202 - Towards Eternal Peace and Happiness | Swamini Ma Gurupriya

  Рет қаралды 491

Global Gita

Global Gita

Күн бұрын

Пікірлер: 4
@Narayanashrama
@Narayanashrama Күн бұрын
Verses chanted during the talk: स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ । मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥ svāmin-namaste nata-loka-bandho kāruṇya-sindho patitaṃ bhavābdhau | mām-uddharātmīya-kaṭākṣa-dṛṣṭyā ṛjvyātikāruṇya-sudhābhivṛṣṭyā || Vivekacūḍāmaṇiḥ 35 ज्ञानस्वरूपं निजभावयुक्तमानन्दमानन्दकरं प्रसन्नम् । योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ॥ jñāna-svarūpaṃ nija-bhāvayuktam-ānandam-ānandakaraṃ prasannaṃ | yogīndram-īḍyaṃ bhava-roga-vaidyaṃ śrīmad-guruṃ nityam-ahaṃ namāmi || Guru Gītā 114 नित्याय सत्याय चिदात्मकाय नव्याय भव्याय परात्पराय । शुद्धाय बुद्धाय निरञ्जनाय नमोऽस्तु नित्यं गुरुशेखराय ॥ nityāya satyāya cidātmakāya navyāya bhavyāya parātparāya | śuddhāya buddhāya nirañjanāya namo'stu nityaṃ guruśekharāya || Guru Gītā 326 आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् । मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥ āsurīṃ sampadaṃ tyaktvā bhajedyo daivasampadam । mokṣaikakāṅkṣayā nityaṃ tasya cittaṃ prasīdati ॥ Sarva Vedanta Siddhanta Sara Sangraha 365 ततो मुमुक्षुर्भवबन्धमुक्त्यै रजस्तमोभ्यां च तदीयकार्यैः । वियोज्य चित्तं परिशुद्धसत्त्वं प्रियं प्रयत्नेन सदैव कुर्यात् ॥ tato mumukṣurbhavabandhamuktyai rajastamobhyāṃ ca tadīyakāryaiḥ । viyojya cittaṃ pariśuddhasattvaṃ priyaṃ prayatnena sadaiva kuryāt ॥ Sarva Vedanta Siddhanta Sara Sangraha 362 दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता | मा शुच: सम्पदं दैवीमभिजातोऽसि पाण्डव || daivī sampadvimokṣāya nibandhāyāsurī matā | mā śuca: sampadaṃ daivīmabhijāto'si pāṇḍava || Bhagavad Gita 16.5 सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते | sarvadvāreṣu dehe'sminprakāśa upajāyate | Bhagavad Gita 14.11 अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ । dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ॥ ​​Bhagavad Gita 16.1 ​​अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam । dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ॥ ​​Bhagavad Gita 16.2 तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā । bhavanti sampadaṃ daivīmabhijātasya bhārata ॥ ​​Bhagavad Gita 16.3 दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः । भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्यदहं न जाने ॥ durvāra-saṃsāra-davāgni-taptaṃ dodhūyamānaṃ duradṛṣṭa-vātai: । bhītaṃ prapannaṃ paripāhi mṛtyo: śaraṇyam-anyad-yad-ahaṃ na jāne ॥ Vivekacūḍāmaṇi: 36 तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा ॥ tathā vadantaṃ śaraṇāgataṃ svaṃ saṃsāra-dāvānala-tāpa-taptam । nirīkṣya kāruṇya-rasārdra-dṛṣṭyā dadyād-abhītiṃ sahasā mahātmā ।। Vivekacūḍāmaṇi: 41 मा भैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः । येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि ॥ mā bhaiṣṭa vidvaṃs-tava nāsty-apāya: saṃsāra-sindhos-taraṇe’sty-upāya:। yenaiva yātā yatayo’sya pāraṃ tameva mārgaṃ tava nirdiśāmi ।। Vivekacūḍāmaṇi: 43 धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी सत्यं सूनुरयं दया च भगिनी भ्राता मनःसंयमः । शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं एते यस्य कुटुम्बिनो वद सखे कस्माद् भयं योगिनः ।। dhairyaṃ yasya pitā kṣamā ca jananī śāntiściraṃ gehinī satyaṃ sūnurayaṃ dayā ca bhaginī bhrātā manaḥ-saṃyamaḥ | śayyā bhūmitalaṃ diśo’pi vasanaṃ jñānāmṛtaṃ bhojanaṃ ete yasya kuṭumbino vada sakhē kasmād bhayaṃ yōginaḥ || subhāṣitam सम्पूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमाः गाङ्गं वारि समस्तवारि निवहाः पुण्याः समस्ताः क्रियाः । वाचः प्राकृतसंस्कृताः श्रुतिशिरो वाराणसी मेदिनी सर्वावस्थितिरस्य वस्तुविषया दृष्टे परब्रह्मणि ॥ sampūrṇaṃ jagadeva nandana-vanaṃ sarve'pi kalpadrumāḥ gāṅgaṃ vāri samasta-vāri nivahāḥ puṇyāḥ samastāḥ kriyāḥ | vācaḥ prākṛta-saṃskṛtāḥ śrutiśiro vārāṇasī medinī sarvāvasthitirasya vastu-viṣayā dṛṣṭe parabrahmaṇi || Dhanyāṣtakam
@kchugh61
@kchugh61 Күн бұрын
Pranaams Pujya Ma 🙏🏼🙏🏼
@sivarajah5346
@sivarajah5346 Күн бұрын
🙏🙏PRANAMS TO MA GURUPRIYA. JAI GURUDEV. 🙏🙏
@pramilaneithilath5044
@pramilaneithilath5044 Күн бұрын
Wonder why these great messages r not taught in schools
202 - Bhagavad Gita | Swami Bhoomananda Tirtha
Global Gita
Рет қаралды 88
Finding Peace | Swami Sarvapriyananda
1:19:55
Vedanta Society of New York
Рет қаралды 45 М.
"كان عليّ أكل بقايا الطعام قبل هذا اليوم 🥹"
00:40
Holly Wolly Bow Arabic
Рет қаралды 9 МЛН
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 116 МЛН
😜 #aminkavitaminka #aminokka #аминкавитаминка
00:14
Аминка Витаминка
Рет қаралды 1,4 МЛН
202 - Walking the Inner Path 03 I Swami Nirviseshananda Tirtha
1:27:28
The Inner Battle Between Good and Evil | How-to-Live Talk With Meditation
52:23
Self-Realization Fellowship
Рет қаралды 22 М.
"كان عليّ أكل بقايا الطعام قبل هذا اليوم 🥹"
00:40
Holly Wolly Bow Arabic
Рет қаралды 9 МЛН