Рет қаралды 2,529
दस महाविद्या कवच सर्व सिद्धि प्राप्ति के लिए गुप्त नवरात्रि में जरूर सुनें || Dasmahavidhya Kavach
Topics Covered in this Video:
गुप्तनवरात्रि, guptnavratri, श्रीदसमहाविद्याकवचम् , दसमहाविद्या, महाविद्याकवचम्, देवीमंत्र, देवीपूजा, संस्कृतमंत्र, वेदमंत्र, Shri Dasha Mahavidya Kavacham, Dasha Mahavidya, Mahavidya Kavacham #Devi Mantras, Devi Puja, Sanskrit Mantras, Vedic Chants, Tantra Mantras, Shakti Mantras, Kali Mantras, Lakshmi Mantras, Saraswati Mantras, Durga Mantras, Vedic Chants And Mantras, Spiritual Growth And Development, maa chhinnamasta mantra, trending mantra, viral mantra, maa baglamukhi mantra,
Lyrics with Hindi Meaning:
श्री दस महाविद्याकवचम्
विनियोगः -
ॐ अस्य श्रीमहा-विद्या - कवचस्य श्रीसदा- शिव ऋषिः, उष्णिक छन्दः,
श्रीमहा-विद्या देवता,
सर्व-सिद्धी प्राप्त्यर्थे पाठे विनियोगः ।
ॐ प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी ।
आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥ १॥
नैऋत्यां भैरवी पातु वारुण्यां भुवनेश्वरी ।
वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥ २ ॥
कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी ।
ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥ ३ ॥
ऊर्ध्वं रक्षतु मे विद्या मातङ्गीपीठवासिनी ।
पातु मे नित्यं कामाख्या कालिका स्वयम् ॥ ४॥
ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयम् ।
शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥ ५ ॥
त्रिपुरा भ्रुयुगे पातु शर्वाणी पातु नासिकाम् ।
चक्षुषी चण्डिका पातु श्रोत्रे नीलसरस्वती ॥ ६ ॥
मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती ।
जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥ ७ ॥
वाग्देवी वदनं पातु वक्षः पातु महेश्वरी ।
बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥ ८॥
पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी ।
उदरं पातु मे नित्यं महाविद्या महोदरी ॥ ९ ॥
उग्रतारा महादेवी जङ्घोरू परिरक्षतु ।
उग्रतारा गुदं मुष्कं मेढ्रं नाभिं च सुरसुन्दरी ॥ १० ॥
पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी ।
रक्तमांसास्थिमज्जादीन् पातु देवी शवासना ॥ ११॥
महाभयेषु घोरेषु महाभयनिवारिणी ।
पातु देवी महामाया कामाख्यापीठवासिनी ॥ १२ ॥
भस्माचलगता दिव्यसिंहासनकृताश्रया ।
पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥ १३ ॥
रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् ।
तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥ १४ ॥
#दसमहाविद्याकवच #गुप्तनवरात्रि #guptnavratri #श्रीदसमहाविद्याकवचम् #दसमहाविद्या #महाविद्याकवचम् #देवीमंत्र #देवीपूजा #संस्कृतमंत्र #वेदमंत्र #ShriDashaMahavidyaKavacham #DashaMahavidya #MahavidyaKavacham #DeviMantras #DeviPuja #VedicChants #TantraMantras #ShaktiMantras