No video

സുഖജീവനം | Class 09 | Chapter 03 | SANSKRIT

  Рет қаралды 2,434

RUDRA at SCHOOL

RUDRA at SCHOOL

Күн бұрын

Follow us on :
📌WhatsApp :-
whatsapp.com/c...
📌Facebook :-
www.facebook.c...
📌Instagram :-
www.instagram....
#sanskrit
#newsyllabus
#learning

Пікірлер: 11
@NishaStalin-fd2es
@NishaStalin-fd2es 27 күн бұрын
🙏🙏🙏🙏
@madhavunni6264
@madhavunni6264 Ай бұрын
Very useful.. Waiting for next vedio
@fathimanashwa3175
@fathimanashwa3175 Ай бұрын
@amrithasanskrit2429
@amrithasanskrit2429 Ай бұрын
9th std kshudha jnana pradayini.. class onn upload cheyyuo miss
@SANA__978
@SANA__978 Ай бұрын
Activitiesinte answers kudi idamo misse
@user-amrita787
@user-amrita787 Ай бұрын
❤❤👏
@Devakivasukulathingal
@Devakivasukulathingal Ай бұрын
❤❤❤
@SANA__978
@SANA__978 Ай бұрын
कस्मिंश्चित् ग्रामे कश्चन आश्रमः आसीत् । तत्र कश्चन गुरुः निवसति । तस्य दश शिष्याः आसन् । आश्रमसमीपे एव काचित् नदी प्रवहति स्म । कदाचित् गुरुः कैश्चित् शिष्यैः सह नौकया कञ्चित् देशं प्रति प्रस्थितवान् आसीत् । गमनसमये एते पुरतः कुतश्चित् आगच्छन्तीं काञ्चित् नौकां दृष्टवन्तः । तस्यां नौकायां बहवः जनाः आसन्। यदा एते दृष्टवन्तः तदा एव सा नौका अकस्मात् काञ्चित् शिलां घट्टयित्वा भग्ना अभवत् । नौकायां स्थिताः सर्वे नद्याम् अपतन् । केचन मृताः । अन्ये केचन कथञ्चित् रक्षां प्राप्तवन्तः च । तद् दृश्यं दृष्ट्वा गुरुः शिष्यान् उक्तवान् "नौकायां कश्चन दुष्टः आसीत्, तस्य एकस्य कारणतः एषा दुर्घटना सम्भूता । निर्भाग्याः केचन मृत्युमुखं प्रविष्टवन्तः, अन्ये केचन मृतप्रायाश्च सञ्जाताः" इति । गुरोः वचनं श्रुत्वा सर्वे शिष्याः आश्चर्येण तं पृष्टवन्तः "गुरो ! तेषु कश्चित् दुष्टः स्यात् नाम, परन्तु एकस्य दुष्टस्य कारणेन निरपराधैः अन्यैः अपि मरणं प्राप्तव्यम् इत्येतद् कथं समीचीनं भवेत् ?" इति । गुरुः किञ्चिदपि न उक्तवान् । स्वत्पसमयानन्तरं ते अन्यत् तीरं प्राप्तवन्तः । सर्वे अग्रे गच्छन्तः आसन् । तदा केनचित् शिष्येण सिकतासु निमग्नः कश्चन शङ्खः दृष्टः । सः कथञ्चित् तं गृहीत्वा इतस्ततः भ्रामितवान् । शङ्खस्य अन्तः काश्चन पिपीलिकाः आसन् । तासु काचित् पिपीलिका तस्य हस्तम् अदशत्। तदा सः शिष्यः तीव्रवेदनाम् अनुभूय क्रोधेन तं शङ्ख नद्यां क्षिप्तवान् । सर्वाः पिपीलिकाः मृताः अभवन् । तदा गुरुः शिष्यान् उक्तवान् - "भोः शिष्याः । पश्यन्तु, काचित् पिपीलिका एतम् अदशत्, किन्तु तस्याः कारणतः सर्वाः अपि पिपीलिकाः एतेन जले पातिताः। एवमेव एकः दुष्टः भवति चेदपि तस्थ प्रभावः तं परितः स्थितानां निरपराधानां सज्जनानाम् उपरि अपि भवति" इति। Ithinte malayalam parayamo ithile padachedham kriyapadam pinne questions undakki parayammo misse🙏🏻 Video idan pattillenkil type cheythalum mathi pinne questions idami please
@sreedevinarayanan2397
@sreedevinarayanan2397 Ай бұрын
👍🏻❤️🌹🌹
@MUHAMMEDSABIQUE-io2ir
@MUHAMMEDSABIQUE-io2ir Ай бұрын
4th chapter yannan upload cheyyuka
@RUDRAatSCHOOL
@RUDRAatSCHOOL Ай бұрын
Already Uploaded. Please follow our WhatsApp Channel for Updates.
This Dumbbell Is Impossible To Lift!
01:00
Stokes Twins
Рет қаралды 42 МЛН
Мы сделали гигантские сухарики!  #большаяеда
00:44
Фейковый воришка 😂
00:51
КАРЕНА МАКАРЕНА
Рет қаралды 5 МЛН
ICDS Supervisor - Sociology - Module 1 Types of Families - Full lesson with MCQs
54:23
Poppenschool of English & PSC exams
Рет қаралды 439
This Dumbbell Is Impossible To Lift!
01:00
Stokes Twins
Рет қаралды 42 МЛН