ śivāya
duṣṭadaityavaṃśadhūmaketave namaḥ śivāya |
sṛṣṭirakṣaṇāya dharmasetave namaḥ śivāya
aṣṭamūrtaye vṛṣendraketave namaḥ śivāya || 3 ||
āpadadribhedaṭaṅkahasta te namaḥ śivāya
pāpahāridivyasindhumasta te namaḥ śivāya |
pāpadāriṇe lasannamastate namaḥ śivāya
śāpadoṣakhaṇḍanapraśasta te namaḥ śivāya || 4 ||
vyomakeśa divyabhavyarūpa te namaḥ śivāya
hemamedinīdharendracāpa te namaḥ śivāya |
nāmamātradagdhasarvapāpa te namaḥ śivāya
kāmanaikatānahṛddurāpa te namaḥ śivāya || 5 ||
brahmamastakāvalīnibaddha te namaḥ śivāya
jihmagendrakuṇḍalaprasiddha te namaḥ śivāya |
brahmaṇe praṇītavedapaddhate namaḥ śivāya
jiṃhakāladehadattapaddhate namaḥ śivāya || 6 ||
kāmanāśanāya śuddhakarmaṇe namaḥ śivāya
sāmagānajāyamānaśarmaṇe namaḥ śivāya |
hemakānticākacakyavarmaṇe namaḥ śivāya
sāmajāsurāṅgalabdhacarmaṇe namaḥ śivāya || 7 ||
janmamṛtyughoraduḥkhahāriṇe namaḥ śivāya
cinmayaikarūpadehadhāriṇe namaḥ śivāya |
manmanorathāvapūrtikāriṇe namaḥ śivāya
sanmanogatāya kāmavairiṇe namaḥ śivāya || 8 ||
yakṣarājabandhave dayālave namaḥ śivāya
dakṣapāṇiśobhikāñcanālave namaḥ śivāya |
pakṣirājavāhahṛcchayālave namaḥ śivāya
akṣiphāla vedapūtatālave namaḥ śivāya || 9 ||
dakṣahastaniṣṭhajātavedase namaḥ śivāya
akṣarātmane namadbiḍaujase namaḥ śivāya |
dīkṣitaprakāśitātmatejase namaḥ śivāya
ukṣarājavāha te satāṃ gate namaḥ śivāya || 10 ||
rājatācalendrasānuvāsine namaḥ śivāya
rājamānanityamandahāsine namaḥ śivāya |
rājakorakāvataṃsa bhāsine namaḥ śivāya
rājarājamitratāprakāśine namaḥ śivāya || 11 ||
dīnamānavālikāmadhenave namaḥ śivāya
sūnabāṇadāhakṛtkṛśānave namaḥ śivāya |
svānurāgabhaktaratnasānave namaḥ śivāya
dānavāndhakāracaṇḍabhānave namaḥ śivāya || 12 ||
sarvamaṅgalākucāgraśāyine namaḥ śivāya
sarvadevatāgaṇātiśāyine namaḥ śivāya |
pūrvadevanāśasaṃvidhāyine namaḥ śivāya
sarvamanmanojabhaṅgadāyine namaḥ śivāya || 13 ||
stokabhaktito’pi bhaktapoṣiṇe namaḥ śivāya
mākarandasāravarṣibhāṣiṇe namaḥ śivāya |
ekabilvadānato’pi toṣiṇe namaḥ śivāya
naikajanmapāpajālaśoṣiṇe namaḥ śivāya || 14 ||
sarvajīvarakṣaṇaikaśīline namaḥ śivāya
pārvatīpriyāya bhaktapāline namaḥ śivāya |
durvidagdhadaityasainyadāriṇe namaḥ śivāya
śarvarīśadhāriṇe kapāline namaḥ śivāya || 15 ||
pāhi māmumāmanojñadeha te namaḥ śivāya
dehi me varaṃ sitādrigeha te namaḥ śivāya |
mohitarṣikāminīsamūha te namaḥ śivāya
svehitaprasanna kāmadoha te namaḥ śivāya || 16 ||
maṅgalapradāya goturaṅga te namaḥ śivāya
gaṅgayā taraṅgitottamāṅga te namaḥ śivāya |
saṅgarapravṛttavairibhaṅga te namaḥ śivāya
aṅgajāraye karekuraṅga te namaḥ śivāya || 17 ||
īhitakṣaṇapradānahetave namaḥ śivāya
āhitāgnipālakokṣaketave namaḥ śivāya |
dehakāntidhūtaraupyadhātave namaḥ śivāya
gehaduḥkhapuñjadhūmaketave namaḥ śivāya || 18 ||
tryakṣa dīnasatkṛpākaṭākṣa te namaḥ śivāya
dakṣasaptatantunāśadakṣa te namaḥ śivāya |
ṛkṣarājabhānupāvakākṣa te namaḥ śivāya
rakṣa māṃ prapannamātrarakṣa te namaḥ śivāya || 19 ||
nyaṅkupāṇaye śivaṅkarāya te namaḥ śivāya
saṅkaṭābdhitīrṇakiṅkarāya te namaḥ śivāya |
kaṅkabhīṣitābhayaṅkarāya te namaḥ śivāya
paṅkajānanāya śaṅkarāya te namaḥ śivāya || 20 ||
karmapāśanāśa nīlakaṇṭha te namaḥ śivāya
śarmadāya varyabhasmakaṇṭha te namaḥ śivāya |
nirmamarṣisevitopakaṇṭha te namaḥ śivāya
kurmahe natīrnamadvikuṇṭha te namaḥ śivāya || 21 ||
viṣṭapādhipāya namraviṣṇave namaḥ śivāya
śiṣṭaviprahṛdguhācariṣṇave namaḥ śivāya |
iṣṭavastunityatuṣṭajiṣṇave namaḥ śivāya
kaṣṭanāśanāya lokajiṣṇave namaḥ śivāya || 22 ||
aprameyadivyasuprabhāva te namaḥ śivāya
satprapannarakṣaṇasvabhāva te namaḥ śivāya |
svaprakāśa nistulānubhāva te namaḥ śivāya
vipraḍimbhadarśitārdrabhāva te namaḥ śivāya || 23 ||
sevakāya me mṛḍa prasīda te namaḥ śivāya
bhāvalabhyatāvakaprasāda te namaḥ śivāya |
pāvakākṣa devapūjyapāda te namaḥ śivāya
tāvakāṅghribhaktadattamoda te namaḥ śivāya || 24 ||
bhuktimuktidivyabhogadāyine namaḥ śivāya
śaktikalpitaprapañcabhāgine namaḥ śivāya |
bhaktasaṅkaṭāpahārayogine namaḥ śivāya
yuktasanmanaḥsarojayogine namaḥ śivāya || 25 ||
antakāntakāya pāpahāriṇe namaḥ śivāya
śantamāya danticarmadhāriṇe namaḥ śivāya |
santatāśritavyathāvidāriṇe namaḥ śivāya
jantujātanityasaukhyakāriṇe namaḥ śivāya || 26 ||
śūline namo namaḥ kapāline namaḥ śivāya
pāline viriñcimuṇḍamāline namaḥ śivāya |
līline viśeṣaruṇḍamāline namaḥ śivāya
śīline namaḥ prapuṇyaśāline namaḥ śivāya || 27 ||
śivapañcākṣaramudrācatuṣpadollāsapadyamaṇighaṭitām |
nakṣatramālikāmiha dadhadupakaṇṭhaṃ naro bhavetsomaḥ || 28 ||
|| śivapañcākṣaranakṣatramālāstotraṃ sampūrṇam ||