विस्मृतभेदाः सन्तो । निर्मलभावापन्नाः । Vismrutha Bheda Santho । संस्कृत गीतम् ।अष्टमः पाठः।

  Рет қаралды 10,963

जयतु संस्कृतम्

जयतु संस्कृतम्

Күн бұрын

गायकः
श्री विध्या भूषणः
गीतकारः
जि. महाबलेश्वरभट्टः
Vocalist
Sri Vidya Bhushan
LYRICISTS
G. Maha Baleswar Bhatt
👉 for free Sanskrit, classes Visit us at
jyatusamskruta...
👍 Did you like this video? Like it & Share it with friends!
🔔 Turn on post notifications to get all my latest updates
📥 Comment below to share your opinion!
~-~~-~~~-~~-~--~-~~-~~~-~~-~
विस्मृतभेदाः सन्तो
निर्मलभावापन्नाः
एकीभावं हृदयारूढं सततं कुर्वन्तु
भो भोः, सततं कुर्वन्तुऽ ॥ विस्मृत ॥
पूर्वज-मुनिजन-कविजन-वाञ्छा सर्वेषामैक्यं
सुखिनस्सर्वे सन्त्विति गानं तेषां बहुहृद्यम् ।
भाषा-धन-मत-जाति-विभेदः हृदये मा भवतु
दुःखित-दीन-जनानुन्नेतुं हस्ताः प्रसरन्तु
भो भोः, हस्ताः प्रसरन्तुऽ ॥ विस्मृत ॥ १॥
गङ्गा-तुङ्गा-कावेरी-जलमस्माकं मत्वा
कृतसङ्कल्पाः कार्यं कर्तुं आलस्यं हित्वा ।
सुवर्णपुष्पां पृथिवीमेतां क्रष्टुं आयान्तु
प्रवहतु कामं स्वेदस्रोतः धैर्यं मा जहतु
भो भोः, धैर्यं मा जहतुऽ ॥ विस्मृत ॥ २॥
घर्षण-लुण्ठन-वञ्चन-हननं प्रलयं संयातु
स्नेहस्रोतः प्रवहतु भ्रातुर्भावो हृदि लसतु ।
अनिलः सलिलं अनलः सर्वं सर्वेषामेकं
प्रवहति रक्तमभक्तं मातुः भेदो मा भवतु
भो भोः, भेदो मा भवतुऽ ॥ विस्मृत ॥ ३॥
************@@@@@@@@@@*************
संस्कृत सुभाषितम् {Subhashitam}
निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम् |
चकार किं वृथा शस्त्रविषवह्नीन् प्रजापतिः ||
nirmaaya khalajihvaagram sarvapraaNaharam nruNaam
chakaar kim vruthaa shastraviShavahneen prajaapatih
Poet is wondering here that after creating the (poisonous) tongue of the wicked person, which robs one of one’s everything including one’s life; why did the Creator brought into being the weapons, poison and fire? (Purport is that the wicked person’s tongue is worse than all these)
************@@@@@@@@@@*************
👉 Download ebooks at
jyatusamskruta...
👉 Telegram
t.me/Jayatusam...
👉 Facebook
/ jaytu.samskrutam.1
✅Follow Me on Instagram Here:
www.instagram....
👉 KZbin
goo.gl/jWvndt
-----------------@@@@@@@@@@-----------------
👉 Like,
👉 Subscribe,
👉 Support, &
👉 Share
🙏 जयतु संस्कृतम् !
जयतु भारतम् !!
----------------@@@@@@@@@------------------
#विस्मृतभेदाःसन्तो #निर्मलभावापन्नाः

Пікірлер: 19
Similarities Between Sanskrit and Lithuanian
22:01
Bahador Alast
Рет қаралды 1,9 МЛН
小路飞嫁祸姐姐搞破坏 #路飞#海贼王
00:45
路飞与唐舞桐
Рет қаралды 29 МЛН
버블티로 부자 구별하는법4
00:11
진영민yeongmin
Рет қаралды 17 МЛН
Part 5. Roblox trend☠️
00:13
Kan Andrey
Рет қаралды 2,9 МЛН
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 12 МЛН
Pure Mangala Charana & Hare Krishna
59:01
Srila Prabhupada - Topic
Рет қаралды 2 МЛН
Devi Stotra Mala | Mahishasura Mardini | Devi Slokas
51:48
Bakthi FM
Рет қаралды 2 МЛН
Thumak Chalat Ramchandra Bhajan | Sooryagayathri | Tulsidas bhajan
5:19
Strumm Spiritual
Рет қаралды 2,5 МЛН
Complete Rudri Path with Lyrics | Vedic Chanting by 21 Brahmins
34:18
Mystica Music
Рет қаралды 31 МЛН
小路飞嫁祸姐姐搞破坏 #路飞#海贼王
00:45
路飞与唐舞桐
Рет қаралды 29 МЛН