188 - The core message of 'Bhagavad Gita Retreat--USA' | Bhagavad Gita | Swami Bhoomananda Tirtha

  Рет қаралды 1,614

Global Gita

Global Gita

Күн бұрын

Пікірлер: 10
@Narayanashrama
@Narayanashrama 3 ай бұрын
Verses chanted during the talk: शुद्धो बुद्धो विमुक्तः श्रुतिशिखरगिरां मुख्यतात्पर्यभूमिः यस्माज्जातं समस्तं जगदिदममृताद्व्याप्य सर्वं स्थितो यः । यस्यांशांशावतारैः सुरनरवनजैः रक्षितं सर्वमेतत् । तं भूमानं मुकुन्दं हृदि गतममलं कृष्णमेव प्रपद्ये ॥ śuddho buddho vimuktaḥ śruti-śikharagirāṃ mukhya-tātparya-bhūmiḥ yasmāj-jātaṃ samastaṃ jagad-idam-amṛtād-vyāpya sarvaṃ sthito yaḥ | yasyāṃśāṃśāvatāraiḥ sura-nara-vanajaiḥ rakṣitaṃ sarvametat | taṃ bhūmānaṃ mukundaṃ hṛdi gatam-amalaṃ kṛṣṇameva prapadye || Bhāvaprakāśa (Commentary on Bhagavad Gita by Sadānanda) मदीय हृदयाकाशे चिदानन्दमयो गुरुः । उदेतु सततं सम्यक् स्वात्मानन्दप्रबोधकः ॥ madīya hṛdayākāśe cidānandamayo guruḥ । udetu satataṃ samyak svātmānandaprabodhakaḥ ॥ कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ​​kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ । yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam ॥ Bhagavad Gita 2.7 इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ । manasastu parā buddhiryo buddheḥ paratastu saḥ ॥ Bhagavad Gita 3.42 आ नो भद्राः क्रतवो यन्तु विश्व: ā no bhadrāḥ kratavo yantu viśva: सत्यान्नास्ति परो धर्मः satyānnāsti paro dharmaḥ ये हि संस्पर्शजा भोगा दु:खयोनय एव ते । आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: ।। ye hi saṃsparśajā bhogā du:khayonaya eva te । ādyantavanta: kaunteya na teṣu ramate budha: ।। Bhagavad Gita 5.22 संवेद्यवर्जितमनुत्तममेकमाद्यं संवित्पदं विकलनं कलयन्महात्मन् । हृद्येव तिष्ठ कलनारहितः क्रियां तु कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥ saṃvedya-varjitam-anuttamam-ekam-ādyam saṃvit-padaṃ vikalanaṃ kalayan-mahātman | hṛdyeva tiṣṭha kalanā-rahitaḥ kriyāṃ tu kurvann-akartṛ-padam-etya śamodita-śrīḥ || Yogavāsiṣṭha Rāmāyaṇam 5.92.50
@Sysयोग
@Sysयोग 3 ай бұрын
00:20
@JaysreeM-f1g
@JaysreeM-f1g 3 ай бұрын
Pranams to the Lotus Feet of Poojya Swamiji Pranams to Maji and Pranams to Nirviseshananda Tirtha Swamiji Jai Guru
@sivarajah5346
@sivarajah5346 3 ай бұрын
🙏🙏 JAI GURUDEV. PRANAMS. 🙏🙏
@shaktimajumdar3058
@shaktimajumdar3058 3 ай бұрын
Pranaam Poojya Swamiji
@krishnatm9817
@krishnatm9817 3 ай бұрын
Humble Pranams at the holy lotus feet of poojya Swamiji
@sai-th5ll
@sai-th5ll 3 ай бұрын
JAI SAI RAM!🕉🕉🕉🌷🌿🌾🍀🌺🌲🪴🌱🏵🌴🌼🌻💐🌹🙏🙏🙏JAI SAI RAM!🕉🕉🕉🌷🌿🌾🍀🌺🌲🪴🌱🏵🌴🌼🌻💐🌹🙏🙏🙏JAI SAI RAM!🕉🕉🕉🌷🌿🌾🍀🌺🌲🪴🌱🏵🌴🌼🌻💐🌹🙏🙏🙏
@shaktimajumdar3058
@shaktimajumdar3058 3 ай бұрын
🙏
@sai-th5ll
@sai-th5ll 3 ай бұрын
JAI SAI RAM!🕉🕉🕉🌷🌿🌾🍀🌺🌲🪴🌱🏵🌴🌼🌻💐🌹🙏🙏🙏JAI SAI RAM!🕉🕉🕉🌷🌿🌾🍀🌺🌲🪴🌱🏵🌴🌼🌻💐🌹🙏🙏🙏JAI SAI RAM!🕉🕉🕉🌷🌿🌾🍀🌺🌲🪴🌱🏵🌴🌼🌻💐🌹🙏🙏🙏
@sai-th5ll
@sai-th5ll 3 ай бұрын
JAI SAI RAM!🕉🕉🕉🌷🌿🌾🍀🌺🌲🪴🌱🏵🌴🌼🌻💐🌹🙏🙏🙏JAI SAI RAM!🕉🕉🕉🌷🌿🌾🍀🌺🌲🪴🌱🏵🌴🌼🌻💐🌹🙏🙏🙏JAI SAI RAM!🕉🕉🕉🌷🌿🌾🍀🌺🌲🪴🌱🏵🌴🌼🌻💐🌹🙏🙏🙏
184 - Vivekachudamani 2024(1) Verse 380 I Swami Bhoomananda Tirtha
1:17:21
How I Turned a Lolipop Into A New One 🤯🍭
00:19
Wian
Рет қаралды 12 МЛН
Я сделала самое маленькое в мире мороженое!
00:43
This dad wins Halloween! 🎃💀
01:00
Justin Flom
Рет қаралды 26 МЛН
Dawkins vs Peterson: Memes & Archetypes | Alex O’Connor Moderates | EP 491
1:32:04
3. Bhagavad Gita | Chapter 2 Verses 11-12 | Swami Sarvapriyananda
1:03:59
Vedanta Society of New York - Archives
Рет қаралды 175 М.
1. Bhagavad Gita | Chapter 1 Summary | Swami Sarvapriyananda
1:06:16
Vedanta Society of New York - Archives
Рет қаралды 383 М.
How I Turned a Lolipop Into A New One 🤯🍭
00:19
Wian
Рет қаралды 12 МЛН