Sri Saranagathi Gadyam- Srimushnam Srimath Andavan Rendered

  Рет қаралды 200,954

Devanathan Renganathan

Devanathan Renganathan

8 жыл бұрын

On the panguni utthiram day, Lord RanganAtha (naMperumAL) appears along with our mAthA pirAtti Sri RanganAyaki thAyAr and on only this day, one can have this sEtthi sEvai (darshan of Divya dampathi together) in a year. Let us meditate on the Lotus feet of Sriya:pathi Sri Rangantha and surrender to Them and on this day, Our YathirAjar Sri Bhagawadh Ramanujamuni was self- lost in the all-auspicious ambience pervading the Mandapam and indicted the three prose prayers- SaraNAgatiGadyam, Sri Ranga Gadyam and Sri VaikunTa Gadyam, when he witnessed the Graceful Most Compassionate Divya Dampathi’s Serthi Sevai.
Ramanujacharya - the most unparalleled Acharya saarabhouman burst out with these emotional out pourings Gadya trayam (3 gadyas) on the day of Panguni Utthiram. Ramanjuacharya’s wonderful prose version of Saranagati (Self surrender) or Prapatti finds itself an ecstatic expression in his Saranagati gadyam. It is a dialogue of communion with God in which the soul of Ramanuja voices forth its innermost aspirations calling forth from the depths of his consciouslness a response from his Lord Sri Ranganathan an assurance to His devotee- an ardent most endearing devotee- Sri Ramanuja. For an eternal joy of kainkarya (service) and live with contentment and bliss (athasthvam thattvatthO majnAna prApthishu nissamSaya: sukhamAsva..)
This gadya gives us a sense of assurance, certainty. The intense love, plea, fervor of the human soul throbbing with deep love and surrender to the SarvEshwaran Sri Ranganathan (ParamAthmA) is not found elsewhere in our scriptures or in any other sreesukthis. The prose version adds beauty to this plea. The theme of the gadya is the consummation devoutly wished for by every true and sincere devotee.
In Saranagati Gadya Ramanuja pays homage to Lord Ranagnatha and prays to Him to accept him as one who has surrendered himself to His Lotus Feet completely to perform eternal service at His Lotus Feet. He praises the Lord as One who is entirely free of all imperfections (akhilahEya pratyaneeka); who is the abode of all that is auspiciousness (KalyANaikathAna); who is uniquely different from things that one sees around him (svetharasamasthavasthu vilakshaNa) and whose nature is constituted of knowledge and bliss (jnAnandhaika swaroopa). He has form - which is a treasure of qualities like unsurpassed efflugence, beauty, fragrance, softness, grace and youth (nithya, niravadhya, niradisaya, aujvalya, sowndharya, sowgandhya, sowkumArya, lAvaNya, yowvanAdhya anantha guNa niDhi dhivya rUpa).
Courtesy:Writeup By : Sri Madhavakkannan

Пікірлер: 58
@hragnihomerecords
@hragnihomerecords 4 жыл бұрын
॥ śrīmate rāmānujāya namaḥ ॥ ॥ śaraṇāgati gadyam ॥ yo nityamacyuta padāmbuja yugmarukma- vyāmohatastaditarāṇi tṛṇāya mene । asmad guror bhagavato'sya dayaika sindhoḥ rāmānujasya caraṇau śaraṇaṃ prapadye ॥ vande vedānta karpūra cāmīkara karaṇḍakam rāmānujārya māryāṇāṃ cūḍāmaṇi maharniśam ॥ śrī raṅganāyi kā rāmānuja saṃvādaḥ ॥ śrīrāmānujaḥ bhagavan nārāyaṇābhimatānurūpa svarūparūpa guṇa vibhava aiśvarya śīlā dyana vadhikātiśaya asaṅkhyeya kalyāṇaguṇagaṇāṃ padmavanālayāṃ bhagavatīṃ śriyaṃ devīṃ nityānapāyinīṃ niravadyāṃ devadeva divyamahiṣīṃ akhila jagan mātaram asman mātarama śaraṇya śaraṇyā mananyaśaraṇaḥ śaraṇamahaṃ prapadye ॥ pāramārthika bhagavac caraṇāravindayugaḷa aikāntikātyantika parabhakti parajñāna parama bhaktikṛta paripūrṇāna varata nitya viśadatama ananya prayojana anavadhikātiśaya priya bhagavad anubhavajanita anavadhikātiśaya prītikārita aśeṣā vasthocita aśeṣa śeṣataikaratirūpa nitya kaiṅkarya prāptyapekṣayā pāramārthikī bhagavac caraṇāravinda śaraṇāgatiḥ yathāvasthitā aviratā'stu me ॥ śrīraṅganāyikā astu te । tayaiva sarvaṃ sampatsyate ॥ ॥ śrī raṅganātha rāmānuja saṃvādaḥ ॥ śrīrāmānujaḥ akhila heya pratyanīka kalyāṇaikatāna ! svetara samasta vastu vilakṣaṇa ananta jñānā nandaika svarūpa ! svābhimatānurūpa ekarūpa acintya divyādbhuta nityaniravadya niratiśaya aujj valya saundarya saugandhya saukumārya lāvaṇya yauvanādyananta guṇanidhi divyarūpa ! svābhā vikānavadhikātiśaya jñāna balaiśvarya vīrya śakti tejas sauśīlya vātsalya mārdava ārjava sauhārda sāmya kāruṇya mādhurya gāmbhīrya audārya cāturya sthairya dhairya śaurya parākrama satyakāma satyasaṅkalpa kṛtitva kṛta jñatādya saṅkhyeya kalyāṇa guṇa gaṇau ghamahārṇava ! svocita vividha vicitrānantāś carya nitya niravadya nirati śaya sugandha nirati śaya sukhas parśaniratiśaya ujjvalya kirīṭa makuṭa cūḍāvataṃsa makara kuṇḍala graiveyakahārakeyūrakaṭaka śrīvatsa kaustubha muktā dāmodara bandhana pītāmbara kāñcī guṇa nūpurādya parimita divyabhūṣaṇa ! svānurūpa acintya śakti śaṅkhacakra gadā si śārṅgādya saṅkhyeya nitya niravadya nirati śaya kalyāṇa divyāyudha ! svābhimata nitya niravadyānurūpa svarūpa rūpaguṇa vibhavaiśvarya śīlādyana vadhikātiśayā saṅkhyeya kalyāṇa guṇa gaṇa śrī vallabha ! evam. bhūta. bhūminī. ḷānāyaka ! svacchandānuvarti. svarūpa. sthiti. pravṛttibhedā. śeṣa śeṣatai karatirūpa nitya. niravadya niratiśayajñāna. kriyaiścaryādyananta. kalyāṇa. guṇa. gaṇa śeṣa. śeṣāśana. garuḍa. pramukhanānāvidh. ānanta. parijana. paricārikā. paricarita caraṇayugaḷa ! paramayogi. vāṅmanasā'. paricchedya. svarūpa. svabhāva. svābhimata vividha. vicitrānanta. bhogya. bhogo. pakaraṇa. bhogasthānasamṛddh. ānantāścaryā- nanta. mahā. vibhavānanta. parimāṇa. nitya. niravadya. niratiśaya. śrī. vaikuṇṭhanātha ! sva saṅkalpānuvidhāyi svarūpa. sthiti. pravṛtti sva śeṣataikasva. bhāva prakṛti puruṣa kālātmaka vividha vicitrānanta bhogya bhoktṛvarga bhogopakaraṇa bhogasthānarūpa nikhila. jagadudaya vibhava layalīla ! satyakāma! satyasaṅkalpa ! parabrahmabhūta ! puruṣottama mahāvibhūte ! śrīman! nārāyaṇa! vaikuṇṭhanātha ! apāra. kāruṇya sauśīlya vātsalya audārya aiśvarya saundarya mahodadhe ! anālocita. viśeṣa aśeṣa. lokaśaraṇya ! praṇatārtihara ! āśrita. vātsalyaika. jaladhe! anavarata. vidita nikhila. bhūta. jātayāthātmya! aśeṣa. carācara. bhūta nikhila. niyamananirata! aśeṣa. cidacidvastu. śeṣibhūta! nikhila. jagadādhāra! akhila. jagatsvāmin! asmatsvāmin! satyakāma! satya. saṅkalpa! sakaletara. vilakṣaṇa! arthikalpaka! āpatsakha! śrīman! nārāyaṇa! aśaraṇya. śaraṇya! ananyaśaraṇaḥ tvat. pādāra. vindayugaḷaṃ śaraṇamahaṃ prapadye ॥ atra dvaya(manusandeya)m । ``pitaraṃ mātaraṃ dārān putrān bandhūn sakhīn gurūn । ratnāni dhanadhānyāni kṣetrāṇi ca gṛhāṇi ca ॥ sarva. dharmāṃśca santyajya sarva. kāmāṃśca sākṣarān । lokavikrāntacaraṇau śaraṇaṃ te'vrajaṃ vibho! ॥ '' ``tvameva mātā ca pitā tvameva tvameva bandhuśca gurustvameva । tvameva vidyā draviṇaṃ tvameva tvameva sarvaṃ mama devadeva ॥ pitā'si lokasya carācarasya tvamasya pūjyaśca gururgarīyān । na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāva ! ॥ '' ``tasmāt praṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam । piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ॥ '' mano. vākkāyairanādikāla. pravṛtta ananta akṛtya karaṇa kṛtyā. karaṇa bhagavada. pacāra bhāgavatāpacāra asahyāpacārarūpa nānāvidha anantāpacārān ārabdhakāryān, anārabdha kāryān, kṛtān, kriyamāṇān, kariṣyamāṇāṃśca sarvān aśeṣataḥ kṣamasva । anādikāla. pravṛtta. viparīta. jñānaṃ, ātma. viṣayaṃ kṛtsna. jagad. viṣayaṃ ca, viparīta. vṛttaṃ ca aśeṣa. viṣayaṃ, adyāpi vartamānaṃ vartiṣyamāṇaṃ ca sarvaṃ kṣamasva ॥ madīyānādi. karma. pravāha. pravṛttāṃ, bhagavat. svarūpa. tirodhānakarīṃ, viparīta. jñāna. jananīṃ, svaviṣayā. yāśca bhogya. buddher. jananīṃ, dehendriyatvena ?? bhogyatvena sūkṣma. rūpeṇa ca avasthitāṃ, daivīṃ guṇamayīṃ māyāṃ, ``dāsabhūtaḥ śaraṇāgato'smi tavāsmi dāsaḥ, '' iti vaktāraṃ māṃ tāraya । ``teṣāṃ jñānī nityayuktaḥ ekabhaktirviśiṣyate । priyo hi jñānino'tyartha mahaṃ sa ca mama priyaḥ ॥ udārāḥ sarva evaite jñānī tvātmaiva me matam । āsthitaḥ sa hi yuktātmā māme. vān. uttamāṃ gatim ॥ bahūnāṃ janmanāmante jñānavān māṃ prapadyate । vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥'' iti śloka. trayodita. jñāninaṃ māṃ kuruṣva । ``puruṣaḥ sa paraḥ pārtha ! bhaktyā labhyastvananyayā '', ``bhaktyā tvananyayā śakyaḥ'', ``madbhaktiṃ labhate parām'' iti sthānatrayodita. para bhakti yuktaṃ māṃ kuruṣva । parabhakti para jñāna parama bhaktyekasva bhāvaṃ māṃ kuruṣva । parabhakti parajñāna parama bhakti kṛta pari pūrṇā navarata nitya viśadatama ananya. prayojana anavadhikātiśaya priya bhagavadanubhavo'haṃ, tathāvidha bhagavad anubhava janita anavadhikātiśaya prītikārita aśeṣāvasthocita aśeṣa śeṣataikaratirūpa nityakiṅkaro bhavāni । śrīraṅganāthaḥ evambhūta mat kaiṅkarya. prāptyupāyatayā avakḷpta. samasta. vastuvihīno'pi, ananta tad. virodhi. pāpākrānto 'pi, ananta madapacāra. yukto 'pi, ananta madīyāpacārayukto 'pi, ananta asahyāpacāra yukto 'pi, etatkārya. kāraṇa. bhūta anādi viparītāhaṅkāra vimūḍhātma. svabhāvo'pi, etadubhaya. kārya kāraṇa. bhūta anādi viparīta. vāsanā sambaddho'pi, etadanuguṇa prakṛti. viśeṣa. sambaddho'pi, etanmūla ādhyātmika ādhi. bhautika ādhi. daivika sukha. duḥkha taddhetu taditaropekṣaṇīya viṣayānubhava jñāna. saṅkocarūpa maccaraṇ āravinda. yugaḷa ekānti kātyantika para bhakti para jñāna parama. bhakti. vighna. pratihato'pi, yenakenāpi prakāreṇa dvayavaktā tvam, kevalaṃ madīyayaiva dayayā, niśśeṣavinaṣṭa sahetuka maccaraṇ āravindayugaḷa ekāntikātyantika parabhakti parajñāna parama bhakti. vighnaḥ, mat prasāda. labdha maccaraṇ. āravindayugaḷa ekāntikātyantika parabhakti para. jñāna paramabhaktiḥ, matprasādādeva sākṣātkṛta yathāvasthita matsvarūpa. rūpa. guṇa. vibhūti līlopakaraṇa. vistāraḥ, aparokṣa. siddha manniyāmyatā maddāsyaikara sātmasvabhāvātma. svarūpaḥ, madekānubhavaḥ, maddāsyaikapriyaḥ, paripūrṇāna. varata nitya viśadatama ananya. prayojana anavadhikātiśayapriya madanubhavastvaṃ tathāvidha mad. anubhava janita anavadhikātiśaya prītikārita aśeṣā vasthocita aśeṣa. śeṣataikaratirūpa nityakiṅkaro bhava । evambhūto'si । ādhyātmika ādhi. bhautika ādhi. daivika duḥkha vighnagandharahitastvaṃ dvayamarthānusandhānena saha sadaivaṃ vaktā yāvaccharīrapātaṃ atraiva śrīraṅge sukhamāsva ॥ śarīrapātasamaye tu kevalaṃ madīyayaiva dayayā atiprabuddhaḥ, māmevāvalokayan, apracyuta pūrvasaṃskāramanorathaḥ, jīrṇamiva vastraṃ sukhena imāṃ prakṛtiṃ sthūlasūkṣmarūpāṃ visṛjya, tadānīmeva matprasādalabdha maccaraṇāravindayugaḷa ekāntikātyantika parabhakti parajñāna paramabhaktikṛta paripūrṇānavarata nitya viśadatama ananyaprayojana anavadhikātiśayapriya madanubhavastvaṃ tathāvidha madanubhavajanita anavadhikātiśaya prītikārita aśeṣāvasthocita aśeṣaśeṣataikaratirūpa nityakiṅkaro bhaviṣyasi ॥ mā te'bhūdatra saṃśayaḥ । ``anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana ।'' ``rāmo dvirnābhibhāṣate ।'' ``sakṛdeva prapannāya tavāsmīti ca yācate । abhayaṃ sarvabhūtebhyo dadāmyetadvrataṃ mama ॥'' ``sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja । ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ ॥'' iti mayaiva hyuktam । atastvaṃ tava tattvato madjñānadarśanaprāptiṣu niḥsaṃśayaḥ sukhamāsva ॥ antyakāle smṛtiryātu tava kaiṅkaryakāritā । tāmenāṃ bhagavannadya kriyāmāṇāṃ kuruṣva me ॥ iti śrī bhagavadrāmānujaviracite gadyatrayaprabandhe śaraṇāgati gadyam ॥ sarvaṃ śrīkṛṣṇārpaṇamastu
@raghunandansrinivasan773
@raghunandansrinivasan773 4 жыл бұрын
Thank you for this noble effort!
@KaalaantargatA
@KaalaantargatA 4 жыл бұрын
Shree mathe Ramanujaya namaha
@raghavansreenivas1775
@raghavansreenivas1775 Жыл бұрын
Hearful Thanks for your worthy service🙏
@ramaramaramahari866
@ramaramaramahari866 3 ай бұрын
Rama thankyou for informing about panguni uttaram 🙏
@SrinivasSharma-rd1rq
@SrinivasSharma-rd1rq 4 ай бұрын
Anyone hearing this in panguni uttaram day?.............
@sriramr1873
@sriramr1873 3 жыл бұрын
Humble pranams to thy lotus feet of srimad acharyan..harerama harekrishna lokha samastha sukinho bavanthu thanks adiyen
@sudharshanmur
@sudharshanmur 4 жыл бұрын
Om Namo Narayanaya...Srimathe Ramanujaya Namah...Srimathe Vedantadesikaya Namah...🌺🌺🌺
@KaalaantargatA
@KaalaantargatA 4 жыл бұрын
Shree mathe Ramanujaya namaha
@amoghadhikari7100
@amoghadhikari7100 3 жыл бұрын
Adiyen Narayana Ramanuja Dasan. JAy Sriman Narayana. Srimate Ramanujaya Namaha
@pushparajagopalan8771
@pushparajagopalan8771 10 ай бұрын
Srimathe Ramanujaya Namaha 🙏🙏🙏
@perumals1283
@perumals1283 4 жыл бұрын
அடியேன் பெரும்மாள்ராமநுஜதேஸிகதாஸன்:நமஸ்காரம்:💐ஶ்ரீமதேஶ்ரீரங்கராமநுஜமாஹாதேஸிகாயநம:ஶ்ரீமதேஶ்ரீவராகமாஹாதேஸிகாயநம:💐
@narayanandesika8097
@narayanandesika8097 17 күн бұрын
Saran am Ramanuja
@ravipro
@ravipro 2 жыл бұрын
The divine voice reverbrates our mind and senses and draws towards the higher plane. Goosebumps. Jai Sriman Narayana.
@shanthisrinivasan947
@shanthisrinivasan947 4 ай бұрын
அடியேன் நமஸ்காரம் ஸ்வாமி
@bremaramaswamy3485
@bremaramaswamy3485 3 жыл бұрын
Srimathe Rangaramanuja Mahadesikaya Namaha.
@chitrakriahnan6020
@chitrakriahnan6020 Жыл бұрын
Yes
@radhakannan1457
@radhakannan1457 3 жыл бұрын
நன்றி நன்றி நன்றி
@hragnihomerecords
@hragnihomerecords 4 жыл бұрын
I have posted the full Lyrics for Everybody’s convenience. A small contribution of sahaayam from my side. God Bless Us All
@srimathinarasimhan2950
@srimathinarasimhan2950 3 жыл бұрын
Thank you, sir
@sundar9401
@sundar9401 2 жыл бұрын
aww poor people and your family
@narasimhacharikannan3622
@narasimhacharikannan3622 7 жыл бұрын
Words are clear Sanskrit knowing people are blessed with it is not proper for me to comment on ANDAVAN swami's rendering but it is my happiness which prompted to comment. I apologize and seek pardon.
@sriramanv2635
@sriramanv2635 2 жыл бұрын
Q
@raghavansrinivasa8089
@raghavansrinivasa8089 Жыл бұрын
Aachaaryan thiruvadigale charanam 🙏🙏🙇🏻
@raghunandansrinivasan773
@raghunandansrinivasan773 4 жыл бұрын
Thanks to Sri. Devanathan and Sri. Kannan for their noble effort. Rendering of the gadyam by Swamigal is so musical and clear! Blessed are we to listen to the gadyam! Acharya thiruvadigale sharanam, Swami thiruvadigale sharanam!
@glatha7888
@glatha7888 Жыл бұрын
Acharyal thiruvadigale charanam
@sclakshmilakshmi6258
@sclakshmilakshmi6258 8 ай бұрын
Acharyan Thiruvadigale saranam
@adiyenramanujadasiacharyat6998
@adiyenramanujadasiacharyat6998 3 жыл бұрын
Ram 🙏
@ranganathan395
@ranganathan395 3 жыл бұрын
பரம பாக்யம் ஸ்வாமி .
@KaalaantargatA
@KaalaantargatA 4 жыл бұрын
Shree mathe Ramanujaya namaha💐
@sampathr2124
@sampathr2124 7 жыл бұрын
Adiyen Thanyananen. Acharyans Thiruvadigale SaraNAm
@kannanrangaswamy724
@kannanrangaswamy724 6 жыл бұрын
Acharyan thiruvadikale Saranam..Blessed to listen to this great Gathyam through the divine voice of Acharyan .
@paalmuruganantham1457
@paalmuruganantham1457 3 жыл бұрын
🙏🙏
@vasudevankrishnamachari5613
@vasudevankrishnamachari5613 3 жыл бұрын
Reverberating in my ears for long Time.what a metallic Voice Clear cut presentation I am blessed to have the Swami as my Guru
@vijayajagannathan8776
@vijayajagannathan8776 4 жыл бұрын
Acharyan thiruvadigale saranam
@raghurampundi5190
@raghurampundi5190 3 жыл бұрын
I'm blessed to hear
@ramamanichakravarthi9955
@ramamanichakravarthi9955 3 жыл бұрын
Thankyou verymuch🙏🙏🦶🦶THIRUVADI CHARANAM🙏🙏🌱
@ramaramaramahari866
@ramaramaramahari866 3 ай бұрын
Rama charanam itself means thiruvadi Rama so v say sharanam means adaikalam shelter
@mldassmldass9615
@mldassmldass9615 5 жыл бұрын
om namo narayanayanamaha
@ramaswamyramanujam5460
@ramaswamyramanujam5460 2 жыл бұрын
Acharyan thiruvadikale charanam 🙏🙏
@ramaramaramahari866
@ramaramaramahari866 3 ай бұрын
Rama please note charam means lotus feet Rama sharanam means shelter adaikalam
@mysorethirumalachar5264
@mysorethirumalachar5264 5 жыл бұрын
SUNDERSWEET GATHYAM DIVINE GURUBHYO NAMONAMAHA CHARNAM
@raghavanss713
@raghavanss713 3 жыл бұрын
Thank you
@vyjayanthim.c.9935
@vyjayanthim.c.9935 Жыл бұрын
🙏🙏🙏🙏🙏
@ramanujanmurali3472
@ramanujanmurali3472 3 жыл бұрын
Srimadh anndava sawymi
@ramanujanmurali3472
@ramanujanmurali3472 3 жыл бұрын
Acharya anugrham
@vikramsrinivasan8176
@vikramsrinivasan8176 6 жыл бұрын
Srimathe Rangaramanuja Mahadesikaya Namaha Engum ULan en Andavan Engum ULan en Andavan Engum ULan en Andavan Engum ULan en Andavan En Andavan Athma Bandhu Shareeram paadaai paduthiyadhO swAmi? Novu saathindeera Swami? En paavatha neer yethindeera swAmi? Ennaley dhAney umakku indha gathi? Nadantha kaalgal nondhavO ? Kidandha Shareeram valithadho en Swami? Neer Pushpam madhri thirumEni Udayavar aachey Kosu kadichA kuda thangaadhey swami Enna vitutu poiteerey swami Idhu umakkey nyayamA? En ratham, narambu, uruppugal ellAm neer kodutha Pichai dhAnEy swami! Na irundhu enna prayojanam? Adiyen mosal puzhukka varappula kadantha enna vayalla kadantha enna? Andavan irundhirundhA ellorukkum nanmai aachey En uyirai edunthundu irundhirukkalaamey Anga umakku munnalaye poi kainkariyam Panna aayathama irundhiruppEnEy Swami! SriVaikuntathula ellarum sowkiyama? Sriman NArAyan Umma eduthundu Avan jollya irukkAnA? Engala azha vittutAnEy? Mannukulla poiteera? Ahalihillen endru SitA pirAtti madhri neerum bhuma Deviyoda ayikkiyam aayiteera? Enna vitutu poga umakku eppadi manasu vandhadhu? Adiyen ungal sothu seekiram kootindu pongo Srimathe Rangaramanuja Mahadesikaya Namaha
@kalaimagalv7391
@kalaimagalv7391 4 жыл бұрын
Wa
@agentkgxiyxuy
@agentkgxiyxuy 4 жыл бұрын
🙏
@KaalaantargatA
@KaalaantargatA 4 жыл бұрын
Shree mathe Ramanujaya namaha💐
@sourirajan6501
@sourirajan6501 3 жыл бұрын
🙏🙏🙏
@chinky28
@chinky28 7 жыл бұрын
namo sri ranga natha swamy sarnam
@prsrinivasan854
@prsrinivasan854 7 жыл бұрын
Udayavar Thiruvadigale Saranam. Srinivasan.
@devanathansrinivasan5323
@devanathansrinivasan5323 6 жыл бұрын
What a great acharyan...
@devanathansrinivasan5323
@devanathansrinivasan5323 6 жыл бұрын
He made me full vaishnavait ..samarcharanam.baranyasam..he did ....
@KaalaantargatA
@KaalaantargatA 4 жыл бұрын
@@devanathansrinivasan5323 Shree mathe Ramanujaya namaha💐
@RazorDG
@RazorDG 6 жыл бұрын
Amazing person
@pthoppae
@pthoppae 2 жыл бұрын
0:45 பெரிய பிராட்டி
Sriranga Gadyam and Vaikunda Gadyam- Srimath Srimushnam Andavan Rendered
12:43
Devanathan Renganathan
Рет қаралды 133 М.
Raghuveera Gadyam | Sri Vedanta Desikar | HH Srimad Andavan Swamigal
12:05
Srinath Ramarathinam
Рет қаралды 1,3 МЛН
Double Stacked Pizza @Lionfield @ChefRush
00:33
albert_cancook
Рет қаралды 83 МЛН
Srimad Andavan Ashramam Thanians-தனியன்
15:03
Devanathan Renganathan
Рет қаралды 54 М.
Dayasatakam
29:42
Takshika
Рет қаралды 45 М.
Sri Stuti Stotram  by Srimad Andavan
9:08
Desikane Para Deivam
Рет қаралды 7 М.
Thirumaalai
17:05
Release - Topic
Рет қаралды 359 М.
Thaiyal Nayagi Paamaalai
15:53
Bombay Saradha - Topic
Рет қаралды 37 М.
Garuda Panchasath- Swamy Desikan
23:33
Devanathan Renganathan
Рет қаралды 184 М.
Double Stacked Pizza @Lionfield @ChefRush
00:33
albert_cancook
Рет қаралды 83 МЛН